Lasuṇavaggassa chaṭṭhasikkhāpadaṃ
[168] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena ārohanto
nāma mahāmatto bhikkhūsu pabbajito hoti . tassa purāṇadutiyikā
bhikkhunīsu pabbajitā hoti.
{168.1} Tena kho pana samayena so bhikkhu tassā bhikkhuniyā
santike bhattavissaggaṃ karoti . athakho sā bhikkhunī tassa bhikkhuno
bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhitvā gehasitakathaṃ
katheti accāvadati . athakho so bhikkhu taṃ bhikkhuniṃ apasādeti mā
bhagini evarūpaṃ akāsi netaṃ kappatīti . pubbe maṃ tvaṃ evañca
evañca karosi idāni ettakaṃ na sahasīti pānīyathālakaṃ matthake
āsumbhitvā vidhūpanena pahāraṃ adāsi . yā tā bhikkhuniyo
appicchā .pe. tā ujjhāyanti khīyanti vipācenti
Kathaṃ hi nāma bhikkhunī bhikkhussa pahāraṃ dassatīti .pe. saccaṃ kira
bhikkhave bhikkhunī bhikkhussa pahāraṃ detīti 1- . saccaṃ bhagavāti. Vigarahi
buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī bhikkhussa pahāraṃ
dassati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca
pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
{168.2} yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā
vidhūpanena vā upatiṭṭheyya pācittiyanti.
[169] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ
imasmiṃ atthe adhippetā bhikkhunīti . bhikkhussāti upasampannassa .
Bhuñjantassāti pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjantassa .
Pānīyaṃ nāma yaṅkiñci pānīyaṃ . vidhūpanaṃ nāma yā kāci vījanī .
Upatiṭṭheyyāti hatthapāse tiṭṭhati āpatti pācittiyassa.
[170] Upasampanne upasampannasaññā pānīyena vā vidhūpanena
vā upatiṭṭhati āpatti pācittiyassa . upasampanne vematikā
pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa .
Upasampanne anupasampannasaññā pānīyena vā vidhūpanena vā
upatiṭṭhati āpatti pācittiyassa . hatthapāsaṃ vijahitvā upatiṭṭhati
āpatti dukkaṭassa . khādanīyaṃ khādantassa upatiṭṭhati
@Footnote: 1 Ma. Yu. adāsīti.
Āpatti dukkaṭassa . anupasampannassa upatiṭṭhati āpatti
dukkaṭassa . anupasampanne upasampannasaññā āpatti
dukkaṭassa . anupasampanne vematikā āpatti dukkaṭassa .
Anupasampanne anupasampannasaññā āpatti dukkaṭassa.
[171] Anāpatti deti dāpeti anupasampannaṃ āṇāpeti
ummattikāya ādikammikāyāti.
--------
The Pali Tipitaka in Roman Character Volume 3 page 102-104.
http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=168&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=168&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=168&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=3&item=168&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=3&i=168
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11288
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11288
Contents of The Tipitaka Volume 3
http://84000.org/tipitaka/read/?index_3
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com