ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Andhakāravaggassa catutthasikkhāpadaṃ
     [194]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   rathiyāyapi   byūhepi   siṅghāṭakepi   purisena  saddhiṃ  ekenekā
santiṭṭhatipi     sallapatipi     nikaṇṇikaṃpi    jappeti    dutiyikaṃpi    bhikkhuniṃ
uyyojeti   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā  rathiyāyapi  byūhepi
siṅghāṭakepi   purisena   saddhiṃ   ekenekā   santiṭṭhissatipi  sallapissatipi
nikaṇṇikaṃpi    jappissati    dutiyikaṃpi    bhikkhuniṃ    uyyojessatīti    .pe.
@Footnote: 1 Ma. Yu. yo koci. 2 dutiyo.
Saccaṃ   kira  bhikkhave  thullanandā  bhikkhunī  rathiyāyapi  byūhepi  siṅghāṭakepi
purisena    saddhiṃ    ekenekā    santiṭṭhatipi    sallapatipi    nikaṇṇikaṃpi
jappeti   dutiyikaṃpi   bhikkhuniṃ   uyyojetīti  .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi  nāma  bhikkhave  thullanandā  bhikkhunī  rathiyāyapi
byūhepi    siṅghāṭakepi    purisena   saddhiṃ   ekenekā   santiṭṭhissatipi
sallapissatipi   nikaṇṇikaṃpi   jappissati   dutiyikaṃpi   bhikkhuniṃ  uyyojessati
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {194.1}  yā  pana  bhikkhunī  rathiyāya vā byūhe vā siṅghāṭake vā
purisena   saddhiṃ  ekenekā  santiṭṭheyya  vā  sallapeyya  vā  nikaṇṇikaṃ
vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya pācittiyanti.
     [195]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  rathiyā  nāma  racchā  vuccati .
Byūhaṃ   nāma  yeneva  pavisanti  teneva  nikkhamanti  .  siṅghāṭako  nāma
caccaraṃ   vuccati   .   puriso  nāma  manussapuriso  na  yakkho  na  peto
na   tiracchānagato   viññū   paṭibalo   santiṭṭhituṃ   sallapituṃ   .  saddhinti
ekato  .  ekenekāti  puriso  ceva  hoti  bhikkhunī  ca. Santiṭṭheyya
vāti    purisassa    hatthapāse    tiṭṭhati    āpatti   pācittiyassa  .
Sallapeyya    vāti    purisassa   hatthapāse   ṭhitā   sallapati   āpatti
pācittiyassa    .   nikaṇṇikaṃ   vā   jappeyyāti   purisassa   upakaṇṇake
Āroceti  āpatti  pācittiyassa  .  dutiyikaṃ  vā  bhikkhuniṃ  uyyojeyyāti
anācāraṃ   ācaritukāmā   dutiyikaṃ   1-   bhikkhuniṃ   uyyojeti   āpatti
dukkaṭassa   .   dassanūpacāraṃ   vā  savanūpacāraṃ  vā  vijahantiyā  āpatti
dukkaṭassa   vijahite   āpatti   pācittiyassa   .   hatthapāsaṃ   vijahitvā
santiṭṭhati   vā   sallapati   vā   āpatti   dukkaṭassa  .  yakkhena  vā
petena   vā   paṇḍakena   vā   tiracchānagatamanussaviggahena   vā  saddhiṃ
santiṭṭhati vā sallapati vā āpatti dukkaṭassa.
     [196]  Anāpatti  yā kāci 2- viññū dutiyā 3- hoti arahopekkhā
aññāvihitā   santiṭṭhati   vā  sallapati  vā  na  anācāraṃ  ācaritukāmā
sati karaṇīye dutiyikaṃ bhikkhuniṃ uyyojeti ummattikāya ādikammikāyāti.
                                   --------



             The Pali Tipitaka in Roman Character Volume 3 page 116-118. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=194&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=194&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=194&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=194&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=194              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11407              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11407              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :