ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [26]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo    [1]-   avassutassa   purisapuggalassa   hatthagahaṇaṃpi   sādiyanti
saṅghāṭikaṇṇagahaṇaṃpi    sādiyanti    santiṭṭhantipi    sallapantipi    saṅketaṃpi
gacchanti   purisassapi   abbhāgamanaṃ   sādiyanti   channaṃpi  anupavisanti  kāyaṃpi
tadatthāya upasaṃharanti etassa asaddhammassa paṭisevanatthāya.
     {26.1}  Yā  tā  bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti
vipācenti   kathaṃ   hi  nāma  chabbaggiyā  bhikkhuniyo  avassutā  avassutassa
purisapuggalassa       hatthagahaṇaṃpi      sādiyissanti      saṅghāṭikaṇṇagahaṇaṃpi
sādiyissanti  santiṭṭhissantipi  2-  sallapissantipi  saṅketaṃpi  gacchissanti
purisassapi    abbhāgamanaṃ    sādiyissanti   channaṃpi   anupavisissanti   kāyaṃpi
tadatthāya    upasaṃharissanti    etassa    asaddhammassa   paṭisevanatthāyāti
.pe.   saccaṃ  kira  bhikkhave  chabbaggiyā  bhikkhuniyo  avassutā  avassutassa
purisapuggalassa       hatthagahaṇaṃpi       sādiyanti       saṅghāṭikaṇṇagahaṇaṃpi
sādiyanti    santiṭṭhantipi    sallapantipi   saṅketaṃpi   gacchanti   purisassapi
abbhāgamanaṃ   sādiyanti   channaṃpi  anupavisanti  kāyaṃpi  tadatthāya  upasaṃharanti
etassa    asaddhammassa    paṭisevanatthāyāti   .   saccaṃ   bhagavāti  .
@Footnote: 1 Ma. avassutā .  2 saṇṭhassantipīti amhākaṃ mati.

--------------------------------------------------------------------------------------------- page20.

Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo avassutā avassutassa purisapuggalassa hatthagahaṇaṃpi sādiyissanti saṅghāṭikaṇṇagahaṇaṃpi sādiyissanti santiṭṭhissantipi sallapissantipi saṅketaṃpi gacchanti purisassapi abbhāgamanaṃ sādiyissanti channaṃpi anupavisissanti kāyaṃpi tadatthāya upasaṃharissanti etassa asaddhammassa paṭisevanatthāya netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {26.2} yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthagahaṇaṃ vā sādiyeyya saṅghāṭikaṇṇagahaṇaṃ vā sādiyeyya santiṭṭheyya vā sallapeyya vā saṅketaṃ vā gaccheyya purisassa vā abbhāgamanaṃ sādiyeyya channaṃ vā anupaviseyya kāyaṃ vā tadatthāya upasaṃhareyya etassa asaddhammassa paṭisevanatthāya ayampi pārājikā hoti asaṃvāsā aṭṭhavatthukāti. [27] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . avassutā nāma sārattā apekkhavatī 1- paṭibaddhacittā . avassuto nāma sāratto apekkhavā paṭibaddhacitto . purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo kāyasaṃsaggaṃ samāpajjituṃ . @Footnote: 1 Ma. Yu. apekkhavā.

--------------------------------------------------------------------------------------------- page21.

Hatthagahaṇaṃ vā sādiyeyyāti hattho nāma kappuraṃ upādāya yāva agganakhā . etassa asaddhammassa paṭisevanatthāya ubbhakkhakaṃ adhojānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti thullaccayassa . Saṅghāṭikaṇṇagahaṇaṃ vā sādiyeyyāti etassa asaddhammassa paṭisevanatthāya nivatthaṃ vā pārutaṃ vā gahaṇaṃ sādiyati āpatti thullaccayassa. {27.1} Santiṭṭheyya vāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse tiṭṭhati āpatti thullaccayassa . sallapeyya vāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse ṭhitā sallapati āpatti thullaccayassa . saṅketaṃ vā gaccheyyāti etassa asaddhammassa paṭisevanatthāya purisena itthannāmaṃ okāsaṃ āgacchāti vuttā gacchati pade pade āpatti dukkaṭassa purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa . purisassa vā abbhāgamanaṃ sādiyeyyāti etassa asaddhammassa paṭisevanatthāya purisassa abbhāgamanaṃ sādiyati āpatti dukkaṭassa hatthapāsaṃ okkantamatte āpatti thullaccayassa . channaṃ vā anupaviseyyāti etassa asaddhammassa paṭisevanatthāya yena kenaci paṭicchannaṃ okāsaṃ paviṭṭhamatte āpatti thullaccayassa . kāyaṃ vā tadatthāya upasaṃhareyyāti etassa asaddhammassa paṭisevanatthāya purisassa hatthapāse ṭhitā kāyaṃ upasaṃharati āpatti thullaccayassa. [28] Ayampīti purimāyo upādāya vuccati . pārājikā hotīti

--------------------------------------------------------------------------------------------- page22.

Seyyathāpi nāma tālo matthakacchinno abhabbo punaviruḷhiyā evameva bhikkhunī aṭṭhamaṃ vatthuṃ paripūrentī assamaṇī hoti asakyadhītā tena vuccati pārājikā hotīti . asaṃvāsāti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā eso saṃvāso nāma so tāya saddhiṃ natthi tena vuccati asaṃvāsāti. [29] Anāpatti asañcicca asatiyā ajānantiyā asādiyantiyā ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti. Catutthapārājikaṃ niṭṭhitaṃ. --------- [30] Uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammā yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhunīhi saddhiṃ saṃvāsaṃ yathā pure tathā pacchā pārājikā hoti asaṃvāsā . Tatthayyāyo pucchāmi kaccittha parisuddhā . dutiyampi pucchāmi kaccittha parisuddhā . tatiyampi pucchāmi kaccittha parisuddhā . Parisuddhetthayyāyo tasmā tuṇhī. Evametaṃ dhārayāmīti. Pārājikakaṇḍaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page23.

Sattarasakaṇḍaṃ ime kho panayyāyo sattarasa saṅghādisesā dhammā uddesaṃ āgacchanti. Paṭhamasaṅghādisesaṃ


             The Pali Tipitaka in Roman Character Volume 3 page 19-23. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=26&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=26&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=26&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=26&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=26              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10810              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10810              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :