ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [987]   Ekodibhūto   vihane   tamaṃ   soti   bhagavāti  ekodīti
ekaggacitto    avikkhittacitto    avisāhaṭamānasoti    ekodibhūto  .
Vihane  tamaṃ  soti  rāgatamaṃ  dosatamaṃ  mohatamaṃ  mānatamaṃ  diṭṭhitamaṃ kilesatamaṃ
duccaritatamaṃ     andhakaraṇaṃ     acakkhukaraṇaṃ     añāṇakaraṇaṃ    paññānirodhikaṃ
vighātapakkhikaṃ     anibbānasaṃvattanikaṃ     haneyya    vihaneyya    pajaheyya
@Footnote: 1 Yu. nimittamupalakkhiye.

--------------------------------------------------------------------------------------------- page629.

Vinodeyya byantīkareyya anabhāvaṅgameyya . bhagavāti gāravādhivacanaṃ . Apica bhaggarāgoti bhagavā . bhaggadosoti bhagavā . bhaggamohoti bhagavā . bhaggamānoti bhagavā . bhaggadiṭṭhīti bhagavā . bhaggakaṇṭakoti bhagavā . bhaggakilesoti bhagavā . bhaji vibhaji paṭivibhaji 1- dhammaratananti bhagavā . bhavānaṃ antakaroti bhagavā . bhāvitakāyoti bhagavā . Bhāvitasīloti bhāvitacittoti bhāvitapaññoti bhagavā . bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallāna- sārūpānīti bhagavā . bhāgī vā bhagavā cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānanti bhagavā. {987.1} Bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā . bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā . bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā . bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā . bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhippādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā . bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ @Footnote: 1 Po. Ma. pavibhaji.

--------------------------------------------------------------------------------------------- page630.

Catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā . bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ekodibhūto vihane tamaṃ soti bhagavā. Tenāha bhagavā etesu dhammesu vineyya chandaṃ bhikkhu satīmā suvimuttacitto kālena so sammā dhammaṃ parivīmaṃsamāno ekodibhūto vihane tamaṃ soti bhagavāti. Soḷasamo sārīputtasuttaniddeso. Aṭṭhakavaggikamhi 1- soḷasa suttaniddesā samattā. --------------- @Footnote: 1 Po. Ma. aṭṭhakavaggamhi.


             The Pali Tipitaka in Roman Character Volume 29 page 628-630. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=987&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=987&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=987&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=987&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=987              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=10208              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=10208              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :