ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Andhakāravaggassa pañcamasikkhāpadaṃ
     [197]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   aññatarassa   kulassa   kulupikā   hoti   niccabhattikā  .  athakho
sā   bhikkhunī   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   4-  yena
taṃ    kulaṃ   tenupasaṅkami   upasaṅkamitvā   āsane   nisīditvā   sāmike
anāpucchā  pakkāmi  .  tassa  kulassa  dāsī  gharaṃ  sammajjantī  taṃ  āsanaṃ
bhājanantarikāya   pakkhipi   .  manussā  taṃ  āsanaṃ  apassantā  taṃ  bhikkhuniṃ
@Footnote: 1 Ma. Yu. dutiyikaṃpi. 2 Ma. yo koci. 3 dutiyo. 4 Ma. Yu. pattacīvaraṃ ādāya.

--------------------------------------------------------------------------------------------- page119.

Etadavocuṃ kahantaṃ ayye āsananti . nāhantaṃ āvuso āsanaṃ passāmīti . dehayye 1- taṃ āsananti paribhāsitvā niccabhattaṃ pacchindiṃsu . athakho te manussā gharaṃ sodhentā taṃ āsanaṃ bhājanantarikāya passitvā taṃ bhikkhuniṃ khamāpetvā niccabhattaṃ paṭṭhapesuṃ. {197.1} Athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissatīti .pe. saccaṃ kira bhikkhave bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamatīti 2- . Saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {197.2} yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya pācittiyanti. [198] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . purebhattaṃ nāma aruṇuggamanaṃ 3- upādāya yāva majjhantikā . kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ . upasaṅkamitvāti tattha gantvā . @Footnote: 1 Ma. Yu. dethayye 2 Ma. Yu. pakkāmīti. 3 Yu. aruṇuggaṃ.

--------------------------------------------------------------------------------------------- page120.

Āsanaṃ nāma pallaṅkassa okāso vuccati . nisīditvāti tasmiṃ nisīditvā . sāmike anāpucchā pakkameyyāti yo tasmiṃ kule manusso sāmiko dātuṃ 1- taṃ anāpucchā . anovassikaṃ 2- atikkamantiyā 3- āpatti pācittiyassa . ajjhokāse upacāraṃ atikkamantiyā āpatti pācittiyassa. [199] Anāpucchite anāpucchitasaññā pakkamati āpatti pācittiyassa . anāpucchite vematikā pakkamati āpatti pācittiyassa. Anāpucchite āpucchitasaññā pakkamati āpatti pācittiyassa . Pallaṅkassa anokāse āpatti dukkaṭassa . āpucchite anāpucchitasaññā āpatti dukkaṭassa . āpucchite vematikā āpatti dukkaṭassa. Āpucchite āpucchitasaññā anāpatti. [200] Anāpatti āpucchā gacchati asaṃhārime gilānāya āpadāsu ummattikāya ādikammikāyāti. ---------


             The Pali Tipitaka in Roman Character Volume 3 page 118-120. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=197&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=197&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=197&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=197&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=197              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11412              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11412              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :