ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Tuvaṭṭavaggassa chaṭṭhasikkhāpadaṃ
     [276]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī   saṃsaṭṭhā   viharati   gahapatināpi   gahapatiputtenapi   .   yā  tā
bhikkhuniyo    appicchā   .pe.   tā   ujjhāyanti   khīyanti   vipācenti
kathaṃ   hi   nāma   ayyā   caṇḍakālī   saṃsaṭṭhā   viharissati   gahapatināpi
gahapatiputtenapīti    .pe.    saccaṃ   kira   bhikkhave   caṇḍakālī   bhikkhunī
saṃsaṭṭhā   viharati   gahapatināpi   gahapatiputtenapīti   .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   bhikkhave  caṇḍakālī  bhikkhunī
saṃsaṭṭhā    viharissati    gahapatināpi    gahapatiputtenapi    netaṃ   bhikkhave
Appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {276.1}   yā   pana  bhikkhunī  saṃsaṭṭhā  vihareyya  gahapatinā  vā
gahapatiputtena  vā  .  sā  bhikkhunī  bhikkhunīhi  evamassa  vacanīyā  māyye
saṃsaṭṭhā    vihari    gahapatināpi    gahapatiputtenapi    viviccāhayye   1-
vivekaññeva   bhaginiyā   saṅgho   vaṇṇetīti   .   evañca   [2]-  sā
bhikkhunī    bhikkhunīhi    vuccamānā    tatheva   paggaṇheyya   sā   bhikkhunī
bhikkhunīhi     yāvatatiyaṃ    samanubhāsitabbā    tassa    paṭinissaggāya   .
Yāvatatiyañce    samanubhāsiyamānā   taṃ   paṭinissajjeyya   iccetaṃ   kusalaṃ
no ce paṭinissajjeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 156-157. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=276&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=276&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=276&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=276&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=276              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11572              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11572              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :