ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                          Vinayapiṭake bhikkhunīvibhaṅgo
                                      ------
           namo tassa bhagavato arahato sammāsambuddhassa.
                              Paṭhamapārājikaṃ 1-
     [1]  Tena   samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena sāḷho migāranattā
bhikkhunīsaṅghassa  vihāraṃ  kattukāmo  hoti  .  athakho  sāḷho  migāranattā
bhikkhuniyo   upasaṅkamitvā   etadavoca   icchāmahaṃ   ayye  bhikkhunīsaṅghassa
vihāraṃ kātuṃ detha me navakammikaṃ bhikkhuninti.
     {1.1}  Tena  kho  pana  samayena catasso bhaginiyo bhikkhunīsu pabbajitā
honti  nandā  nandavatī  sundarīnandā  thullanandāti. Tāsu sundarīnandā 2-
bhikkhunī   taruṇapabbajitā   abhirūpā   hoti   dassanīyā  pāsādikā  paṇḍitā
byattā   medhāvinī   dakkhā  analasā  tatrupāyāya  vīmaṃsāya  samannāgatā
alaṃ   kātuṃ   alaṃ   saṃvidhātuṃ  .  athakho  bhikkhunīsaṅgho  sundarīnandaṃ  bhikkhuniṃ
sammannitvā   sāḷhassa   migāranattuno   navakammikaṃ   adāsi   .   tena
kho  pana  samayena  sundarīnandā  bhikkhunī  sāḷhassa  migāranattuno  nivesanaṃ
abhikkhaṇaṃ  gacchati  vāsiṃ  detha  pharasuṃ  3-  detha  kuṭhāriṃ  4- detha kuddālaṃ
detha    nikhādanaṃ   dethāti   .   sāḷhopi   migāranattā   bhikkhunūpassayaṃ
@Footnote: 1 ayaṃ sikkhāpadagaṇanā bhikkhūhi asādhāraṇāpattivasena veditabbā .  2 Ma. sabbattha
@sundarinandanāti dissati .  3 Ma. kudhāriṃ .  4 Ma. pharasuṃ.
Abhikkhaṇaṃ   gacchati   katākataṃ   jānituṃ   .   te   abhiṇhaṃ  dassanena  1-
paṭibaddhacittā ahesuṃ.
     {1.2}   Athakho  sāḷho  migāranattā  sundarīnandaṃ  bhikkhuniṃ  dūsetuṃ
okāsaṃ   alabhamāno  etadeva  atthāya  bhikkhunīsaṅghassa  bhattaṃ  akāsi .
Athakho   sāḷho  migāranattā  bhattagge  āsanaṃ  paññāpento  ettakā
bhikkhuniyo    ayyāya    sundarīnandāya    vuḍḍhatarāti   ekamantaṃ   āsanaṃ
paññāpesi    ettakā    navakatarāti    ekamantaṃ   āsanaṃ   paññāpesi
paṭicchanne    okāse    nikuḍḍe    sundarīnandāya   bhikkhuniyā   āsanaṃ
paññāpesi  yathā  therā  bhikkhuniyo  jāneyyuṃ  navakānaṃ  bhikkhunīnaṃ  santike
nisinnāti   navakāpi   bhikkhuniyo   jāneyyuṃ   therānaṃ   bhikkhunīnaṃ  santike
nisinnāti.
     {1.3}  Athakho sāḷho migāranattā bhikkhunīsaṅghassa kālaṃ ārocāpesi
kālo  ayye  niṭṭhitaṃ  bhattanti  .  sundarīnandā  bhikkhunī  sallakkhetvā na
bahukato   sāḷho   migāranattā   bhikkhunīsaṅghassa   bhattaṃ  akāsi  maṃ  so
dūsetukāmo   sacāhaṃ   gamissāmi   vissaro   me  bhavissatīti  antevāsiniṃ
bhikkhuniṃ  2-  āṇāpesi  gaccha  me  piṇḍapātaṃ  nīhara  yo  ca  maṃ  pucchati
gilānāti  paṭivedehīti  .  evaṃ  ayyeti  kho  sā  bhikkhunī sundarīnandāya
bhikkhuniyā  paccassosi  .  tena  kho  pana  samayena  sāḷho  migāranattā
bahidvārakoṭṭhake   ṭhito   hoti   sundarīnandaṃ   bhikkhuniṃ  paripucchanto  3-
kahaṃ   ayye  ayyā  sundarīnandā  kahaṃ  ayye  ayyā  sundarīnandāti .
@Footnote: 1 Ma. abhiṇhadassanena .  2 Yu. antevāsibhikkhuniṃ. Ma. antevāsiṃ bhikkhuniṃ.
@3 Ma. Yu. paṭipucchanto.
Evaṃ   vutte   sundarīnandāya   bhikkhuniyā   antevāsinī   bhikkhunī  sāḷhaṃ
migāranattāraṃ    etadavoca   gilānāvuso   piṇḍapātaṃ   nīharissāmīti  .
Athakho    sāḷho    migāranattā   yaṃpāhaṃ   1-   bhikkhunīsaṅghassa   bhattaṃ
akāsiṃ    ayyāya    sundarīnandāya   kāraṇāti   manusse   āṇāpetvā
bhikkhunīsaṅghaṃ    bhattena    parivisathāti    vatvā    yena    bhikkhunūpassayo
tenupasaṅkami    .   tena   kho   pana   samayena   sundarīnandā   bhikkhunī
bahārāmakoṭṭhake ṭhitā hoti sāḷhaṃ migāranattāraṃ paṭimānentī.
     {1.4}  Addasā  2-  kho  sundarīnandā bhikkhunī sāḷhaṃ migāranattāraṃ
dūrato   va   āgacchantaṃ   disvāna  upassayaṃ  pavisitvā  sasīsaṃ  pārupitvā
mañcake   nipajji   .   athakho  sāḷho  migāranattā  yena  sundarīnandā
bhikkhunī    tenupasaṅkami   upasaṅkamitvā   sundarīnandaṃ   bhikkhuniṃ   etadavoca
kinte   ayye   aphāsu   kissa   nipannāsīti   .  evaṃ  hetaṃ  āvuso
hoti   yā   anicchantaṃ   icchatīti   .  kyāhantaṃ  ayye  na  icchissāmi
apicāhaṃ   okāsaṃ   na   labhāmi   taṃ   dūsetunti   avassuto  avassutāya
sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samāpajji.
     {1.5} Tena kho pana samayena aññatarā bhikkhunī jarādubbalā caraṇagilānā
sundarīnandāya   bhikkhuniyā  avidūre  nipannā  hoti  .  addasā  kho  sā
bhikkhunī  sāḷhaṃ  migāranattāraṃ  [3]-  avassutāya  sundarīnandāya  bhikkhuniyā
@Footnote: 1 ito paraṃ atthāyāti tesu potthakesu dissati. 2 Ma. Yu. addasa. 3 Ma. Yu. ito
@paraṃ avassutanti tesu potthakesu dissati.
Kāyasaṃsaggaṃ   samāpajjantaṃ   disvāna   ujjhāyati   khīyati   vipāceti   kathaṃ
hi   nāma   ayyā   sundarīnandā   avassutā   avassutassa  purisapuggalassa
kāyasaṃsaggaṃ   sādiyissatīti   .   athakho   sā  bhikkhunī  bhikkhunīnaṃ  etamatthaṃ
ārocesi   .   yā   tā   bhikkhuniyo   appicchā  santuṭṭhā  lajjiniyo
kukkuccikā   sikkhākāmā   tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ
hi   nāma   ayyā   sundarīnandā   avassutā   avassutassa  purisapuggalassa
kāyasaṃsaggaṃ sādiyissatīti.
     {1.6}  Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Te bhikkhū
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  sundarīnandā  bhikkhunī
avassutā    avassutassa    purisapuggalassa   kāyasaṃsaggaṃ   sādiyissatīti  .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ. Athakho bhagavā etasmiṃ
nidāne   etasmiṃ   pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā  bhikkhū  paṭipucchi
saccaṃ  kira  bhikkhave  sundarīnandā  bhikkhunī avassutā avassutassa purisapuggalassa
kāyasaṃsaggaṃ  sādiyatīti  1-  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
ananucchavikaṃ   2-  bhikkhave  sundarīnandāya  bhikkhuniyā  ananulomikaṃ  appaṭirūpaṃ
assāmaṇakaṃ  akappiyaṃ  akaraṇīyaṃ  kathaṃ  hi  nāma  bhikkhave  sundarīnandā bhikkhunī
avassutā  avassutassa  purisapuggalassa  kāyasaṃsaggaṃ  sādiyissati  netaṃ bhikkhave
appasannānaṃ  vā  pasādāya  pasannānaṃ  vā  bhiyyobhāvāya  athakhvetaṃ  3-
@Footnote: 1 Ma. Yu. sādiyīti .  2 Ma. Yu. ananucchaviyaṃ .  3 Ma. Yu. athakho taṃ.
Bhikkhave    appasannānañceva    appasādāya    pasannānañca   ekaccānaṃ
aññathattāyāti.
     {1.7}  Athakho  bhagavā sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā
dubbharatāya   dupposatāya   mahicchatāya   asantuṭṭhatāya   1-   saṅgaṇikāya
kosajjassa   avaṇṇaṃ   bhāsitvā   anekapariyāyena   subharatāya  suposatāya
appicchassa   2-   santuṭṭhassa  sallekhassa  dhūtassa  pāsādikassa  apacayassa
viriyārambhassa   vaṇṇaṃ   bhāsitvā   bhikkhūnaṃ   tadanucchavikaṃ  tadanulomikaṃ  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   tenahi   bhikkhave  bhikkhunīnaṃ  sikkhāpadaṃ
paññāpessāmi   dasa   atthavase   paṭicca   saṅghasuṭṭhutāya   saṅghaphāsutāya
dummaṅkūnaṃ    bhikkhunīnaṃ    niggahāya    pesalānaṃ   bhikkhunīnaṃ   phāsuvihārāya
diṭṭhadhammikānaṃ   āsavānaṃ   saṃvarāya   samparāyikānaṃ  āsavānaṃ  paṭighātāya
appasannānaṃ    pasādāya    pasannānaṃ    bhiyyobhāvāya    saddhammaṭṭhitiyā
vinayānuggahāya evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {1.8}  yā  pana  bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ
ubbhajānumaṇḍalaṃ  āmasanaṃ  vā  parāmasanaṃ  vā  gahaṇaṃ  vā chupanaṃ vā paṭipīḷanaṃ
vā sādiyeyya ayampi pārājikā hoti asaṃvāsā ubbhajānumaṇḍalikāti.



             The Pali Tipitaka in Roman Character Volume 3 page 1-5. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=1&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=1&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=1&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=1&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10689              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10689              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :