ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Ārāmavaggassa dasamasikkhāpadaṃ
     [361]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī  pasākhe  jātaṃ  gaṇḍaṃ  purisena  saddhiṃ  ekenekā  bhedāpesi .
Athakho   so   puriso   taṃ   bhikkhuniṃ   dūsetuṃ   upakkami  .  sā  bhikkhunī
vissaramakāsi   .   bhikkhuniyo   upadhāvitvā  taṃ  bhikkhuniṃ  etadavocuṃ  kissa
tvaṃ   ayye   vissaramakāsīti  .  athakho  sā  bhikkhunī  bhikkhunīnaṃ  etamatthaṃ
ārocesi   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhunī   pasākhe   jātaṃ  gaṇḍaṃ
purisena   saddhiṃ  ekenekā  bhedāpessatīti  .pe.  saccaṃ  kira  bhikkhave
bhikkhuniyo    pasākhe    jātaṃ    gaṇḍaṃ    purisena   saddhiṃ   ekenekā
Bhedāpetīti  1-  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi
nāma  bhikkhave  bhikkhunī  pasākhe  jātaṃ  gaṇḍaṃ  purisena  saddhiṃ  ekenekā
bhedāpessati   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {361.1}  yā  pana  bhikkhunī  pasākhe  jātaṃ  gaṇḍaṃ  vā  ruhitaṃ vā
anapaloketvā   saṅghaṃ   vā   gaṇaṃ   vā   purisena   saddhiṃ  ekenekā
bhedāpeyya   vā   phālāpeyya   vā  dhovāpeyya  vā  ālimpāpeyya
vā bandhāpeyya vā mocāpeyya vā pācittiyanti.
     [362]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   pasākhaṃ   nāma   adhonābhi
ubbhajānumaṇḍalaṃ   .   jātanti   tattha   jātaṃ   .   gaṇḍo   nāma  yo
koci   gaṇḍo   .  ruhitaṃ  nāma  yaṅkiñci  vaṇaṃ  2-  .  anapaloketvāti
anāpucchā   .   saṅgho   nāma   bhikkhunīsaṅgho   vuccati  .  gaṇo  nāma
sambahulā   bhikkhuniyo   vuccanti   .   puriso   nāma   manussapuriso   na
yakkho   na   peto   na   tiracchānagato   viññū   paṭibalo   dūsetuṃ .
Saddhinti   ekato  .  ekenekāti  puriso  ceva  hoti  bhikkhunī  ca .
Bhindāti     āṇāpeti     āpatti     dukkaṭassa    bhinne    āpatti
pācittiyassa   .   phālehīti   āṇāpeti   āpatti   dukkaṭassa  phālite
@Footnote: 1 Ma. Yu. bhedāpesīti. 2 Ma. Yu. yaṅkiñci vaṇo. yo koci vaṇoti pāṭhena bhavitabbaṃ.
Āpatti  pācittiyassa  .  dhovāti  āṇāpeti āpatti dukkaṭassa dhote 1-
āpatti   pācittiyassa   .   ālimpāti   āṇāpeti  āpatti  dukkaṭassa
ālitte  2-  āpatti  pācittiyassa  .  bandhāti  3- āṇāpeti āpatti
dukkaṭassa   baddhe   āpatti   pācittiyassa   .   mocehīti   āṇāpeti
āpatti dukkaṭassa mutte āpatti pācittiyassa.
     [363]  Anāpatti  apaloketvā  bhedāpeti  vā  phālāpeti  vā
dhovāpeti   vā   ālimpāpeti   vā  bandhāpeti  vā  mocāpeti  vā
yā kāci viññū dutiyā [4]- hoti ummattikāya ādikammikāyāti.
                   Ārāmavaggo chaṭṭho.
                                ----------



             The Pali Tipitaka in Roman Character Volume 3 page 194-196. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=361&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=361&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=361&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=361&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=361              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11725              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11725              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :