ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [364]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
gabbhiniṃ   vuṭṭhāpenti   .   sā  piṇḍāya  carati  .  manussā  evamāhaṃsu
dethayyāya   bhikkhaṃ   garugabbhā   5-   ayyāti   .  manussā  ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  gabbhiniṃ  vuṭṭhāpessantitī .
Assosuṃ   kho   bhikkhuniyo   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ    .    yā   tā   bhikkhuniyo   appicchā   .pe.   tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   gabbhiniṃ
@Footnote: 1 Ma. dhovite. 2 Ma. Yu. litte. 3 Ma. bandhāhi. 4 Ma. Yu. yo koci viññū
@dutiyo. 5 Ma. Yu. garubhārā.
Vuṭṭhāpessantīti    .pe.    saccaṃ   kira   bhikkhave   bhikkhuniyo   gabbhiniṃ
vuṭṭhāpentīti   .   saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  kathaṃ
hi   nāma   bhikkhave   bhikkhuniyo   gabbhiniṃ  vuṭṭhāpessanti  netaṃ  bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {364.1} yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya pācittiyanti.
     [365]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .  gabbhinī  nāma  āpannasattā
vuccati   .   vuṭṭhāpeyyāti   upasampādeyya   .  vuṭṭhāpessāmīti  gaṇaṃ
vā  ācariniṃ  vā  pattaṃ  vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti
dukkaṭassa   ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi  dukkaṭā  kammavācā-
pariyosāne   upajjhāyāya  āpatti  pācittiyassa  gaṇassa  ca  ācariniyā
ca āpatti dukkaṭassa.
     [366]     Gabbhiniyā     gabbhinīsaññā     vuṭṭhāpeti    āpatti
pācittiyassa   .  gabbhiniyā  vematikā  vuṭṭhāpeti  āpatti  dukkaṭassa .
Gabbhiniyā    agabbhinīsaññā    vuṭṭhāpeti    anāpatti    .   agabbhiniyā
gabbhinīsaññā     āpatti     dukkaṭassa    .    agabbhiniyā    vematikā
āpatti dukkaṭassa. Agabbhiniyā agabbhinīsaññā anāpatti.
     [367]   Anāpatti   gabbhiniṃ   agabbhinīsaññā   vuṭṭhāpeti  agabbhiniṃ
agabbhinīsaññā vuṭṭhāpeti ummattikāya ādikammikāyāti.
                             ----------
                  Gabbhinīvaggassa dutiyasikkhāpadaṃ



             The Pali Tipitaka in Roman Character Volume 3 page 196-198. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=364&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=364&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=364&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=364&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=364              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11739              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11739              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :