ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [825]   Nibbānamanaso   naroti   idhekacco  dānaṃ  dento  sīlaṃ
samādiyanto   uposathakammaṃ   karonto   pānīyaṃ  paribhojanīyaṃ  upaṭṭhapento
pariveṇaṃ     sammajjanto    cetiyaṃ    vandanto    cetiye    gandhamālaṃ
āropento    cetiyaṃ    padakkhiṇaṃ    karonto    yaṅkiñci    tedhātukaṃ
kusalābhisaṅkhāraṃ    abhisaṅkharonto   na   gatihetu   na   upapattihetu   na
paṭisandhihetu   na   bhavahetu   na   saṃsārahetu   na   vaṭṭahetu   sabbantaṃ
visaṃyogādhippāyo     nibbānaninno     nibbānapoṇo    nibbānapabbhāro
abhisaṅkharotīti  evampi  nibbānamanaso  naro  .  athavā sabbasaṅkhāradhātuyā
cittaṃ    paṭivāpetvā    amatāya    dhātuyā   cittaṃ   upasaṃharati   etaṃ
Santaṃ    etaṃ    paṇītaṃ    yadidaṃ   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo    virāgo    nirodho   nibbānanti   evampi   nibbānamanaso
naro.
                Na paṇḍitā upadhisukhassa hetu
                dadanti dānāni punabbhavāya
                kāmañca te upadhiparikkhayāya
                dadanti dānaṃ apunabbhavāya.
                Na paṇḍitā upadhisukhassa hetu
                bhāventi jhānāni punabbhavāya
                kāmañca te upadhiparikkhayāya
                bhāventi jhānāni apunabbhavāya.
                Te nibbutiṃ abhimanā 1- dadanti
                tanninnacittā tadādhimuttatā 2-
                najjo yathā sāgaramajjhagatā 3-
                bhavanti nibbānaparāyanā teti.
Nibbānamanaso naro. Tenāha bhagavā
              niddaṃ tandiṃ sahe thīnaṃ       pamādena na saṃvase
              atimāne na tiṭṭheyya      nibbānamanaso naroti.
     [826] Mosavajjena niyyetha        rūpe snehaṃ na kubbaye
               mānañca parijāneyya     sāhasā virato care.
@Footnote: 1 Ma. āsisamānasā. 2 Ma. tadadhimuttā. 3 Ma. sāgaramajjhupetā.
     [827]  Mosavajjena  niyyethāti  mosavajjaṃ  vuccati  musāvādo .
Idhekacco    sabhaggato    vā   parisaggato   vā   ñātimajjhagato   vā
pūgamajjhagato    vā    rājakulamajjhagato    vā    abhinīto    sakkhipuṭṭho
ehi  bho  purisa  yaṃ  jānāsi  taṃ  vadehīti  so ajānaṃ vā āha jānāmīti
jānaṃ   vā   āha   na   jānāmīti  apassaṃ  vā  āha  passāmīti  passaṃ
vā  āha  na  passāmīti  iti  attahetu vā parahetu vā āmisakiñcikkhahetu
vā   sampajānamusā  bhāsitā  1-  hoti  idaṃ  2-  vuccati  mosavajjaṃ .
Apica     tīhākārehi    catupañcachasattaaṭṭhahākārehi    .pe.    imehi
aṭṭhahākārehi    musāvādo    hoti    .    mosavajjena   niyyethāti
mosavajjena  na  yāyeyya  [3]-  na  vuyheyya 4- na saṃhareyya mosavajjaṃ
pajaheyya    vinodeyya    byantīkareyya    anabhāvaṅgameyya   mosavajjā
ārato   assa   virato   paṭivirato   nikkhanto   nissaṭṭho   vippamutto
visaññutto vimariyādikatena cetasā vihareyyāti mosavajjena niyyetha.
     [828]  Rūpe  snehaṃ  na  kubbayeti  rūpanti  cattāro ca mahābhūtā
catunnañca   mahābhūtānaṃ   upādāyarūpaṃ   .   rūpe   snehaṃ  na  kubbayeti
rūpe  snehaṃ  na  kareyya  chandaṃ  na  kareyya  pemaṃ  na  kareyya rāgaṃ na
kareyya  na  janeyya  na  sañjaneyya  na  nibbatteyya  nābhinibbatteyyāti
rūpe snehaṃ na kubbaye.
     [829]   Mānañca   parijāneyyāti   mānoti   ekavidhena  māno
@Footnote: 1 Po. Yu. bhāsitāti. 2 Po. Yu. iti. 3 Ma. na niyyāyeyya. 4 Ma. na vaheyya.
[1]-    Cittassa    uṇṇati    .   duvidhena   māno   attukkaṃsanamāno
paravambhanamāno  .  tividhena  māno  seyyohamasmīti  māno  sadisohamasmīti
māno   hīnohamasmīti   māno   .   catubbidhena   māno  lābhena  mānaṃ
janeti   yasena   mānaṃ   janeti   pasaṃsāya   mānaṃ  janeti  sukhena  mānaṃ
janeti    .    pañcavidhena    māno   lābhimhi   manāpikānaṃ   rūpānanti
mānaṃ    janeti    [2]-    manāpikānaṃ    saddānaṃ    gandhānaṃ   rasānaṃ
phoṭṭhabbānanti   mānaṃ   janeti   .   chabbidhena   māno   cakkhusampadāya
mānaṃ     janeti     sotasampadāya     ghānasampadāya     jivhāsampadāya
kāyasampadāya manosampadāya mānaṃ janeti.
     {829.1}   Sattavidhena   māno  māno  atimāno  mānātimāno
omāno   [3]-   adhimāno   asmimāno   micchāmāno  .  aṭṭhavidhena
māno   lābhena  mānaṃ  janeti  alābhena  omānaṃ  janeti  yasena  mānaṃ
janeti   ayasena   omānaṃ   janeti   pasaṃsāya   mānaṃ   janeti  nindāya
omānaṃ  janeti  sukhena  mānaṃ  janeti  dukkhena omānaṃ janeti. Navavidhena
māno    seyyassa   seyyohamasmīti   māno   seyyassa   sadisohamasmīti
māno    seyyassa    hīnohamasmīti    māno   sadisassa   seyyohamasmīti
māno    sadisassa    sadisohamasmīti    māno    sadisassa    hīnohamasmīti
māno   hīnassa   seyyohamasmīti   māno   hīnassa  sadisohamasmīti  māno
hīnassa  hīnohamasmīti  māno  .  dasavidhena  māno  idhekacco mānaṃ janeti
jātiyā   vā   gottena   vā   .pe.  aññataraññatarena  vā  vatthunā
@Footnote: 1 Ma. yā. 2 Ma. lābhimhi. 3 Po. Ma. sadisamāno.
Yo    evarūpo    māno    maññanā    maññitattaṃ    uṇṇati   uṇṇamo
dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno.
     {829.2}    Mānañca   parijāneyyāti   mānaṃ   tīhi   pariññāhi
parijāneyya     ñātapariññāya     tīraṇapariññāya    pahānapariññāya   .
Katamā  ñātapariññā  .  mānaṃ  jānāti  ayaṃ  ekavidhena  māno  cittassa
uṇṇati    ayaṃ    duvidhena    māno    attukkaṃsanamāno   paravambhanamāno
.pe.   ayaṃ   dasavidhena  māno  idhekacco  mānaṃ  janeti  jātiyā  vā
gottena    vā   .pe.   aññataraññatarena   vā   vatthunāti   jānāti
passati    ayaṃ    ñātapariññā    .   katamā   tīraṇapariññā   .   evaṃ
ñatvā  1-  mānaṃ  tīreti  aniccato  dukkhato  .pe.  anissaraṇato tīreti
ayaṃ   tīraṇapariññā   .  katamā  pahānapariññā  .  evaṃ  tīretvā  mānaṃ
pajahati   vinodeti   byantīkaroti   anabhāvaṅgameti  ayaṃ  pahānapariññā .
Mānañca   parijāneyyāti   mānaṃ   imāhi  tīhi  pariññāhi  parijāneyyāti
mānañca parijāneyya.
     [830]  Sāhasā  virato  careti  katamā  sāhasācariyā . Rattassa
rāgacariyā   sāhasācariyā   duṭṭhassa   dosacariyā  sāhasācariyā  mūḷhassa
mohacariyā    sāhasācariyā    vinibandhassa    mānacariyā    sāhasācariyā
parāmaṭṭhassa    diṭṭhicariyā   sāhasācariyā   vikkhepagatassa   uddhaccacariyā
sāhasācariyā      aniṭṭhaṅgatassa      vicikicchācariyā      sāhasācariyā
thāmagatassa   anusayacariyā   sāhasācariyā  ayaṃ  sāhasācariyā  .  sāhasā
@Footnote: 1 Po. etaṃ katvā. Ma. etaṃ ñattaṃ katvā.
Virato  careti  sāhasācariyāya  ārato  assa  virato  paṭivirato nikkhanto
nissaṭṭho     vippamutto     visaññutto     vimariyādikatena     cetasā
vihareyya   careyya   vicareyya   iriyeyya  vatteyya  pāleyya  yapeyya
yāpeyyāti sāhasā virato care. Tenāha bhagavā
                mosavajjena niyyetha       rūpe snehaṃ na kubbaye
                mānañca parijāneyya     sāhasā virato careti.
     [831] Purāṇaṃ nābhinandeyya    nave khantimakubbaye
                hīyamāne na soceyya      ākassaṃ 1- na sito siyā.
     [832]    Purāṇaṃ   nābhinandeyyāti   purāṇā   vuccanti   atītā
rūpā   vedanā  saññā  saṅkhārā  viññāṇaṃ  [2]-  .  atīte  saṅkhāre
taṇhāvasena   diṭṭhivasena   nābhinandeyya   nābhivadeyya   na  ajjhoseyya
abhinandanaṃ   abhivadanaṃ   ajjhosānaṃ   gāhaṃ   parāmāsaṃ  abhinivesaṃ  pajaheyya
vinodeyya byantīkareyya anabhāvaṅgameyyāti purāṇaṃ nābhinandeyya.
     [833]   Nave  khantimakubbayeti  navā  vuccanti  paccuppannā  rūpā
vedanā    saññā    saṅkhārā   viññāṇaṃ   .   paccuppanne   saṅkhāre
taṇhāvasena    diṭṭhivasena   khantiṃ   na   kareyya   chandaṃ   na   kareyya
pemaṃ   na   kareyya  rāgaṃ  na  kareyya  na  janeyya  na  sañjaneyya  na
nibbatteyya nābhinibbatteyyāti nave khantimakubbaye.
     [834]    Hīyamāne    na   soceyyāti   hīyamāne   hāyamāne
@Footnote: 1 Ma. Yu. ākāsaṃ. 2 Ma. purāṇaṃ vuccati.
Parihāyamāne   vemāne  vigacchamāne  antaradhāyamāne  na  soceyya  na
kilameyya   na   parāmaseyya   na   parideveyya  na  urattāḷiṃ  kandeyya
na   sammohaṃ   āpajjeyya  cakkhusmiṃ  hīyamāne  hāyamāne  parihāyamāne
vemāne   vigacchamāne   antaradhāyamāne   sotasmiṃ   ghānasmiṃ   jivhāya
kāyasmiṃ    rūpasmiṃ    saddasmiṃ   gandhasmiṃ   rasasmiṃ   phoṭṭhabbasmiṃ   kulasmiṃ
gaṇasmiṃ    āvāsasmiṃ    lābhasmiṃ    yasasmiṃ   pasaṃsāya   sukhasmiṃ   cīvarasmiṃ
piṇḍapātasmiṃ         senāsanasmiṃ         gilānapaccayabhesajjaparikkhārasmiṃ
hīyamāne     hāyamāne     parihāyamāne     vemāne    vigacchamāne
antaradhāyamāne   na   soceyya   na   kilameyya   na   parāmaseyya  na
parideveyya   na   urattāḷiṃ   kandeyya   na   sammohaṃ   āpajjeyyāti
hīyamāne na soceyya.
     [835]   Ākassaṃ  na  sito  siyāti  ākassaṃ  vuccati  taṇhā  yo
rāgo   sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ  .  kiṃkāraṇā
ākassaṃ    vuccati    taṇhā    .    yāya   taṇhāya   rūpaṃ   ākassati
samākassati     gaṇhāti     parāmasati     abhinivisati     vedanaṃ    saññaṃ
saṅkhāre    viññāṇaṃ    gatiṃ   upapattiṃ   paṭisandhiṃ   bhavaṃ   saṃsāraṃ   vaṭṭaṃ
ākassati      samākassati       gaṇhāti      parāmasati      abhinivisati
taṃkāraṇā   ākassaṃ   vuccati   taṇhā   .    ākassaṃ  na  sito  siyāti
taṇhaṃ   na  sito  siyā  1-  taṇhaṃ  pajaheyya   vinodeyya  byantīkareyya
anabhāvaṅgameyya   taṇhāya   ārato  assa   virato  paṭivirato  nikkhanto
@Footnote: 1 Ma. taṇhā nissito na siyā.
Nissaṭṭho     vippamutto     visaññutto     vimariyādikatena     cetasā
vihareyyāti ākassaṃ na sito siyā. Tenāha bhagavā
                purāṇaṃ nābhinandeyya     nave khantimakubbaye
                hīyamāne na soceyya      ākassaṃ na sito siyāti.
     [836] Gedhaṃ brūmi mahoghoti       ācamaṃ 1- brūmi jappanaṃ
               ārammaṇaṃ pakappanaṃ        kāmapaṅko duraccayo.
     [837]   Gedhaṃ  brūmi  mahoghoti  2-  gedho  vuccati  taṇhā  yo
rāgo   sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ   .  mahogho
vuccati    taṇhā   yo   rāgo   sārāgo   .pe.   abhijjhā   lobho
akusalamūlaṃ   .  gedhaṃ  brūmi  mahoghoti  gedhaṃ  mahoghoti  brūmi  ācikkhāmi
desemi    paññāpemi    paṭṭhapemi    vivarāmi   vibhajāmi   uttānīkaromi
pakāsemīti gedhaṃ brūmi mahoghoti.
     [838]   Ācamaṃ   brūmi   jappananti  ācamā  vuccati  taṇhā  yo
rāgo   sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ  .  jappanāpi
vuccati  taṇhā  yo  rāgo  sārāgo  .pe.  abhijjhā lobho akusalamūlaṃ.
Ācamaṃ   brūmi   jappananti   ācamaṃ  jappanāti  brūmi  ācikkhāmi  desemi
paññāpemi    paṭṭhapemi   vivarāmi   vibhajāmi   uttānīkaromi   pakāsemīti
ācamaṃ brūmi jappanaṃ.
     [839]   Ārammaṇaṃ   pakappananti   ārammaṇā  3-  vuccati  taṇhā
@Footnote: 1 Ma. Yu. ājavaṃ. 2 Ma. Yu. mahoghotīti. 3 Ma. ārammaṇampi.
Yo  rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  pakappanāpi
vuccati  taṇhā  yo  rāgo  sārāgo  .pe.  abhijjhā lobho akusalamūlanti
ārammaṇaṃ pakappanaṃ.
     [840]  Kāmapaṅko  duraccayoti  kāmapaṅko kāmakaddamo kāmakileso
kāmapalipo      kāmapalibodho     duraccayo     durativatto     duttaro
duppataro    dussamatikkamo    dubbītivattoti   kāmapaṅko   duraccayo  .
Tenāha bhagavā
                gedhaṃ brūmi mahoghoti        ācamaṃ brūmi jappanaṃ
                ārammaṇaṃ pakappanaṃ        kāmapaṅko duraccayoti.
     [841] Saccā avokkamaṃ muni       thale tiṭṭhati brāhmaṇo
                sabbaṃ so paṭinissajja     save santoti vuccati.
     [842]   Saccā   avokkamaṃ   munīti   saccavācāya   avokkamanto
sammādiṭṭhiyā      avokkamanto      ariyā     aṭṭhaṅgikā     maggā
avokkamanto   .   munīti   monaṃ   vuccati  ñāṇaṃ  yā  paññā  pajānanā
.pe. Saṅgajālamaticca so munīti saccā avokkamaṃ muni.
     [843]   Thale   tiṭṭhati  brāhmaṇoti  thalaṃ  vuccati  amataṃ  nibbānaṃ
yo   so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo   taṇhakkhayo  virāgo
nirodho    nibbānaṃ   .   brāhmaṇoti   sattannaṃ   dhammānaṃ   vāhitattā
brāhmaṇo    .pe.   anissito   tādi   pavuccate   sa   brahmā  .
Thale   tiṭṭhati   brāhmaṇoti   brāhmaṇo   thale   tiṭṭhati  dīpe  tiṭṭhati
Tāṇe    tiṭṭhati    leṇe   tiṭṭhati   saraṇe   tiṭṭhati   abhaye   tiṭṭhati
accute   tiṭṭhati   amate   tiṭṭhati   nibbāne   tiṭṭhatīti   thale  tiṭṭhati
brāhmaṇo.
     [844]   Sabbaṃ  so  paṭinissajjāti  sabbaṃ  vuccati  dvādasāyatanāni
cakkhuñceva  rūpā  ca  .pe.  manoceva dhammā ca. Yato ajjhattikabāhiresu
āyatanesu    chandarāgo   pahīno   hoti   ucchinnamūlo   tālāvatthukato
anabhāvaṅgato     āyatiṃ     anuppādadhammo     ettāvatāpi     sabbaṃ
cattaṃ   hoti   vantaṃ   muttaṃ   pahīnaṃ   paṭinissaṭṭhaṃ   .  yato  taṇhā  ca
diṭṭhi   ca   māno   ca   pahīnā   honti   ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā   1-   āyatiṃ   anuppādadhammā  ettāvatāpi  sabbaṃ  cattaṃ
hoti   vantaṃ   muttaṃ   pahīnaṃ   paṭinissaṭṭhaṃ   .   yato   puññābhisaṅkhāro
ca   apuññābhisaṅkhāro   ca   āneñjābhisaṅkhāro   ca   pahīnā   honti
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
ettāvatāpi   sabbaṃ   cattaṃ   hoti   vantaṃ   muttaṃ  pahīnaṃ  paṭinissaṭṭhanti
sabbaṃ so paṭinissajja.
     [845]  Save  santoti  vuccatīti  so  santo  upasanto  vūpasanto
nibbuto   paṭippassaddhoti   vuccati   kathiyati   bhaṇiyati   dīpiyati  vohariyatīti
save santoti vuccati. Tenāha bhagavā
                saccā avokkamaṃ muni       thale tiṭṭhati brāhmaṇo
                sabbaṃ so paṭinissajja     save santoti vuccatīti.
@Footnote: 1 Ma. anabhāvaṅkatā. Po. Yu. abhāvaṅgatā.
     [846] Sa ve viddhā 1- sa vedagū    ñatvā dhammaṃ anissito
               sammā so loke iriyāno  nappihetīdha kassaci.
     [847]  Sa  ve  viddhā  sa  vedagūti  viddhāti  viddhā  vijjāgato
ñāṇī   buddhimā  vibhāvī  medhāvī  .  vedagūti  vedo  vuccati  2-  catūsu
maggesu    ñāṇaṃ    .pe.    sabbavedanāsu   vītarāgo   sabbavedamaticca
vedagū soti sa ve viddhā sa vedagū.
     [848]  Ñatvā  dhammaṃ  anissitoti  [3]- ñatvā jānitvā tulayitvā
tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   sabbe   saṅkhārā   aniccāti
ñatvā   jānitvā   tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā
sabbe    saṅkhārā   dukkhāti   .pe.   yaṅkiñci   samudayadhammaṃ   sabbantaṃ
nirodhadhammanti    ñatvā   jānitvā   tulayitvā   tīrayitvā   vibhāvayitvā
vibhūtaṃ    katvā   .   anissitoti   dve   nissayā   taṇhānissayo   ca
diṭṭhinissayo  ca  .pe.  ayaṃ  taṇhānissayo  .pe.  ayaṃ  diṭṭhinissayo .
Taṇhānissayaṃ    pahāya    diṭṭhinissayaṃ   paṭinissajjitvā   cakkhuṃ   anissito
sotaṃ    anissito    ghānaṃ    anissito   .pe.   diṭṭhasutamutaviññātabbe
dhamme    anissito    anallīno    anupagato   anajjhosito   anadhimutto
nikkhanto     nissaṭṭho     vippamutto     visaññutto    vimariyādikatena
cetasā viharatīti ñatvā dhammaṃ anissito.
     [849]   Sammā  so  loke  iriyānoti  yato  ajjhattikabāhiresu
āyatanesu    chandarāgo   pahīno   hoti   ucchinnamūlo   tālāvatthukato
@Footnote: 1 Ma. Yu. vidvā. 2 Ma. vedā vuccanti. Yu. vedā vuccati. 3 Ma. ñatvāti.
Anabhāvaṅgato    āyatiṃ    anuppādadhammo   ettāvatāpi   sammā   so
loke  carati  viharati  iriyati  vattati  pāleti  yapeti  yāpeti  .  yato
puññābhisaṅkhāro    ca    apuññābhisaṅkhāro    ca    āneñjābhisaṅkhāro
ca    pahīnā    honti    ucchinnamūlā    tālāvatthukatā   anabhāvaṅgatā
āyatiṃ   anuppādadhammā  ettāvatāpi  sammā  so  loke  carati  viharati
iriyati vattati pāleti yapeti yāpetīti sammā so loke iriyāno.
     [850]   Nappihetīdha   kassacīti   pihā  vuccati  taṇhā  yo  rāgo
sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ   .   yassesā  pihā
taṇhā   pahīnā   samucchinnā   vūpasantā   paṭippassaddhā   abhabbuppattikā
ñāṇagginā    daḍḍhā    so    kassaci    nappiheti     khattiyassa   vā
brāhmaṇassa    vā   vessassa   vā   suddassa   vā   gahaṭṭhassa   vā
pabbajitassa    vā    devassa    vā    manussassa    vāti   nappihetīdha
kassaci. Tenāha bhagavā
              sa ve viddhā sa vedagū         ñatvā dhammaṃ anissito
              sammā so loke iriyāno  nappihetīdha kassacīti.
     [851] Yo ca 1- kāme accatari     saṅgaṃ loke duraccayaṃ
               na so socati nājjheti      chinnasoto abandhano.
     [852]  Yo  ca  kāme  accatari  saṅgaṃ  loke  duraccayanti  yoti
yo    yādiso   yathāyutto   yathāvihito   yathāpakāro   yaṇṭhānappatto
@Footnote: 1 Ma. yodha.
Yaṃdhammasamannāgato   khattiyo   vā  brāhmaṇo  vā  vesso  vā  suddo
vā  gahaṭṭho  vā  pabbajito  vā  devo  vā  manusso  vā . Kāmāti
uddānato   dve   kāmā   vatthukāmā   ca   kilesakāmā   ca  .pe.
Ime   vuccanti   vatthukāmā   .pe.   ime   vuccanti  kilesakāmā .
Saṅgāti   satta   saṅgā   rāgasaṅgo  dosasaṅgo  mohasaṅgo  mānasaṅgo
diṭṭhisaṅgo    kilesasaṅgo    duccaritasaṅgo   .   loketi   apāyaloke
manussaloke    devaloke   khandhaloke   dhātuloke   āyatanaloke  .
Duraccayanti   yo   kāme   ca  saṅge  ca  loke  duraccaye  durativatte
duttare    duppatare    dussamatikkame    dubbītivatte    attari   uttari
pattari    samatikkami    vītivattayīti   yo   ca   kāme   accatari   saṅgaṃ
loke duraccayaṃ.
     [853]   Na   so   socati   nājjhetīti  vipariṇataṃ  vā  vatthuṃ  na
socati   vipariṇatasmiṃ   vā   vatthusmiṃ   na  socati  cakkhu  me  vipariṇatanti
na  socati  sotaṃ  me  ghānaṃ  me  jivhā  me kāyo me rūpā me saddā
me   gandhā   me   rasā   me  phoṭṭhabbā  me  kulaṃ  me  gaṇo  me
āvāso  me  lābho  me  yaso  me  pasaṃsā  me  sukhaṃ  me  cīvaraṃ me
piṇḍapāto     me     senāsanaṃ    me    gilānapaccayabhesajjaparikkhārā
me  mātā  me  pitā  me  bhātā  me  bhaginī  me  putto  me  dhītā
me   mittā   me   amaccā   me   ñātisālohitā   me   vipariṇatāti
na    socati    na    kilamati   na   paridevati   na   urattāḷiṃ   kandati
Na   sammohaṃ   āpajjatīti   na   socati   .   nājjhetīti  nājjheti  na
ajjheti   na   upanijjhāyati   na   nijjhāyati   na   pajjhāyati  .  athavā
na  jāyati  na  jīyati  na  mīyati  na  cavati  na  upapajjatīti  [1]-  na so
socati nājjheti.
     [854]   Chinnasoto   abandhanoti   sotā   vuccati   taṇhā  yo
rāgo   sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ  .  yassesā
sotā     taṇhā    pahīnā    samucchinnā    vūpasantā    paṭippassaddhā
abhabbuppattikā    ñāṇagginā    daḍḍhā   so   vuccati   chinnasoto  .
Abandhanoti    satta    bandhanāni    rāgabandhanaṃ   dosabandhanaṃ   mohabandhanaṃ
mānabandhanaṃ    diṭṭhibandhanaṃ   kilesabandhanaṃ   duccaritabandhanaṃ   .   yassetāni
bandhanāni     pahīnāni     samucchinnāni     vūpasantāni    paṭippassaddhāni
abhabbuppattikāni    ñāṇagginā    daḍḍhāni    so    vuccati   abandhanoti
chinnasoto abandhano. Tenāha bhagavā
              yo ca kāme accatari          saṅgaṃ loke duraccayaṃ
               na so socati nājjheti     chinnasoto abandhanoti.
     [855] Yaṃ pubbe taṃ visosehi       pacchā te māhu kiñcanaṃ
               majjhe ce no gahessasi    upasanto carissasi.
     [856]  Yaṃ  pubbe  taṃ  visosehīti  atīte  saṅkhāre  ārabbha ye
kilesā  uppajjeyyuṃ  te  kilese  sosehi  visosehi  sukkhāpehi [2]-
pajahehi   vinodehi   byantīkarohi   anabhāvaṅgamehīti  evampi  yaṃ  pubbe
@Footnote: 1 Ma. nājjhetīti. 2 Ma. visukkhāpehi abījaṃ karohi.
Taṃ   visosehi   .  athavā  ye  atītā  kammābhisaṅkhārā  avipakkavipākā
te   kammābhisaṅkhāre   sosehi   visosehi   sukkhāpehi   abījaṃ  karohi
pajahehi    vinodehi    byantīkarohi    anabhāvaṅgamehīti    evampi   yaṃ
pubbe taṃ visosehi.
     [857]  Pacchā  te  māhu  kiñcananti  pacchā  vuccati  anāgataṃ .
Anāgate   saṅkhāre  ārabbha  yāni  uppajjeyyuṃ  rāgakiñcanaṃ  dosakiñcanaṃ
mohakiñcanaṃ     mānakiñcanaṃ    diṭṭhikiñcanaṃ    kilesakiñcanaṃ    duccaritakiñcanaṃ
imāni   kiñcanāni   tuyhaṃ   mā  ahu  mā  pātumakāsi  mā  janesi  mā
sañjanesi   mā   nibbattesi   mā   abhinibbattesi   pajahehi   vinodehi
byantīkarohi anabhāvaṅgamehīti pacchā te māhu kiñcanaṃ.
     [858]  Majjhe  ce  no  gahessasīti  majjhaṃ  vuccanti  paccuppannā
rūpā   vedanā   saññā   saṅkhārā   viññāṇaṃ   1-   .   paccuppanne
saṅkhāre   taṇhāvasena   diṭṭhivasena   na  gahessasi  na  uggahessasi  na
gaṇhissasi    na    parāmasissasi   nābhinandissasi   nābhivadissasi   2-   na
ajjhosissasi   abhinandanaṃ   abhivadanaṃ  ajjhosānaṃ  gāhaṃ  parāmāsaṃ  abhinivesaṃ
pajahissasi     vinodissasi    byantīkarissasi    anabhāvaṅgamissasīti    majjhe
ce no gahessasi.
     [859]  Upasanto  carissasīti  rāgassa  santattā santo 3- dosassa
santattā    santo    4-   .pe.   sabbākusalābhisaṅkhārānaṃ   santattā
samitattā    [5]-   vūpasamitattā   vijjhātattā   nibbutattā   vigatattā
@Footnote: 1 Ma. majṇaṃ vuccati paccuppannā rūpavedanā .. viññāṇā. 2 Ma. nābhicarissasi.
@3-4 Ma. samitattā upasamitattā. 5 Ma. upasamitattā.
Paṭippassaddhattā   santo   upasanto   vūpasanto   nibbuto  paṭippassaddho
carissasi  viharissasi  iriyissasi  vattissasi  pālissasi  yapissasi  yāpissasīti
upasanto carissasi. Tenāha bhagavā
               yaṃ pubbe taṃ visosehi        pacchā te māhu kiñcanaṃ
               majjhe ce no gahessasi    upasanto carissasīti.
     [860] Sabbaso nāmarūpasmiṃ        yassa natthi mamāyitaṃ
               asatā ca na socati           sa ve loke na jiyyati.
     [861]   Sabbaso   nāmarūpasmiṃ  yassa  natthi  mamāyitanti  sabbasoti
sabbena   sabbaṃ   sabbathā   sabbaṃ   asesaṃ   nissesaṃ  pariyādāyavacanametaṃ
sabbasoti  .  nāmanti  cattāro  arūpino  khandhā  .  rūpanti cattāro ca
mahābhūtā   catunnañca   mahābhūtānaṃ   upādāyarūpaṃ   .   yassāti  arahato
khīṇāsavassa     .     mamattanti     dve    mamattā    taṇhāmamattañca
diṭṭhimamattañca   .pe.   idaṃ   taṇhāmamattaṃ   .pe.  idaṃ  diṭṭhimamattaṃ .
Sabbaso   nāmarūpasmiṃ   yassa   natthi   mamāyitanti   sabbaso   nāmarūpasmiṃ
mamattā    yassa   natthi   [1]-   na   saṃvijjanti   nupalabbhanti   pahīnā
samucchinnā        vūpasantā        paṭippassaddhā       abhabbuppattikā
ñāṇagginā daḍḍhāti sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ.
     [862]   Asatā  ca  na  socatīti  vipariṇataṃ  vā  vatthuṃ  na  socati
vipariṇatasmiṃ   vā   vatthusmiṃ   na   socati   cakkhu   me   vipariṇatanti  na
socati   sotaṃ   me   ghānaṃ   me  jivhā  me  kāyo  me  rūpā  me
@Footnote: 1 Ma. na santi.
Saddā  me  gandhā  me  rasā  me  phoṭṭhabbā  me  kulaṃ  me gaṇo me
āvāso   me   lābho   me   .pe.  ñātisālohitā  me  vipariṇatāti
na   socati  na  kilamati  na  paridevati  na  urattāḷiṃ  kandati  na  sammohaṃ
āpajjatīti   evampi   asatā   ca   na   socati   .  athavā  asātāya
dukkhāya    vedanāya    phuṭṭho   pareto   samohito   samannāgato   na
socati   na   kilamati   na   paridevati  na  urattāḷiṃ  kandati  na  sammohaṃ
āpajjatīti   evampi   asatā   ca   na  socati  .  athavā  cakkhurogena
phuṭṭho       pareto       .pe.      ḍaṃsamakasavātātapasiriṃsapasamphassehi
phuṭṭho   pareto   samohito   samannāgato   na   socati  na  kilamati  na
paridevati   na   urattāḷiṃ   kandati   na   sammohaṃ   āpajjatīti  evampi
asatā  ca  na  socati  .  athavā  asante  asaṃvijjamāne anupalabbhiyamāne
ahu  vata  me  taṃ  vata  me  natthi  siyā  vata  me  taṃ vatāhaṃ na labhāmīti
na   socati  na  kilamati  na  paridevati  na  urattāḷiṃ  kandati  na  sammohaṃ
āpajjatīti evampi asatā ca na socati.
     [863]  Sa  ve  loke  na  jiyyatīti  yassa  mayhaṃ  vā idaṃ paresaṃ
vā    idanti    kiñci    rūpagataṃ    vedanāgataṃ   saññāgataṃ   saṅkhāragataṃ
viññāṇagataṃ     gahitaṃ     parāmaṭṭhaṃ    abhiniviṭṭhaṃ    ajjhositaṃ    adhimuttaṃ
atthi tassa jāni atthi. Bhāsitampi hetaṃ
                jinno rathassamaṇikuṇḍale 1- ca
                putte ca dāre ca tatheva jinno
@Footnote: 1 Ma. rathassaṃ maṇikuṇḍale.
                Sabbesu bhogesu asevitesu
                kasmā na santappasi sokakāle.
                Pubbeva maccaṃ vijahanti bhogā
                maccova ne pubbataraṃ jahāti 1-
                assakā 2- bhogino 3- kāmakāmī
                tasmā na socāmahaṃ sokakāle.
                Udeti āpūrati veti cando
                atthaṃ gametvāna paleti suriyo 4-
                viditā mayā aṭṭha 5- lokadhammā
                tasmā na socāmahaṃ sokakāleti.
     {863.1}  Yassa  mayhaṃ  vā  idaṃ  paresaṃ  vā idanti kiñci rūpagataṃ
vedanāgataṃ    saññāgataṃ    saṅkhāragataṃ    viññāṇagataṃ    gahitaṃ   parāmaṭṭhaṃ
abhiniviṭṭhaṃ   ajjhositaṃ   adhimuttaṃ   natthi  tassa  jāni  natthi  .  bhāsitampi
hetaṃ   nandasi   samaṇāti   kiṃ   laddhā  āvusoti  tenahi  samaṇa  socasīti
kiṃ   jiyittha   āvusoti   tenahi   samaṇa   neva   nandasi   na   socasīti
evamāvusoti.
                Cirassaṃ vata passāma        brāhmaṇaṃ parinibbutaṃ
                anandiṃ anighaṃ bhikkhuṃ         tiṇṇaṃ loke visattikanti.
Sa ve loke na jiyyati. Tenāha bhagavā
@Footnote: 1 Ma. jahāsi. 2 Ma. Yu. asassatā. 3 Ma. bhāvino. 4 Ma. andhaṃ tapetvāna
@paleti sūriyo. 5 Ma. Yu. sattuka. idaṃ ālapanaṃ.
                Sabbaso nāmarūpasmiṃ      yassa natthi mamāyitaṃ
                asatā ca na socati         sa ve loke na jiyyatīti.
     [864] Yassa natthi idaṃ meti      paresaṃ vāpi kiñcanaṃ
                mamattaṃ so asaṃvindaṃ       natthi meti na socati.
     [865]  Yassa  natthi  idaṃ  meti  paresaṃ  vāpi  kiñcananti  yassāti
arahato  khīṇāsavassa  .  yassa  mayhaṃ  vā  idaṃ  paresaṃ  vā  idanti kiñci
rūpagataṃ     vedanāgataṃ    saññāgataṃ    saṅkhāragataṃ    viññāṇagataṃ    gahitaṃ
parāmaṭṭhaṃ   abhiniviṭṭhaṃ   ajjhositaṃ   adhimuttaṃ   natthi   [1]-  na  saṃvijjati
nupalabbhati    pahīnaṃ    samucchinnaṃ    vūpasantaṃ   paṭippassaddhaṃ   abhabbuppattikaṃ
ñāṇagginā   daḍḍhanti   evampi   yassa   natthi  idaṃ  meti  paresaṃ  vāpi
kiñcanaṃ.
     {865.1}  Vuttaṃ  hetaṃ  bhagavatā  nāyaṃ bhikkhave kāyo tumhākaṃ napi
aññesaṃ     purāṇamidaṃ    bhikkhave    kammaṃ    abhisaṅkhataṃ    abhisañcetayitaṃ
vedaniyaṃ  daṭṭhabbaṃ  tatra  bhikkhave  sutavā  ariyasāvako  paṭiccasamuppādaṃyeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
idaṃ  uppajjati  imasmiṃ  asati  idaṃ  na  hoti  imassa  nirodhā idaṃ nirujjhati
yadidaṃ    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ   .pe.
Evametassa   kevalassa   dukkhakkhandhassa   samudayo   hoti  avijjāyatveva
asesavirāganirodhā    saṅkhāranirodho    .pe.   evametassa   kevalassa
dukkhakkhandhassa   nirodho   hotīti   .   evampi  yassa  natthi  idaṃ  meti
paresaṃ vāpi kiñcanaṃ.
@Footnote: 1 Po. Ma. na santi.
     {865.2} Vuttaṃ hetaṃ bhagavatā
         suññato lokaṃ avekkhassu    mogharāja sadā sato
         attānudiṭṭhiṃ ūhacca           evaṃ maccuttaro siyā
         evaṃ lokaṃ avekkhantaṃ            maccurājā na passatīti.
Evampi [1]- yassa natthi idaṃ me paresaṃ vāpi kiñcanaṃ.
     {865.3}  Vuttaṃ  hetaṃ  bhagavatā  yaṃ  bhikkhave na tumhākaṃ taṃ pajahatha
taṃ   vo   pahīnaṃ   dīgharattaṃ  hitāya  sukhāya  bhavissatīti  .  kiñca  bhikkhave
na   tumhākaṃ   rūpaṃ   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ
dīgharattaṃ    hitāya    sukhāya    bhavissati    vedanā   saññā   saṅkhārā
viññāṇaṃ   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo  pahīnaṃ  dīgharattaṃ  hitāya
sukhāya   bhavissati   taṃ   kiṃ   maññatha   bhikkhave   yaṃ   imasmiṃ   jetavane
tiṇakaṭṭhasākhāpalāsaṃ    taṃ    jano    hareyya    vā    ḍaheyya    vā
yathāpaccayaṃ   vā   kareyya   apinu   tumhākaṃ   evamassa   amhe  jano
harati  vā  ḍahati  vā  yathāpaccayaṃ  vā  karotīti  .  nohetaṃ  bhante .
Taṃ   kissa   hetu   .  na  hi  no  etaṃ  bhante  attā  vā  attaniyaṃ
vā   .  evaṃ  2-  kho  bhikkhave  yaṃ  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo
pahīnaṃ   dīgharattaṃ   hitāya   sukhāya   bhavissatīti   .   kiñca   bhikkhave  na
tumhākaṃ   rūpaṃ   bhikkhave   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo  pahīnaṃ
dīgharattaṃ    hitāya    sukhāya    bhavissati    vedanā   saññā   saṅkhārā
viññāṇaṃ   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo  pahīnaṃ  dīgharattaṃ  hitāya
@Footnote: 1 Po. bhikkhave. 2 Ma. Yu. evameva.
Sukhāya   bhavissatīti   .   evampi  yassa  natthi  idaṃ  meti  paresaṃ  vāpi
kiñcanaṃ.
     {865.4} Bhāsitampi hetaṃ
         suddhagamasamuppādaṃ                suddhasaṅkhārasantatiṃ
         passantassa yathābhūtaṃ             na bhayaṃ hoti gāmaṇi
         tiṇakaṭṭhasamaṃ lokaṃ                 yadā paññāya passati
         nāññaṃ patthayate kiñci        aññatra appaṭisandhiyāti.
     [1]- Vajirā bhikkhunī māraṃ pāpimantaṃ etadavoca
         kannu sattoti paccesi            māra diṭṭhigataṃ nu te
         suddhasaṅkhārapuñjoyaṃ              nayidha sattūpalabbhati
         yathāpi 2- aṅgasambhārā        hoti saddo ratho iti
         evaṃ khandhesu santesu              hoti sattoti sammati
         dukkhameva hi sambhoti              dukkhaṃ tiṭṭhati veti ca
         nāññatra dukkhā sambhoti     nāññaṃ dukkhā nirujjhatīti.
Evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ.
     {865.5}  Evameva  kho  bhikkhave  bhikkhu  rūpaṃ samannesati yāvatā
rūpassa   gati   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ  samannesati  yāvatā
viññāṇassa    gati    tassa    rūpaṃ    samannesato    yāvatā    rūpassa
gati    vedanaṃ    saññaṃ    saṅkhāre    viññāṇaṃ   samannesato   yāvatā
viññāṇassa   gati   yampi   3-   yassa   hoti  ahanti  vā  mamanti  vā
@Footnote: 1 Po. Ma. evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. 2 Ma. yathāhi.
@3 Ma. yampissa.
Asmīti   vā   tampi   tassa   na  hotīti  .  evampi  yassa  natthi  idaṃ
meti paresaṃ vāpi kiñcanaṃ.
     {865.6}  Āyasmā  ānando  bhagavantaṃ  etadavoca suñño loko
suñño  lokoti  bhante  vuccati  kittāvatā  nu  kho bhante suñño lokoti
vuccatīti   .   yasmā   kho   ānanda   suññaṃ  attena  vā  attaniyena
vā    tasmā    suñño    lokoti   vuccatīti   .   kiñcānanda   suññaṃ
attena   vā   attaniyena   vā   cakkhu   kho  ānanda  suññaṃ  attena
vā     attaniyena     vā    rūpā    suññā    cakkhuviññāṇaṃ    suññaṃ
cakkhusamphasso     suñño     yadidaṃ     cakkhusamphassapaccayā     uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tampi  suññaṃ  sotaṃ
suññaṃ     saddaṃ     suññaṃ    ghānaṃ    suññaṃ    gandhaṃ    suññaṃ    jivhā
suññā     rasā    suññā    kāyo    suñño    phoṭṭhabbā    suññā
mano      suñño      dhammo      suñño      manoviññāṇaṃ     suññaṃ
manosamphasso     suñño     yadidaṃ     manosamphassapaccayā     uppajjati
vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  suññaṃ  attena vā
attaniyena   vā   yasmā  kho  ānanda  suññaṃ  attena  vā  attaniyena
vā   tasmā   suñño   lokoti   vuccatīti   .   evampi   yassa  natthi
idaṃ meti paresaṃ vāpi kiñcanaṃ.
     [866]   Mamattaṃ   so   asaṃvindanti   mamattāti   dve   mamattā
taṇhāmamattañca    diṭṭhimamattañca    .pe.    idaṃ   taṇhāmamattaṃ   .pe.
@Footnote: 1 Ma. itisaddo na dissati.
Idaṃ      diṭṭhimamattaṃ     .     taṇhāmamattaṃ     pahāya     diṭṭhimamattaṃ
paṭinissajjitvā     mamattaṃ    avindanto    asaṃvindanto    anadhigacchanto
appaṭilabhantoti mamattaṃ so asaṃvindaṃ.
     [867]  Natthi  meti  na  socatīti  vipariṇataṃ  vā  vatthuṃ  na  socati
vipariṇatasmiṃ   vā   vatthusmiṃ   na   socati   cakkhu   me   vipariṇatanti  na
socati   sotaṃ   me   .pe.   sālohitā   me  vipariṇatāti  na  socati
na   kilamati  na  paridevati  na  urattāḷiṃ  kandati  na  sammohaṃ  āpajjatīti
natthi meti na socati. Tenāha bhagavā
                yassa natthi idaṃ meti      paresaṃ vāpi kiñcanaṃ
                mamattaṃ so asaṃvindaṃ       natthi meti na socatīti.
     [868] Aniṭṭhurī anānugiddho     anejo sabbadhī samo
                tamānisaṃsaṃ pabrūmi          pucchito avikampinaṃ.
     [869]  Aniṭṭhurī  anānugiddhoti  1-  katamaṃ  niṭṭhuriyaṃ . Idhekacco
niṭṭhurī   hoti   paralābhasakkāragarukāramānanavandanapūjanāsu   issati  ussuyati
issaṃ   bandhati   yaṃ   evarūpaṃ   niṭṭhuriyaṃ  niṭṭhuriyakammaṃ  issā  issāyanā
issāyitattaṃ  ussuyā  ussuyanā  ussuyitattaṃ  idaṃ  vuccati  niṭṭhuriyaṃ .
Yassetaṃ     niṭṭhuriyaṃ     pahīnaṃ     samucchinnaṃ    vūpasantaṃ    paṭippassaddhaṃ
abhabbuppattikaṃ   ñāṇagginā   daḍḍhaṃ   so   vuccati  aniṭṭhurīti  aniṭṭhurī .
Anānugiddhoti   gedho   vuccati   taṇhā   yo  rāgo  sārāgo  .pe.
Abhijjhā   lobho   akusalamūlaṃ   .   yasseso  gedho  pahīno  samucchinno
@Footnote: 1 Po. Ma. Yu. ... samoti.
Vūpasanto     paṭippassaddho     abhabbuppattiko     ñāṇagginā    daḍḍho
so   vuccati  anānugiddho  .  so  rūpe  agiddho  .pe.  diṭṭha  sutamuta
viññātabbesu    dhammesu   agiddho   agadhito   amucchito   anajjhopanno
vītagedho   vigatagedho   cattagedho   vantagedho   muttagedho  pahīnagedho
paṭinissaṭṭhagedho     vītarāgo    vigatarāgo    cattarāgo    vantarāgo
muttarāgo   pahīnarāgo   paṭinissaṭṭharāgo   nicchāto   nibbuto  sītibhūto
sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti aniṭṭhurī anānugiddho.
     [870]  Anejo  sabbadhī  samoti  ejā  vuccati  taṇhā yo rāgo
sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ   .  yassesā  ejā
taṇhā       pahīnā      samucchinnā      vūpasantā      paṭippassaddhā
abhabbuppattikā   ñāṇagginā   daḍḍhā   so  vuccati  anejo  .  ejāya
pahīnattā   anejo   so   lābhepi   na   iñjati  alābhepi  na  iñjati
yasepi    na   iñjati   ayasepi   na   iñjati   pasaṃsāyapi   na   iñjati
nindāyapi    na   iñjati   sukhepi   na   iñjati   dukkhepi   na   iñjati
na   calati   na  vedhati  nappavedhati  na  sampavedhatīti  anejo  .  sabbadhī
samoti   sabbaṃ   vuccati   dvādasāyatanāni  cakkhu  ceva  rūpā  ca  .pe.
Mano   ceva   dhammā   ca   .   yato   ajjhattikabāhiresu   āyatanesu
chandarāgo   pahīno   hoti   ucchinnamūlo   tālāvatthukato  anabhāvaṅgato
āyatiṃ   anuppādadhammo   so   vuccati   sabbattha   samo  sabbattha  tādi
sabbattha majjhatto sabbattha upekkhakoti anejo sabbadhī samo.
     [871]    Tamānisaṃsaṃ   pabrūmi   pucchito   avikampinanti   avikampinaṃ
puggalānaṃ   1-   puṭṭho   pucchito  yācito  ajjhesito  pasādito  ime
cattāro   ānisaṃse   pabrūmi   yo  so  aniṭṭhurī  anānugiddho  anejo
sabbadhī    samoti    brūmi   ācikkhāmi   .pe.   pakāsemīti   tamānisaṃsaṃ
pabrūmi pucchito avikampinaṃ. Tenāha bhagavā
                aniṭṭhurī anānugiddho      anejo sabbadhī samo
                tamānisaṃsaṃ pabrūmi           pucchito avikampinanti.
     [872] Anejassa vijānato          natthi kāci nisaṅkhiti 2-
                virato so viyārambhā 3-   khemaṃ passati sabbadhi.
     [873]  Anejassa  vijānatoti  ejā  vuccati  taṇhā  yo  rāgo
sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  yassesā  ejā taṇhā
pahīnā     samucchinnā     vūpasantā     paṭippassaddhā    abhabbuppattikā
ñāṇagginā   daḍḍhā   so   vuccati   anejo   .   ejāya   pahīnattā
anejo   so   lābhepi   na   iñjati   alābhepi   na   iñjati  yasepi
na     iñjati    ayasepi    na    iñjati    pasaṃsāyapi    na    iñjati
nindāyapi    na   iñjati   sukhepi   na   iñjati   dukkhepi   na   iñjati
na   calati   na   vedhati   nappavedhati   na   sampavedhatīti   anejassa .
Vijānatoti   jānato   ājānato   vijānato   paṭivijānato   paṭivijjhato
sabbe   saṅkhārā  aniccāti  jānato  ājānato  vijānato  paṭivijānato
paṭivijjhato   sabbe   saṅkhārā   dukkhāti   .pe.   yaṅkiñci  samudayadhammaṃ
@Footnote: 1 Ma. puggalaṃ .  2 Ma. nisaṅkhati .  3 Ma. viyārabbhā.
Sabbantaṃ   nirodhadhammanti   jānato   ājānato   vijānato   paṭivijānato
paṭivijjhatoti anejassa vijānato.
     [874]  Natthi  kāci  nisaṅkhitīti  nisaṅkhitiyo vuccanti puññābhisaṅkhāro
apuññābhisaṅkhāro    āneñjābhisaṅkhāro    .   yato   puññābhisaṅkhāro
ca   apuññābhisaṅkhāro   ca   āneñjābhisaṅkhāro   ca   pahīnā   honti
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
ettāvatā    nisaṅkhitiyo   natthi   na   saṃvijjanti   nupalabbhanti   pahīnā
samucchinnā        vūpasantā        paṭippassaddhā       abhabbuppattikā
ñāṇagginā daḍḍhāti natthi kāci nisaṅkhiti.
     [875]  Virato  so  viyārambhāti viyārambho vuccati puññābhisaṅkhāro
apuññābhisaṅkhāro    āneñjābhisaṅkhāro    .   yato   puññābhisaṅkhāro
ca   apuññābhisaṅkhāro   ca   āneñjābhisaṅkhāro   ca   pahīnā   honti
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
ettāvatā   viyārambhā   ārato   assa   virato  paṭivirato  nikkhanto
nissaṭṭho     vippamutto     visaññutto     vimariyādikatena     cetasā
viharatīti 1- virato so viyārambhā.
     [876]   Khemaṃ  passati  sabbadhīti  bhayakaro  rāgo  bhayakaro  doso
bhayakaro   moho   .pe.   bhayakarā   kilesā   .   bhayakarassa  rāgassa
pahīnattā    .pe.   bhayakarānaṃ   kilesānaṃ   pahīnattā   sabbattha   khemaṃ
passati     sabbattha     abhayaṃ    passati    sabbattha    anītikaṃ    passati
@Footnote: 1 Yu. vihareyyāti.
Sabbattha    anupaddavaṃ    passati   sabbattha   anupasaggaṃ   passati   sabbattha
passaddhaṃ 1- passatīti khemaṃ passati sabbadhi. Tenāha bhagavā
                anejassa vijānato         natthi kāci nisaṅkhiti
                virato so viyārambhā       khemaṃ passati sabbadhīti.
     [877] Na samesu na omesu         na ussesu vadate muni
                santo so vītamaccharo      nādeti na nirassatīti (bhagavā).
     [878]  Na  samesu  na  omesu na ussesu vadate munīti [2]- monaṃ
vuccati   ñāṇaṃ   yā   paññā   pajānanā   .pe.   saṅgajālamaticca  so
munīti   .   muni   seyyohamasmīti   vā  sadisohamasmīti  vā  hīnohamasmīti
vā  na  vadati  na  katheti  na  bhaṇati  na  dīpayati  na voharatīti na samesu na
omesu na ussesu vadate muni.
     [879]  Santo  so  vītamaccharoti  santoti  rāgassa  santattā 3-
santo   dosassa   mohassa   .pe.   sabbākusalābhisaṅkhārānaṃ   santattā
samitattā     vūpasamitattā     vijjhātattā     nibbutattā     vigatattā
paṭippassaddhattā   santo   upasanto   vūpasanto  nibbuto  paṭippassaddhoti
santo   so   .  vītamaccharoti  pañca  macchariyāni  āvāsamacchariyaṃ  .pe.
Gāho   idaṃ   vuccati   macchariyaṃ   .  yassetaṃ  macchariyaṃ  pahīnaṃ  samucchinnaṃ
vūpasantaṃ     paṭippassaddhaṃ    abhabbuppattikaṃ    ñāṇagginā    daḍḍhaṃ    so
vuccati   vītamaccharo   vigatamaccharo  cattamaccharo  vantamaccharo  muttamaccharo
pahīnamaccharo paṭinissaṭṭhamaccharoti santo so vītamaccharo.
@Footnote: 1 Ma. anupasaṭṭhattaṃ. 2 Ma. munīti. 3 Po. Ma. samitattā.
     [880]  Nādeti  na  nirassatīti  bhagavāti  nādetīti rūpaṃ nādeti 1-
nādiyati    na    upādiyati   na   gaṇhāti   na   parāmasati   nābhinivisati
vedanaṃ     saññaṃ    saṅkhāre    viññāṇaṃ    gatiṃ    upapattiṃ    paṭisandhiṃ
bhavaṃ   saṃsāraṃ   vaṭṭaṃ   nādeti  2-  nādiyati  na  upādiyati  na  gaṇhāti
na   parāmasati   nābhinivisatīti   nādeti   .   na   nirassatīti   rūpaṃ   na
pajahati   na   vinodeti   na   byantīkaroti   na   anabhāvaṅgameti  vedanaṃ
saññaṃ     saṅkhāre     viññāṇaṃ     gatiṃ    upapattiṃ    paṭisandhiṃ    bhavaṃ
saṃsāraṃ    vaṭṭaṃ    na   pajahati   na   vinodeti   na   byantīkaroti   na
anabhāvaṅgametīti    na   nirassati   .   bhagavāti   gāravādhivacanaṃ   .pe.
Sacchikā paññatti yadidaṃ bhagavāti. Tenāha bhagavā
                na samesu na omesu         na ussesu vadate muni
                santo so vītamaccharo      nādeti na nirassatīti (bhagavā).
            Paṇṇarasamo attadaṇḍasuttaniddeso niṭṭhito.
                           --------------------
@Footnote: 1-2 Ma. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 29 page 516-543. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=825&items=56              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=825&items=56&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=825&items=56              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=825&items=56              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=825              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=9860              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=9860              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :