ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                                 Dutiyapārājikaṃ
     [12]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  sundarīnandā
bhikkhunī   sāḷhena  migāranattunā  gabbhinī  hoti  .  yāva  gabbho  taruṇo
ahosi  tāva  chādesi  .  paripakke  gabbhe vibbhamitvā vijāyi. Bhikkhuniyo
thullanandaṃ   bhikkhuniṃ   etadavocuṃ   sundarīnandā  kho  ayye  aciravibbhantā
vijātā  kacci  no  sā  bhikkhunīyeva  samānā  gabbhinīti. Evaṃ ayyeti.
Kissa  pana  tvaṃ  ayye  jānaṃ  pārājikaṃ  dhammaṃ  ajjhāpannaṃ  bhikkhuniṃ  neva
attanā paṭicodesi na gaṇassa ārocesīti.
     {12.1}  Yo  etissā  avaṇṇo  mayheso  avaṇṇo yā etissā
akitti   mayhesā  akitti  yo  etissā  ayaso  mayheso  ayaso  yo
etissā   alābho   mayheso  alābho  kyāhaṃ  ayye  attano  avaṇṇaṃ
attano  akittiṃ  attano  ayasaṃ  attano  alābhaṃ paresaṃ ārocessāmīti.
Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti  khīyanti vipācenti
kathaṃ   hi   nāma   ayyā  thullanandā  jānaṃ  pārājikaṃ  dhammaṃ  ajjhāpannaṃ
bhikkhuniṃ  neva  attanā  paṭicodessati  na  gaṇassa  ārocessatīti. Athakho
tā  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ  .  bhikkhū  bhagavato etamatthaṃ
ārocesuṃ  .  athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
Sannipātāpetvā  dhammiṃ  kathaṃ  katvā  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave
thullanandā   bhikkhunī   jānaṃ   pārājikaṃ   dhammaṃ  ajjhāpannaṃ  bhikkhuniṃ  neva
attanā  paṭicodeti  1-  na  gaṇassa  ārocetīti  2-. Saccaṃ bhagavāti.
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  bhikkhave  thullanandā  bhikkhunī
jānaṃ   pārājikaṃ  dhammaṃ  ajjhāpannaṃ  bhikkhuniṃ  neva  attanā  paṭicodessati
na   gaṇassa   ārocessati   netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya
pasannānaṃ   vā  bhiyyobhāvāya  athakhvetaṃ  3-  bhikkhave  appasannānañceva
appasādāya     pasannānañca     ekaccānaṃ    aññathattāyāti    .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {12.2}   yā   pana   bhikkhunī  jānaṃ  pārājikaṃ  dhammaṃ  ajjhāpannaṃ
bhikkhuniṃ   neva   attanā   paṭicodeyya   na   gaṇassa  āroceyya  yadā
ca  sā  ṭhitā  vā  assa  cutā  vā  nāsitā  vā  avasaṭā 4- vā sā
pacchā   evaṃ   vadeyya   pubbe   vāhaṃ  ayye  saññāsiṃ  etaṃ  bhikkhuniṃ
evarūpā   ca   evarūpā   ca   sā   bhaginīti   no   ca  kho  attanā
paṭicodessaṃ     na    gaṇassa    ārocessanti    ayampi    pārājikā
hoti asaṃvāsā vajjapaṭicchādikāti 5-.
     [13]   Yā   panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  jānāti  nāma  sāmaṃ vā jānāti
@Footnote: 1 Ma. Yu. paṭicodesi .  2 Ma. Yu. ārocesīti .  3 Ma. athakho taṃ .  4 Ma.
@avassaṭā .  5 vajjappaṭicchādikāti amhākaṃ mati.
Aññe  vā  tassā  ārocenti  sā  vā  āroceti . Pārājikaṃ dhammaṃ
ajjhāpannanti   aṭṭhannaṃ   pārājikānaṃ  aññataraṃ  pārājikaṃ  ajjhāpannaṃ .
Neva   attanā   paṭicodeyyāti   na   sayaṃ   codeyya   .  na  gaṇassa
āroceyyāti na aññāsaṃ bhikkhunīnaṃ āroceyya.
     [14]  Yadā  1-  ca  sā  ṭhitā  vā  assāti ṭhitā nāma saliṅge
ṭhitā  vuccati  .  cutā  nāma  kālakatā  2-  vuccati  .  nāsitā  nāma
sayaṃ  vā  vibbhantā  hoti  aññehi  3-  vā  nāsitā  .  avasaṭā nāma
titthāyatanaṃ saṅkantā vuccati.
     [15]  Sā  pacchā  evaṃ  vadeyya pubbe vāhaṃ ayye aññāsiṃ etaṃ
bhikkhuniṃ  evarūpā  ca  evarūpā  ca  sā  bhaginīti  .  no  ca kho attanā
paṭicodessanti  4-  na  sayaṃ  codessaṃ  .  na  gaṇassa ārocessanti 5-
na aññāsaṃ bhikkhunīnaṃ ārocessaṃ 6-.
     [16]  Ayampīti  purimāyo  upādāya  vuccati  .  pārājikā hotīti
seyyathāpi     nāma     paṇḍupalāso    bandhanā    pamutto    abhabbo
haritattāya    evameva   bhikkhunī   jānaṃ   pārājikaṃ   dhammaṃ   ajjhāpannaṃ
bhikkhuniṃ   neva   attanā   paṭicodessāmi   na   gaṇassa  ārocessāmīti
dhuraṃ    nikkhittamatte    assamaṇī    hoti    asakyadhītā   tena   vuccati
@Footnote: 1 Ma. Yu. yadā ca sā ṭhitā vā assa cutā vāti ṭhitā nāma. 2 Ma. Yu. kālaṃkatā.
@3 aññāhīti amhākaṃ khanti. 4 Ma. Yu. paṭicodeyyanti sayaṃ vā na codeyyaṃ.
@5 Ma. Yu. āroceyyanti. 6 Ma. Yu. āroceyyaṃ.
Pārājikā  hotīti  .  asaṃvāsāti  saṃvāso  nāma  ekakammaṃ  ekuddeso
samasikkhātā   eso   saṃvāso   nāma   so   tāya  saddhiṃ  natthi  tena
vuccati asaṃvāsāti.
     [17]  Anāpatti  saṅghassa  bhaṇḍanaṃ  vā  kalaho  vā  viggaho  vā
vivādo   vā   bhavissatīti   nāroceti   saṅghabhedo  vā  saṅgharāji  vā
bhavissatīti    nāroceti    ayaṃ    kakkhalā   pharusā   jīvitantarāyaṃ   vā
brahmacariyantarāyaṃ    vā    karissatīti    nāroceti    aññā   paṭirūpā
bhikkhuniyo    apassantī    nāroceti    na    chādetukāmā   nāroceti
paññāyissati      sakena     kammenāti     nāroceti     ummattikāya
ādikammikāyāti.
                        Dutiyapārājikaṃ niṭṭhitaṃ.
                                   --------



             The Pali Tipitaka in Roman Character Volume 3 page 11-14. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=12&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=12&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=12&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=12&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=12              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10773              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10773              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :