ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [503]   Ime   kho   panayyāyo   satta   adhikaraṇasamathā  dhammā
uddesaṃ    āgacchanti    .    uppannuppannānaṃ    adhikaraṇānaṃ   samathāya
vūpasamāya   sammukhāvinayo   dātabbo   sativinayo   dātabbo  amūḷhavinayo
dātabbo    paṭiññātakaraṇaṃ    1-    yebhuyyasikā   tassapāpiyasikā   2-
tiṇavatthārakoti  .  uddiṭṭhā  kho  ayyāyo  satta adhikaraṇasamathā dhammā.
Tatthayyāyo    pucchāmi    kaccittha   parisuddhā   .   dutiyampi   pucchāmi
kaccittha   parisuddhā   .   tatiyampi   pucchāmi   kaccittha   parisuddhā  .
Parisuddhetthayyāyo tasmā tuṇhī. Evametaṃ dhārayāmīti.
                   Adhikaraṇasamathā niṭṭhitā.
                             --------
     [504]  Uddiṭṭhaṃ  kho  ayyāyo  nidānaṃ  uddiṭṭhā aṭṭha pārājikā
dhammā    uddiṭṭhā   sattarasa   saṅghādisesā   dhammā   uddiṭṭhā   tiṃsa
nissaggiyā    pācittiyā    dhammā   uddiṭṭhā   chasaṭṭhisatā   pācittiyā
dhammā   uddiṭṭhā   aṭṭha   pāṭidesanīyā   dhammā   uddiṭṭhā   sekhiyā
dhammā    uddiṭṭhā   satta   adhikaraṇasamathā   dhammā   .   ettakantassa
bhagavato   suttāgataṃ   suttapariyāpannaṃ  anvaḍḍhamāsaṃ  uddesaṃ  āgacchati .
Tattha     sabbāheva     samaggāhi     sammodamānāhi     avivadamānāhi
sikkhitabbanti.
                 Bhikkhunīvibhaṅgo niṭṭhito 3-.
@Footnote: 1 Ma. Yu. paṭiññāya kāretabbaṃ. 2 Ma. Yu. tassapāpiyyasikā. 3 Ma. Yu.
@bhikkhunīvibhaṅgaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 3 page 267. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=503&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=503&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=503&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=503&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=503              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :