ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [917]  Kyāssassu  idha  gocarāti  kīdisena  gocarena samannāgato
assa   kiṃsaṇṭhitena   kiṃpakārena  kiṃpaṭibhāgenāti  gocaraṃ  pucchati  .  atthi
agocaro atthi gocaro.
@Footnote: 1 Yu. vihareyya.
     {917.1}  Katamo  agocaro . Idhekacco vesiyagocaro vā hoti
vidhavagocaro  1-  vā  hoti  thūlakumārīgocaro  vā hoti paṇḍakagocaro vā
hoti   bhikkhunīgocaro   vā  hoti  pānāgāragocaro  vā  hoti  saṃsaṭṭho
viharati   rājūhi  rājamahāmattehi  titthiyehi  titthiyasāvakehi  ananulomikena
gihisaṃsaggena   yāni   vā   pana   tāni  kulāni  assaddhāni  appasannāni
anopānabhūtāni     akkosakaparibhāsakāni     anatthakāmāni    ahitakāmāni
aphāsukāmāni     ayogakkhemakāmāni    bhikkhūnaṃ    bhikkhunīnaṃ    upāsakānaṃ
upāsikānaṃ    tathārūpāni    kulāni    sevati   bhajati   payirupāsati   ayaṃ
vuccati   agocaro   .   athavā   antaragharaṃ   paviṭṭho   vīthiṃ   paṭipanno
asaṃvuto    gacchati    hatthiṃ   olokento   assaṃ   olokento   rathaṃ
olokento    pattiṃ   olokento   itthiyo   olokento   purise
olokento    kumārake    olokento   kumārikāyo   olokento
antarāpaṇaṃ   olokento   gharamukhāni  olokento  uddhaṃ  olokento
adho    olokento   disāvidisaṃ   pekkhamāno   2-   gacchati   ayampi
vuccati agocaro.
     {917.2}   Athavā   cakkhunā   rūpaṃ   disvā  nimittaggāhī  hoti
anubyañjanaggāhī     yatvādhikaraṇamenaṃ     .pe.     manindriyaṃ    asaṃvutaṃ
viharantaṃ   abhijjhādomanassā   pāpakā   akusalā   dhammā  anvāssaveyyuṃ
tassa    na   saṃvarāya   paṭipajjati   na   rakkhati   manindriyaṃ   manindriye
na   saṃvaraṃ   āpajjati  ayampi  vuccati  agocaro  .  yathā  vā  paneke
bhonto    samaṇabrāhmaṇā   saddhādeyyāni   bhojanāni   bhuñjitvā   te
@Footnote: 1 Ma. vidhavāgocaro. 2 Ma. vipekkhamāno.
Evarūpaṃ    visūkadassanaṃ    anuyuttā    viharanti   seyyathīdaṃ   naccaṃ   gītaṃ
vāditaṃ   pekkhaṃ   akkhānaṃ   pāṇissaraṃ  vetāḷaṃ  kumbhathūnaṃ  sobhanagarakaṃ  1-
caṇḍālaṃ   vaṃsaṃ   dhovanaṃ  hatthiyuddhaṃ  assayuddhaṃ  mahisayuddhaṃ  [2]-  usabhayuddhaṃ
ajayuddhaṃ   meṇḍayuddhaṃ   kukkuṭayuddhaṃ   vaṭṭakayuddhaṃ   daṇḍayuddhaṃ  muṭṭhiyuddhaṃ
nibbuddhaṃ   uyyodhikaṃ   balaggaṃ   senābyūhaṃ   aṇīkadassanaṃ   iti   vā  iti
evarūpaṃ   visūkadassanaṃ   anuyuttā   honti   ayampi  vuccati  agocaro .
Pañcapi kāmaguṇā agocaro.
     {917.3}   Vuttaṃ  hetaṃ  bhagavatā  mā  bhikkhave  agocare  caratha
paravisaye   agocare   bhikkhave  carataṃ  paravisaye  lacchati  māro  otāraṃ
lacchati  māro  ārammaṇaṃ  ko  ca  bhikkhave  bhikkhuno  agocaro  paravisayo
yadidaṃ   pañca   kāmaguṇā   katame   pañca   cakkhuviññeyyā  rūpā  iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajanīyā   sotaviññeyyā
saddā      ghānaviññeyyā      gandhā      jivhāviññeyyā     rasā
kāyaviññeyyā    phoṭṭhabbā    iṭṭhā    kantā    manāpā    piyarūpā
kāmūpasañhitā    rajanīyā   ayaṃ   vuccati   bhikkhave   bhikkhuno   agocaro
paravisayoti. Ayampi vuccati agocaro.
     {917.4}  Katamo  gocaro  .  idha bhikkhu na vesiyagocaro hoti na
vidhavagocaro    hoti   na   thūlakumārīgocaro   hoti   na   paṇḍakagocaro
hoti   na   bhikkhunīgocaro   hoti  na  pānāgāragocaro  hoti  asaṃsaṭṭho
viharati     rājūhi     rājamahāmattehi     titthiyehi     titthiyasāvakehi
@Footnote: 1 Ma. sobhanakaṃ. 2 Yu. saṃyuddhaṃ.
Ananulomikena   gihisaṃsaggena   yāni   vā   pana   tāni  kulāni  saddhāni
pasannāni      opānabhūtāni     kāsāvapajjotāni     isivātapaṭivātāni
atthakāmāni    hitakāmāni    phāsukāmāni    yogakkhemakāmāni    bhikkhūnaṃ
bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   tathārūpāni   kulāni   sevati   bhajati
payirupāsati  ayaṃ  vuccati  gocaro  .  athavā  bhikkhu  antaragharaṃ paviṭṭho vīthiṃ
paṭipanno  saṃvuto  gacchati  na  hatthiṃ  olokento  na  assaṃ olokento
na   rathaṃ   olokento   na  pattiṃ  olokento  .pe.  na  disāvidisaṃ
pekkhamāno gacchati ayampi vuccati gocaro.
     {917.5}  Athavā  [1]-  cakkhunā rūpaṃ disvā na nimittaggāhī hoti
.pe.  manindriye  saṃvaraṃ  āpajjati  ayampi  vuccati  gocaro . Yathā vā
paneke     bhonto     samaṇabrāhmaṇā     saddhādeyyāni    bhojanāni
bhuñjitvā   te   evarūpaṃ   visūkadassanaṃ   ananuyuttā   viharanti  seyyathīdaṃ
naccaṃ   gītaṃ   vāditaṃ   .pe.   aṇīkadassanaṃ   iti   vā   iti  evarūpā
visūkadassanānuyogā    paṭivirato   hoti   ayampi   vuccati   gocaro  .
Cattāropi   satipaṭṭhānā   gocaro   .   vuttaṃ  hetaṃ  bhagavatā  gocare
bhikkhave  caratha  sake  pittike  visaye  gocare bhikkhave carataṃ sake pittike
visaye   na   lacchati   māro   otāraṃ   na   lacchati  māro  ārammaṇaṃ
ko   ca   bhikkhave   bhikkhuno   gocaro   sako   pittiko  visayo  yadidaṃ
cattāro    satipaṭṭhānā    katame    cattāro   idha   bhikkhave   bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
@Footnote: 1 Ma. bhikkhu.
Loke    abhijjhādomanassaṃ    vedanāsu   citte   dhammesu   dhammānupassī
viharati   ātāpī   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
ayaṃ  vuccati  bhikkhave  bhikkhuno  gocaro  sako  pittiko  visayoti. Ayampi
vuccati  gocaro  .  īdisena  gocarena  samannāgato  assāti  kyāssassu
idha gocarā.



             The Pali Tipitaka in Roman Character Volume 29 page 580-584. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=917&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=917&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=917&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=917&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=917              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=10208              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=10208              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :