ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                         Sattamasaṅghādisesaṃ
     [61]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī   bhikkhunīhi   saddhiṃ   bhaṇḍitvā   kupitā   anattamanā  evaṃ  vadeti
buddhaṃ   paccācikkhāmi   dhammaṃ   paccācikkhāmi   saṅghaṃ  paccācikkhāmi  sikkhaṃ
paccācikkhāmi    kinnumā    va    samaṇiyo   yā   samaṇiyo   sakyadhītaro
santaññāpi    samaṇiyo    lajjiniyo   kukkuccikā   sikkhākāmā   tāsāhaṃ
santike brahmacariyaṃ carissāmīti.
     {61.1}   Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti    vipācenti    kathaṃ    hi   nāma   ayyā   caṇḍakālī   kupitā
anattamanā    evaṃ    vakkhati    buddhaṃ    paccācikkhāmi   .pe.   sikkhaṃ
paccācikkhāmi    kinnumā    va    samaṇiyo   yā   samaṇiyo   sakyadhītaro
santaññāpi      samaṇiyo      lajjiniyo     kukkuccikā     sikkhākāmā
tāsāhaṃ   santike   brahmacariyaṃ   carissāmīti   .   .pe.   saccaṃ   kira
bhikkhave    caṇḍakālī    bhikkhunī    kupitā    anattamanā   evaṃ   vadeti
buddhaṃ    paccācikkhāmi    .pe.    sikkhaṃ   paccācikkhāmi   kinnumā   va
samaṇiyo     yā     samaṇiyo     sakyadhītaro     santaññāpi    samaṇiyo
lajjiniyo    kukkuccikā    sikkhākāmā   tāsāhaṃ   santike   brahmacariyaṃ
Carissāmīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
bhikkhave   caṇḍakālī   bhikkhunī   kupitā   anattamanā   evaṃ  vakkhati  buddhaṃ
paccācikkhāmi   .pe.   sikkhaṃ   paccācikkhāmi  kinnumā  va  samaṇiyo  yā
samaṇiyo    sakyadhītaro    santaññāpi    samaṇiyo   lajjiniyo   kukkuccikā
sikkhākāmā   tāsāhaṃ   santike   brahmacariyaṃ  carissāmīti  netaṃ  bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {61.2}  yā  pana  bhikkhunī  kupitā  anattamanā  evaṃ vadeyya buddhaṃ
paccācikkhāmi   .pe.   sikkhaṃ   paccācikkhāmi  kinnumā  va  samaṇiyo  yā
samaṇiyo    sakyadhītaro    santaññāpi    samaṇiyo   lajjiniyo   kukkuccikā
sikkhākāmā    tāsāhaṃ    santike   brahmacariyaṃ   carissāmīti   .   sā
bhikkhunī    bhikkhunīhi   evamassa   vacanīyā   māyye   kupitā   anattamanā
evaṃ    avaca    buddhaṃ    paccācikkhāmi   .pe.   sikkhaṃ   paccācikkhāmi
kinnumā    va    samaṇiyo    yā    samaṇiyo    sakyadhītaro   santaññāpi
samaṇiyo    lajjiniyo    kukkuccikā    sikkhākāmā    tāsāhaṃ   santike
brahmacariyaṃ    carissāmīti   .   abhiramayye   svākkhāto   dhammo   cara
brahmacariyaṃ   sammā   dukkhassa   antakiriyāyāti  .  evañca  sā  bhikkhunī
bhikkhunīhi    vuccamānā    tatheva   paggaṇheyya   sā   bhikkhunī   bhikkhunīhi
yāvatatiyaṃ    samanubhāsitabbā    tassa   paṭinissaggāya   .   yāvatatiyañce
samanubhāsiyamānā    taṃ    paṭinissajjeyya    iccetaṃ   kusalaṃ   no   ce
Paṭinissajjeyya     ayampi    bhikkhunī    yāvatatiyakaṃ    dhammaṃ    āpannā
nissāraṇīyaṃ saṅghādisesanti.



             The Pali Tipitaka in Roman Character Volume 3 page 44-46. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=61&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=61&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=61&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=61&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=61              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11086              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11086              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :