ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Cīvaravaggassa dutiyasikkhāpadaṃ
     [142]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī  bahussutā  hoti  bhāṇikā  visāradā  paṭṭhā  dhammiṃ  kathaṃ  kātuṃ .
Athakho   rājā   pasenadi  kosalo  uṇhakāle  mahagghaṃ  khomaṃ  pārupitvā
yena    thullanandā    bhikkhunī    tenupasaṅkami   upasaṅkamitvā   thullanandaṃ
bhikkhuniṃ  abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho rājānaṃ
pasenadiṃ    kosalaṃ   thullanandā   bhikkhunī   dhammiyā   kathāya   sandassesi
samādapesi  samuttejesi  sampahaṃsesi  .  athakho  rājā  pasenadi  kosalo
thullanandāya  bhikkhuniyā  dhammiyā  kathāya  sandassito samādapito samuttejito
sampahaṃsito   thullanandaṃ   bhikkhuniṃ   etadavoca   vadeyyāsi   ayye  yena

--------------------------------------------------------------------------------------------- page92.

Atthoti . sace me tvaṃ mahārāja dātukāmosi imaṃ khomaṃ dehīti. Atha rājā pasenadi kosalo thullanandāya bhikkhuniyā khomaṃ datvā uṭṭhāyāsanā thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . manussā ujjhāyanti khīyanti vipācenti mahicchā imā bhikkhuniyo asantuṭṭhā kathaṃ hi nāma rājānaṃ khomaṃ viññāpessantīti. {142.1} Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā rājānaṃ khomaṃ viññāpessatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī rājānaṃ khomaṃ viññāpetīti 1- . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī rājānaṃ khomaṃ viññāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {142.2} lahupāpuraṇaṃ 2- pana bhikkhuniyā cetāpentiyā aḍḍhateyya- kaṃsaparamaṃ cetāpetabbaṃ tato ce uttariṃ cetāpeyya nissaggiyaṃ pācittiyanti. [143] Lahupāpuraṇaṃ nāma yaṅkiñci uṇhakāle pāpuraṇaṃ . Cetāpentiyāti viññāpentiyā . aḍḍhateyyakaṃsaparamaṃ cetāpetabbanti dasakahāpaṇagghanakaṃ cetāpetabbaṃ . tato ce uttariṃ cetāpeyyāti taduttariṃ viññāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti @Footnote: 1 Ma. Yu. viññāpesīti. 2 Ma. Yu. lahupāvuraṇaṃ.

--------------------------------------------------------------------------------------------- page93.

Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ idaṃ me ayye lahupāpuraṇaṃ atirekaaḍḍhateyya- kaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. Dadeyyāti .pe. Dadeyyunti .pe. Ayyāya dammīti. [144] Atirekaaḍḍhateyyakaṃse atirekasaññā cetāpeti nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse vematikā cetāpeti nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse ūnakasaññā cetāpeti nissaggiyaṃ pācittiyaṃ . Ūnakaaḍḍhateyyakaṃse atirekasaññā āpatti dukkaṭassa . Ūnakaaḍḍhateyyakaṃse vematikā āpatti dukkaṭassa . ūnakaaḍḍhateyyakaṃse ūnakasaññā anāpatti. [145] Anāpatti aḍḍhateyyakaṃsaparamaṃ cetāpeti ūnakaaḍḍhateyya- kaṃsaparamaṃ cetāpeti ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti ummattikāya ādikammikāyāti.


             The Pali Tipitaka in Roman Character Volume 3 page 91-93. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=142&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=142&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=142&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=142&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=142              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11203              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11203              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :