ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
              Suttantapiṭake khuddakanikāyassa cūḷaniddeso
                         ------------
            namo tassa bhagavato arahato sammāsambuddhassa.
                       Pārāyanavaggo
                        vatthugāthā
     [1] Kosalānaṃ purā rammā           agamā dakkhiṇāpathaṃ
           ākiñcaññaṃ patthayāno      brāhmaṇo mantapāragū.
     [2] So assakassa visaye             muḷakassa 1- samāsane
            vasī 2- godhāvarīkūle            uñchena ca phalena ca.
     [3] Tasseva upanissāya             gāmo ca vipulo ahu
           tato jātena āyena            mahāyaññaṃ akappayi.
     [4] Mahāyaññaṃ yajitvāna           puna pāvisi assamaṃ
           tasmiṃ paṭipaviṭṭhamhi             añño āgañchi brāhmaṇo.
     [5] Ugghaṭṭapādo tasito          paṅkadanto rajassiro
@Footnote: 1 Ma. maḷakassa. Yu. aḷakassa. 2 Ma. vasi.
           So ca naṃ upasaṅkamma            satāni pañca yācati.
     [6] Tamenaṃ bāvarī disvā            āsanena nimantayi
           sukhañca kusalaṃ pucchi              idaṃ vacanamabravi.
     [7] Yaṃ kho mamaṃ deyyadhammaṃ          sabbaṃ visajjitaṃ mayā
           anujānāhi me brahme        natthi pañca satāni me.
     [8] Sace me yācamānassa           bhavaṃ nānuppadassati
           sattame divase tuyhaṃ            muddhā phalatu sattadhā.
     [9] Abhisaṅkharitvā kuhako           bheravaṃ so akittayi
           tassa taṃ vacanaṃ sutvā            bāvarī dukkhito ahu.
     [10] Ussussati anāhāro         sokasallasamappito
            athopi evaṃcittassa            jahāne 1- na ramatī mano.
     [11] Utrastaṃ dukkhitaṃ disvā       devatā atthakāminī
             bāvariṃ upasaṅkamma            idaṃ vacanamabravi.
     [12] Na so muddhaṃ pajānāti         kuhako so dhanatthiko
             muddhani muddhādhipāte 2- vā   ñāṇaṃ tassa na vijjati.
     [13] Pahotī 3- carahi jānāti      tamme akkhāhi pucchitā
             muddhaṃ muddhādhipātañca       taṃ suṇoma vaco tava.
     [14] Ahampetaṃ na jānāmi          ñāṇammettha 4- na vijjati
             muddhaṃ muddhādhipāto 5- ca   jinānaṃ heta dassanaṃ 6-.
@Footnote: 1 Ma. jhāne. 2 Ma. muddhapāte. 3 Ma. Yu. bhotī. 4 Ma. ñāṇaṃ mettha.
@5 Ma. muddhādhipāte ca. 6 Ma. hettha dassanaṃ.
     [15] Atha ko carahi jānāti            asmiṃ paṭhavimaṇḍale 1-
             muddhaṃ muddhādhipātañca         tamme akkhāhi devate.
     [16] Purā kapilavatthumhā             nikkhanto lokanāyako
            apacco okkākarājassa       sakyaputto pabhaṅkaro.
     [17] So hi brāhmaṇa sambuddho    sabbadhammāna pāragū
             sabbābhiññābalappatto    sabbadhammesu cakkhumā
             sabbadhammakkhayaṃ 2- patto     vimutto upadhikkhaye.
     [18] Buddho so bhagavā loke          dhammaṃ deseti cakkhumā
             taṃ tvaṃ gantvāna pucchassu      so te taṃ byākarissati.
     [19] Sambuddhoti vaco sutvā         udaggo bāvarī ahu
            sokassa tanuko āsi             pītiñca vipulaṃ labhi.
     [20] So bāvarī attamano udaggo
                    taṃ devataṃ pucchati vedajāto
                    katamamhi gāme nigamamhi vā pana
                    katamamhi vā janapade lokanātho
                    yattha gantvā namassemu 3-
                    sambuddhaṃ dipaduttamaṃ 4-.
     [21] Sāvatthiyaṃ kosalamandire jino
                   pahūtapañño varabhūrimedhaso
                   so sakyaputto vidhuro anāsavo
@Footnote: 1 Ma. pathavimaṇḍale. Sī. puthavimaṇḍale. 2 Ma. sabbakammakkhayaṃ.
@3 Ma. passemu. 4 Ma. sabbattha dvipaduttamaṃ.
                  Muddhādhipātassa vidū narāsabho.
     [22] Tato āmantayī sisse        brāhmaṇe mantapārage 1-
             etha māṇavā akkhissaṃ       suṇotha vacanaṃ mama.
     [23] Yasseso dullabho loke      pātubhāvo abhiṇhaso
            svājja lokamhi uppanno  sambuddho iti vissuto
            khippaṃ gantvāna sāvatthiṃ      passavho dipaduttamaṃ.
     [24] Kathaṃ carahi jānemu               disvā buddhoti brāhmaṇa
             ajānataṃ no pabrūhi           yathā jānemu taṃ mayaṃ.
     [25] Āgatāni hi mantesu          mahāpurisalakkhaṇā
             dvattiṃsā ca byākhyātā 2-   samattā anupubbaso.
     [26] Yassete honti gattesu      mahāpurisalakkhaṇā
             duveva 3- tassa gatiyo         tatiyā hi na vijjati.
     [27] Sace agāraṃ āvasati            vijeyya paṭhaviṃ imaṃ
            adaṇḍena asatthena          dhammenamanusāsati 4-.
     [28] Sace ca so pabbajati           agārā anagāriyaṃ
             vivaṭacchado 5- sambuddho    arahā bhavati anuttaro.
     [29] Jātiṃ gottañca lakkhaṇaṃ      mante sisse punāpare
             muddhaṃ muddhādhipātañca       manasāyeva pucchatha.
     [30] Anāvaraṇadassāvī             yadi buddho bhavissati
            manasā pucchite pañhe        vācāya vissajessati 6-.
@Footnote: 1 Ma. mantapāragū. 2 Ma. dvattiṃsāni ca byākkhātā. 3 Ma. dveyeva.
@4 Ma. dhammena anusāsati. 5 Sī. vivattacchaddo. Ma. vivaṭṭacchado.
@6 Ma. visajjissati.
     [31] Bāvarissa vaco sutvā          sissā soḷasa brāhmaṇā
             ajito tissametteyyo       puṇṇako atha mettagū.
     [32] Dhotako upasīvo ca              nando ca atha hemako
             todeyyakappā dubhayo       jatukaṇṇī ca paṇḍito.
     [33] Bhadrāvudho udayo ca           posālo cāpi brāhmaṇo
             mogharājā ca medhāvī          piṅgiyo ca mahāisi.
     [34] Paccekagaṇino sabbe         sabbalokassa vissutā
             jhāyī jhānaratā dhīrā         pubbavāsanavāsitā.
     [35] Bāvariṃ abhivādetvā           katvā ca naṃ padakkhiṇaṃ
             jaṭājinadharā sabbe            pakkāmuṃ uttarāmukhā.
     [36] Muḷakassa 1- patiṭṭhānaṃ       purimaṃ māhissatiṃ 2- tadā
             ujjeniñcāpi gonaddhaṃ       vedisaṃ vanasavhayaṃ.
     [37] Kosambiñcāpi sāketaṃ       sāvatthiñca puruttamaṃ
             setabyaṃ kapilavatthuṃ             kusinārañca mandiraṃ.
     [38] Pāvañca bhoganagaraṃ             vesāliṃ māgadhaṃ puraṃ
            pāsāṇakaṃ cetiyañca           ramaṇīyaṃ manoramaṃ.
     [39] Tasito vudakaṃ sītaṃ                 mahālābhaṃva vāṇijo
             chāyaṃ ghammābhitattova         turitā pabbatamāruhuṃ.
     [40] Bhagavā ca 3- tamhi samaye     bhikkhusaṅghapurakkhato
             bhikkhūnaṃ dhammaṃ deseti           sīhova nadatī vane.
@Footnote: 1 Ma. maḷakassa. 2 Ma. puramāhissatiṃ. 3 Ma. casaddo natthi.
     [41] Ajito addasa sambuddhaṃ 1-  vītaraṃsiṃva 2- bhāṇumaṃ
            candaṃ yathā paṇṇarase         pāripūriṃ 3- upāgataṃ.
     [42] Athassa gatte disvāna        paripūrañca byañjanaṃ
             ekamantaṃ ṭhito haṭṭho         manopañhe apucchatha.
     [43] Ādissa jammanaṃ brūhi         gottaṃ brūhi salakkhaṇaṃ
             mantesu pāramiṃ brūhi          kati vāceti brāhmaṇo.
     [44] Vīsaṃ vassasataṃ āyu              so ca gottena bāvarī
            tīṇassa 4- lakkhaṇā gatte   tiṇṇaṃ vedāna pāragū.
     [45] Lakkhaṇe itihāse ca           sanighaṇḍusakeṭubhe
             pañcasatāni vāceti           sadhamme pāramiṃ gato.
     [46] Lakkhaṇānaṃ pavicayaṃ              bāvarissa naruttama
            taṇhacchida pakāsehi           mā no kaṅkhāyitaṃ ahu.
     [47] Mukhaṃ jivhāya chādeti           uṇṇāssa bhamukantare
            kosohitaṃ vatthaguyhaṃ            evaṃ jānāhi māṇava.
     [48] Pucchaṃ hi kañci 5- asuṇanto    sutvā pañhe viyākate
            vicinteti jano sabbo          vedajāto katañjali 6-.
     [49] Ko nu devova 7- brahmā vā  indo vāpi sujampati
             manasā pucchite pañhe        kametaṃ paṭibhāsati.
     [50] Muddhaṃ muddhādhipātañca        bāvarī paripucchati
            taṃ byākarohi bhagavā            kaṅkhaṃ vinaya no ise.
@Footnote: 1 Ma. buddhaṃ. 2 Ma. pītaraṃsiṃva. 3 Ma. paripūraṃ. 4 Ma. tīṇissa.
@5 Ma. kiñci. 6 Ma. katañjalī. 7 Ma. devo vā.
     [51] Avijjā muddhāti jānāhi     vijjā muddhādhipātinī
             saddhāsatisamādhīhi              chandaviriyena 1- saṃyutā.
     [52] Tato vedena mahatā             santhambhitvāna 2- māṇavo
             ekaṃsaṃ ajinaṃ katvā             pādesu sirasā pati.
     [53] Bāvarī brāhmaṇo koto      saha sissehi mārisa
             udaggacitto sumano           pāde vandati cakkhuma.
     [54] Sukhito bāvarī hotu              saha sissehi brāhmaṇo
            tvañcāpi sukhito hohi         ciraṃ jīvāhi māṇava.
     [55] Bāvarissa ca tuyhaṃ vā          sabbesaṃ sabbasaṃsayaṃ
             katāvakāsā pucchavho        yaṅkiñci manasicchatha.
     [56] Sambuddhena katokāso         nisīditvāna pañjali 3-
             ajito paṭhamaṃ pañhaṃ             tattha pucchi tathāgataṃ.
                    Vatthugāthā niṭṭhitā.
                         [4]-
                     -------------
@Footnote: 1 Ma. sabbattha chandavīriyena. 2 Ma. santhambhetvāna. 3 Ma. pañjalī. evamupari.
@4 Ma. etthantare ajitamāṇavapucchāya paṭaṭhāya yāva parāyanānugītigāthāpariyosānā sabbesaṃ
@māṇavakānañceva buddhassaca pañhāpucchāvisajjanaṃ atthi. syāmapoṭṭhake panetaṃ natthi.
                 Ajitamāṇavakapañhāniddeso 1-
     [57] Kenassu nivuto loko (iccāyasmā ajito)
                   kenassu nappakāsati
                   kissābhilepanaṃ brūhi 2-
                   kiṃsu tassa mahabbhayaṃ.
     [58] Kenassu nivuto lokoti nirayaloko tiracchānaloko
pittivisayaloko   3-   manussaloko   devaloko   khandhaloko  dhātuloko
āyatanaloko   ayaṃ  loko  paro  loko  brahmaloko  sadevaloko  4-
ayaṃ  vuccati  loko  .  ayaṃ  loko  kena  āvuto  nivuto  ophuṭo 5-
pihito paṭicchanno paṭikujjitoti kenassu nivuto loko.
     [59]    Iccāyasmā   ajitoti   iccāti   padasandhi   padasaṃsaggo
padapāripūri         6-        akkharasamavāyo        byañjanasiliṭṭhatā
padānupubbakametaṃ   7-   iccāti   .   āyasmāti   piyavacanaṃ   garukavacanaṃ
sagāravasappatissādhivacanametaṃ     āyasmāti     .     ajitoti     tassa
brāhmaṇassa    nāmaṃ    saṅkhā    samaññā   paññatti   vohāro   nāmaṃ
nāmakammaṃ    nāmadheyyaṃ    nirutti    byañjanaṃ   abhilāpoti   iccāyasmā
ajito.
     [60]  Kenassu  nappakāsatīti  kena  loko  nappakāsati  na  bhāsati
na   tapati   na   virocati   na   saññāyati  8-  na  paññāyatīti  kenassu
@Footnote: 1 Ma. māṇavapucchāniddeso. evamuparipi. 2 Ma. Yu. brūsi. evamuparipi.
@3 Ma. sabbattha pettivisayaloko. 4 ma devaloko. 5 Ma. ovuto.
@6 Ma. padapāripūrī. evamuparipi. 7 Ma. padānupabbatāpetaṃ.
@8 Ma. ñāyati. evamuparipi.
Nappakāsati.
     [61]  Kissābhilepanaṃ  brūhīti  kiṃ  assa  1-  lokassa abhilepanaṃ 2-
lagganaṃ  bandhanaṃ  upakkileso  .  kena  loko  litto  [3]- palitto 4-
kiliṭṭho   saṅkiliṭṭho   makkhito   saṃsaṭṭho   laggo   laggito   palibuddho
brūhi   ācikkhāhi   desehi   paññapehi   paṭṭhapehi   vivarāhi   vibhajāhi
uttānīkarohi pakāsehīti kissābhilepanaṃ brūhi.
     [62]  Kiṃsu  tassa  mahabbhayanti  kiṃ  tassa 5- lokassa [6]- mahabbhayaṃ
pīḷanaṃ   ghaṭṭanaṃ   upaddavo   upasaggoti  kiṃsu  tassa  mahabbhayaṃ  .  tenāha
so brāhmaṇo
                    kenassu nivuto loko (iccāyasmā ajito)
                    kenassu nappakāsati
                    kissābhilepanaṃ brūhi
                    kiṃsu tassa mahabbhayanti.
     [63] Avijjāya nivuto loko (ajitāti bhagavā)
                    vevicchā (pamādā) nappakāsati
                    jappābhilepanaṃ brūmi
                    dukkhamassa mahabbhayaṃ.
     [64]  Avijjāya  nivuto  lokoti avijjāti dukkhe añāṇaṃ dukkhasamudaye
añāṇaṃ    dukkhanirodhe   añāṇaṃ   dukkhanirodhagāminiyā   paṭipadāya   añāṇaṃ
pubbante añāṇaṃ aparante añāṇaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. lepanaṃ. 3 Ma. saṃlitto. 4 Ma. upalitto.
@5 Ma. ayaṃ pāṭho natthi. 6 Ma. bhayaṃ.
Pubbantāparante     añāṇaṃ     idappaccayatāpaṭiccasamuppannesu    dhammesu
añāṇaṃ   yaṃ  evarūpaṃ  añāṇaṃ  adassanaṃ  anabhisamayo  ananubodho  asambodho
appaṭivedho   asaṅgāhanā   apariyogāhanā  asamapekkhanā  apaccavekkhanā
apaccakkhakammaṃ   1-   dummejjhaṃ   bālyaṃ   asampajaññaṃ   [2]-   pamoho
sampamoho  3-  [4]-  avijjogho  avijjāyogo  avijjānusayo avijjā-
pariyuṭṭhānaṃ  avijjājālaṃ  5-  moho  akusalamūlaṃ  ayaṃ  vuccati  avijjā.
Lokoti  nirayaloko  tiracchānaloko  pittivisayaloko manussaloko devaloko
khandhaloko  dhātuloko  āyatanaloko  ayaṃ  loko paro loko brahmaloko
sadevaloko  ayaṃ  vuccati  loko . [6]- Imāya avijjāya āvuto nivuto
ophuṭo pihito paṭicchanno paṭikujjitoti avijjāya nivuto loko.
     [65]  Ajitāti  bhagavā  taṃ  brāhmaṇaṃ  nāmena  ālapati. Bhagavāti
gāravādhivacanametaṃ  .  apica  bhaggarāgoti  bhagavā . Bhaggadosoti bhagavā.
Bhaggamohoti   bhagavā  .  bhaggamānoti  bhagavā  .  bhaggadiṭṭhīti  bhagavā .
Bhaggakaṇṭakoti   bhagavā  .  bhaggakilesoti  bhagavā  .  bhaji  vibhaji  paṭivibhaji
dhammaratananti   bhagavā   .   bhavānaṃ  antakaroti  bhagavā  .  bhāvitakāyoti
bhagavā   .   bhāvitasīloti   bhāvitacittoti  bhāvitapaññoti  7-  bhagavā .
Bhaji   vā   bhagavā   araññavanapatthāni  pantāni  senāsanāni  appasaddāni
appanigghosāni    vijanavātāni   manussarāhaseyyakāni   8-   paṭisallāna-
sārūpānīti bhagavā.
@Footnote: 1 Ma. apaccavekkhaṇā apaccavekkhaṇakammaṃ. 2 Ma. moho. 3 Ma. sammoho.
@4 Ma. avijjā. 5 Ma. avijjālaṅgī. 6 Ma. ayaṃ loko. 7 Ma. bhāvitakāyo, bhāvitasīlo,
@bhāvitacitto, bhāvitapaññoti. 8 Ma. manussarāhasseyyakāni. evamuparipi.
Bhāgī      vā      bhagavā     cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānanti   bhagavā   .  bhāgī  vā  bhagavā  attharasassa  dhammarasassa
vimuttirasassa   adhisīlassa   adhicittassa   adhipaññāyāti   bhagavā   .  bhāgī
vā    bhagavā    catunnaṃ    jhānānaṃ    catunnaṃ    appamaññānaṃ    catunnaṃ
arūpasamāpattīnanti   bhagavā   .   bhāgī  vā  bhagavā  aṭṭhannaṃ  vimokkhānaṃ
aṭṭhannaṃ     abhibhāyatanānaṃ    navannaṃ    anapubbavihārasamāpattīnanti    1-
bhagavā    .    bhāgī   vā   bhagavā   dasannaṃ   saññābhāvanānaṃ   dasannaṃ
kasiṇasamāpattīnaṃ         anāpānassatisamādhissa         asubhasamāpattiyāti
bhagavā.
     {65.1}    Bhāgī   vā   bhagavā   catunnaṃ   satipaṭṭhānānaṃ   catunnaṃ
sammappadhānānaṃ      catunnaṃ     iddhipādānaṃ     pañcannaṃ     indriyānaṃ
pañcannaṃ    balānaṃ    sattannaṃ    bojjhaṅgānaṃ    ariyassa    aṭṭhaṅgikassa
maggassāti   bhagavā  .  bhāgī  vā  bhagavā  dasannaṃ  tathāgatabalānaṃ  catunnaṃ
vesārajjānaṃ     catunnaṃ     paṭisambhidānaṃ    channaṃ    abhiññānaṃ    channaṃ
buddhadhammānanti  bhagavā  .  bhagavāti  netaṃ  nāmaṃ  mātarā  kataṃ  na pitarā
kataṃ   na   bhātarā   kataṃ   na  bhaginiyā  kataṃ  na  mittāmaccehi  kataṃ  na
ñātisālohitehi    kataṃ    na    samaṇabrāhmaṇehi   kataṃ   na   devatāhi
kataṃ    vimokkhantikametaṃ    buddhānaṃ   bhagavantānaṃ   bodhiyā   mūle   saha
sabbaññutañāṇassa    paṭilābhā    sacchikā    paññatti    yadidaṃ    bhagavāti
ajitāti bhagavā.
     [66]    Vevicchā    pamādā   nappakāsatīti   vevicchaṃ   vuccanti
pañca     macchariyāni     āvāsamacchariyaṃ     kulamacchariyaṃ     lābhamacchariyaṃ
@Footnote: 1 Ma. anupubbasamāpattīnanti.
Vaṇṇamacchariyaṃ   dhammamacchariyaṃ   yaṃ   evarūpaṃ   macchariyaṃ   1-   maccharāyanā
maccharāyitattaṃ  vevicchaṃ  kadariyaṃ  kaṭukañcakatā  2-  aggahitattaṃ  cittassa idaṃ
vuccati  macchariyaṃ  .  apica  khandhamacchariyaṃpi  macchariyaṃ  dhātumacchariyaṃpi  macchariyaṃ
āyatanamacchariyaṃpi  macchariyaṃ  gāho  vuccati  macchariyaṃ  .  pamādo  vattabbo
kāyaduccarite   vā   vacīduccarite   vā  manoduccarite  vā  pañcasu  vā
kāmaguṇesu    cittassa   vossaggo   vossaggānuppadānaṃ   3-   kusalānaṃ
vā  dhammānaṃ  bhāvanāya  asakkaccakiriyatā  asātaccakiriyatā  anaṭṭhitatā 4-
olīnavuttitā   nikkhittacchandatā   nikkhittadhuratā   anāsevanā   abhāvanā
abahulīkammaṃ   anadhiṭṭhānaṃ   ananuyogo   pamādo   yo  evarūpo  pamādo
pamajjanā   pamajjitattaṃ   ayaṃ   vuccati   pamādo   .  vevicchā  pamādā
nappakāsatīti   iminā   macchariyena   iminā  pamādena  loko  nappakāsati
na  bhāsati  na  tapati  na  virocati  na  saññāyati  na  paññāyatīti vevicchā
pamādā nappakāsati.
     [67]    Jappābhilepanaṃ   brūmīti   jappā   vuccati   taṇhā   yo
rāgo   sārāgo   anunayo   anurodho  nandi  5-  nandirāgo  cittassa
sārāgo    icchā    mucchā   ajjhosānaṃ   gedho   paligedho   saṅgo
paṅko    ejā   māyā   janikā   sañjananī   sibbinī   jālinī   saritā
visattikā   sottaṃ   visatā   6-  āyūhanī  dutiyā  paṇidhi  bhavanetti  vanaṃ
vanatho  santhavo  sineho  apekkhā  paṭibaddhā  7-  āsā  āsiṃsanā 8-
āsiṃsitattaṃ    rūpāsā    saddāsā   gandhāsā   rasāsā   phoṭṭhabbāsā
@Footnote: 1 Ma. maccheraṃ. 2 Ma. kaṭukañcukatā. 3 Ma. vosaggo vosaggānuppadānaṃ.
@4 Ma. anaṭṭhitakiriyatā. 5 Ma. nandī. evamuparipi. 6 Ma. suttaṃ visaṭā.
@7 Ma. paṭibandhu. 8 Ma. sabbattha āsīsa ....
Lābhāsā   dhanāsā   puttāsā   jīvitāsā   jappā   pajappā  abhijappā
jappanā    jappitattaṃ    loluppā   1-   loluppāyanā   loluppāyitattaṃ
pucchañcikatā    2-    sādhukamyatā    adhammarāgo   visamalobho   nikanti
nikāmanā    patthanā    pihanā    sampatthanā    kāmataṇhā    bhavataṇhā
vibhavataṇhā      rūpataṇhā     arūpataṇhā     nirodhataṇhā     rūpataṇhā
saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā
ogho   yogo   gantho   upādānaṃ   āvaraṇaṃ   nīvaraṇaṃ   chadanaṃ   bandhanaṃ
upakkileso   anusayo   pariyuṭṭhānaṃ   latā  vevicchaṃ  dukkhamūlaṃ  dukkhanidānaṃ
dukkhappabhavo  mārapāso  mārabaḷisaṃ  [3]-  māravisayo  [4]- māragocaro
mārabandhanaṃ    taṇhānadī   taṇhājālaṃ   taṇhāgaddalaṃ   5-   taṇhāsamuddo
abhijjhā   lobho   akusalamūlaṃ   ayaṃ   vuccati  jappā  .  lokassa  lepanaṃ
lagganaṃ  bandhanaṃ  upakkileso imāya jappāya loko litto [6]- palitto 7-
kiliṭṭho   saṅkiliṭṭho   makkhito   saṃsaṭṭho  laggo  laggito  palibuddho .
Brūmi   ācikkhāmi   desemi   paññapemi   paṭṭhapemi   vivarāmi   vibhajāmi
uttānīkaromi pakāsemīti jappābhilepanaṃ brūmi.
     [68]    Dukkhamassa   mahabbhayanti   dukkhanti   jātidukkhaṃ   jarādukkhaṃ
byādhidukkhaṃ         maraṇadukkhaṃ        sokaparidevadukkhadomanassupāyāsadukkhaṃ
nerayikaṃ  dukkhaṃ  tiracchānayonikaṃ  dukkhaṃ  pittivisayikaṃ  dukkhaṃ  mānusikaṃ dukkhaṃ
gabbhokkantimūlakaṃ    dukkhaṃ   gabbheṭhitimūlakaṃ   8-   dukkhaṃ   gabbhavuṭṭhānamūlakaṃ
dukkhaṃ   jātassūpanibandhakaṃ   dukkhaṃ   jātassa  parādheyyakaṃ  dukkhaṃ  attūpakkamaṃ
@Footnote: 1 Ma. loluppaṃ. 2 Ma. pucchañjikatā. 3 Ma. mārāmisaṃ. 4 Ma. māranivāso.
@5 Ma. taṇhāgaddulaṃ. 6 Ma. saṃlitto. 7 Ma. upalitto. evamuparipi.
@8 Ma. gabbhaṭṭhitimūlakaṃ.
Dukkhaṃ    parūpakkamaṃ   dukkhaṃ   dukkhadukkhaṃ   1-   saṃsāradukkhaṃ   vipariṇāmadukkhaṃ
cakkhurogo   sotarogo   ghānarogo   jivhārogo  kāyarogo  sīsarogo
kaṇṇarogo   mukharogo   dantarogo   kāso  sāso  pināso  ḍaho  2-
jaro   kucchirogo  mucchā  pakkhandikā  sulā  3-  visūcikā  kuṭṭhaṃ  gaṇḍo
kilāso   soso  apamāro  daddu  kaṇḍu  kacchu  rakhasā  vitacchikā  lohitaṃ
pittaṃ   madhumeho   aṃsā   piḷakā   bhagandalā   pittasamuṭṭhānā  ābādhā
semhasamuṭṭhānā    ābādhā    vātasamuṭṭhānā   ābādhā   sannipātikā
ābādhā     utupariṇāmajā     ābādhā    visamaparihārajā    ābādhā
opakkamikā   ābādhā   kammavipākajā   ābādhā   sītaṃ  uṇhaṃ  jighacchā
pipāsā uccāro passāvo
     {68.1} ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ mātumaraṇaṃ
dukkhaṃ   pitumaraṇaṃ   dukkhaṃ   bhātumaraṇaṃ   dukkhaṃ   bhaginīmaraṇaṃ   dukkhaṃ  puttamaraṇaṃ
dukkhaṃ   dhītumaraṇaṃ   dukkhaṃ   ñātibyasanaṃ  dukkhaṃ  bhogabyasanaṃ  dukkhaṃ  rogabyasanaṃ
dukkhaṃ   sīlabyasanaṃ   dukkhaṃ   diṭṭhibyasanaṃ   dukkhaṃ   yesaṃ   dhammānaṃ  ādito
samudāgamanaṃ      paññāyati      atthaṅgamato      nirodho     paññāyati
kammasannissito    vipāko   vipākasannissitaṃ   kammaṃ   nāmasannissitaṃ   rūpaṃ
rūpasannissitaṃ   nāmaṃ   jātiyā   anugataṃ  jarāya  anusaṭaṃ  byādhinā  abhibhūtaṃ
maraṇena   abbhāhataṃ   dukkhe   patiṭṭhitaṃ  atāṇaṃ  aleṇaṃ  asaraṇaṃ  asaraṇībhūtaṃ
idaṃ  vuccati  dukkhaṃ  .  [5]- assa 6- lokassa dukkhaṃ 7- mahabbhayaṃ 8- pīḷanaṃ
ghaṭṭanaṃ upaddavo upasaggoti dukkhamassa mahabbhayaṃ. Tenāha bhagavā
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. ḍāho. evamuparipi. 3 Ma. sūlā. evamuparipi.
@4 Ma. sabbattha -sarīsapa-. 5 Ma. idaṃ dukkhaṃ. 6 Ma. ayaṃ pāṭho natthi.
@7-8 Ma. bhayaṃ mahābhayaṃ.
                   Avijjāya nivuto loko (ajitāti bhagavā)
                   vevicchā (pamādā) nappakāsati
                   jappābhilepanaṃ brūmi
                   dukkhamassa mahabbhayanti.
     [69] Savanti sabbadhi sotā (iccāyasmā ajito)
                   sotānaṃ kinnivāraṇaṃ
                   sotānaṃ saṃvaraṃ brūhi
                   kena sotā pithiyyare 1-.
     [70]   Savanti  sabbadhi  sotāti  sotāti  taṇhāsoto  diṭṭhisoto
kilesasoto    duccaritasoto    avijjāsoto    .   sabbadhīti   sabbesu
āyatanesu    .    savantīti    savanti   āsavanti   sandanti   pavattanti
cakkhuto    rūpe    savanti    āsavanti   sandanti   pavattanti   sotato
sadde   savanti   ghānato   gandhe   savanti   jivhāto   rase   savanti
kāyato    phoṭṭhabbe    savanti    manato   dhamme   savanti   āsavanti
sandanti     pavattanti     cakkhuto     rūpataṇhā    savanti    āsavanti
sandanti   pavattanti   sotato   saddataṇhā   savanti   āsavanti  sandanti
pavattanti     ghānato    gandhataṇhā    savanti    jivhāto    rasataṇhā
savanti     kāyato    phoṭṭhabbataṇhā    savanti    manato    dhammataṇhā
savanti āsavanti sandanti pavattantīti savanti sabbadhi sotā.
     [71]    Iccāyasmā   ajitoti   iccāti   padasandhi   padasaṃsaggo
@Footnote: 1 Sī. pithīyare. Ma. pidhīyare. evamuparipi.
Padapāripūri      akkharasamavāyo     byañjanasiliṭṭhatā     padānupubbakametaṃ
iccāti   .   āyasmāti   piyavacanaṃ  garuvacanaṃ  sagāravasappatissādhivacanametaṃ
āyasmāti   .   ajitoti   tassa   brāhmaṇassa   nāmaṃ  saṅkhā  samaññā
paññatti    vohāro   nāmaṃ   nāmakammaṃ   nāmadheyyaṃ   nirutti   byañjanaṃ
abhilāpoti iccāyasmā ajito.
     [72]   Sotānaṃ   kinnivāraṇanti   sotānaṃ   kiṃ   āvaraṇaṃ  nīvaraṇaṃ
saṃvaraṇaṃ rakkhanaṃ gopananti sotānaṃ kinnivāraṇaṃ.
     [73]   Sotānaṃ   saṃvaraṃ  brūhīti  sotānaṃ  āvaraṇaṃ  nīvaraṇaṃ  saṃvaraṇaṃ
rakkhanaṃ    gopanaṃ    brūhi   ācikkhāhi   desehi   paññapehi   paṭṭhapehi
vivarāhi vibhajāhi uttānīkarohi pakāsehīti sotānaṃ saṃvaraṃ brūhi.
     [74]    Kena   sotā   pithiyyareti   kena   sotā   pithiyyanti
pacchijjanti   na   savanti   na   āsavanti   na   sandanti   nappavattantīti
kena sotā pithiyyare. Tenāha so brāhmaṇo
                   savanti sabbadhi sotā (iccāyasmā ajito)
                   sotānaṃ kinnivāraṇaṃ
                   sotānaṃ saṃvaraṃ brūhi
                   kena sotā pithiyyareti.
     [75] Yāni sotāni lokasmiṃ (ajitāti bhagavā)
                   sati tesaṃ nivāraṇaṃ
                   sotānaṃ saṃvaraṃ brūmi
                Paññāyete pithiyyare.
     [76]   Yāni  sotāni  lokasminti  yāni  etāni  sotāni  mayā
kittitāni    [1]-    ācikkhitāni   desitāni   paññapitāni   paṭṭhapitāni
vivaritāni   vibhajitāni   uttānīkatāni   pakāsitāni  seyyathīdaṃ  taṇhāsoto
diṭṭhisoto   kilesasoto   duccaritasoto   avijjāsoto   .  lokasminti
apāyaloke  manussaloke  devaloke  khandhaloke dhātuloke āyatanaloketi
yāni sotāni lokasmiṃ. Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.
     [77]   Sati  tesaṃ  nivāraṇanti  satīti  yā  sati  anussati  paṭissati
sati  saraṇatā  dhāraṇatā  apilāpanatā  asammussanatā  sati  satindriyaṃ [2]-
satisambojjhaṅgo   ekāyanamaggo   ayaṃ   vuccati   sati   .   nivāraṇanti
āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti sati tesaṃ nivāraṇaṃ.
     [78]    Sotānaṃ    saṃvaraṃ   brūmīti   sotānaṃ   āvaraṇaṃ   nīvaraṇaṃ
saṃvaraṇaṃ   rakkhanaṃ   gopanaṃ  brūmi  ācikkhāmi  desemi  paññapemi  paṭṭhapemi
vivarāmi vibhajāmi uttānīkaromi pakāsemīti sotānaṃ saṃvaraṃ brūmi.
     [79]    Paññāyete    pithiyyareti    paññāti    yā    paññā
pajānanā   .pe.   amoho   dhammavicayo   sammādiṭṭhi   .  paññāyete
pithiyyareti   paññāya   ete   sotā  pithiyyanti  pacchijjanti  na  savanti
na   āsavanti  na  sandanti  nappavattanti  .  sabbe  saṅkhārā  aniccāti
jānato    passato   paññāya   ete   sotā   pithiyyanti   pacchijjanti
@Footnote: 1 Ma. pakittitāni. 2 Ma. satibalaṃ sammāsati.
Na  savanti  na  āsavanti  na  sandanti  nappavattanti  .  sabbe  saṅkhārā
dukkhāti    jānato    passato    paññāya   ete   sotā   pithiyyanti
pacchijjanti   na   savanti   na   āsavanti   na  sandanti  nappavattanti .
Sabbe   dhammā   anattāti   jānato   passato  paññāya  ete  sotā
pithiyyanti    pacchijjanti    na    savanti   na   āsavanti   na   sandanti
nappavattanti.
     {79.1} Avijjāpaccayā saṅkhārāti jānato passato paññāya
ete  sotā  pithiyyanti  pacchijjanti  na  savanti  na  āsavanti na sandanti
nappavattanti.
     {79.2}      Saṅkhārapaccayā     viññāṇanti     viññāṇapaccayā
nāmarūpanti       nāmarūpaccayā       saḷāyatananti      saḷāyatanapaccayā
phassoti      phassapaccayā     vedanāti     vedanāpaccayā     taṇhāti
taṇhāpaccayā    upādānanti    upādānapaccayā    bhavoti    bhavapaccayā
jātīti    jātipaccayā    jarāmaraṇanti    jānato    passato    paññāya
ete   sotā   pithiyyanti   pacchijjanti   na   savanti  na  āsavanti  na
sandanti nappavattanti.
     {79.3}     Avijjānirodhā    saṅkhāranirodhoti    saṅkhāranirodhā
viññāṇanirodhoti     viññāṇanirodhā    nāmarūpanirodhoti    nāmarūpanirodhā
saḷāyatananirodhoti     saḷāyatananirodhā     phassanirodhoti     phassanirodhā
vedanānirodhoti     vedanānirodhā     taṇhānirodhoti     taṇhānirodhā
upādānanirodhoti      upādānanirodhā      bhavanirodhoti     bhavanirodhā
jātinirodhoti    jātinirodhā    jarāmaraṇanirodhoti    jānato    passato
paññāya    ete    sotā   pithiyyanti   pacchijjanti   na   savanti   na
Āsavanti    na    sandanti    nappavattanti    .   idaṃ   dukkhanti   ayaṃ
dukkhasamudayoti      ayaṃ      dukkhanirodhoti     ayaṃ     dukkhanirodhagāminī
paṭipadāti    jānato    passato   paññāya   ete   sotā   pithiyyanti
pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
     {79.4} Ime [1]- āsavāti ayaṃ āsavasamudayoti ayaṃ āsavanirodhoti
ayaṃ   āsavanirodhagāminī   paṭipadāti   jānato   passato  paññāya  ete
sotā   pithiyyanti   pacchijjanti   na   savanti  na  āsavanti  na  sandanti
nappavattanti  .  ime  dhammā  abhiñañeyyāti  ime  dhammā  pariññeyyāti
ime   dhammā   pahātabbāti   ime  dhammā  bhāvetabbāti  ime  dhammā
sacchikātabbāti   jānato   passato   paññāya   ete  sotā  pithiyyanti
pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
     {79.5}  Channaṃ  phassāyatanānaṃ  samudayañca  atthaṅgamañca  assādañca
ādīnavañca   nissaraṇañca   jānato   passato   paññāya   ete   sotā
pithiyyanti  pacchijjanti  na  savanti  na  āsavanti  na sandanti nappavattanti.
Pañcannaṃ     upādānakkhandhānaṃ    samudayañca    atthaṅgamañca    assādañca
ādīnavañca   nissaraṇañca   jānato  passato  catunnaṃ  mahābhūtānaṃ  samudayañca
atthaṅgamañca    assādañca   ādīnavañca   nissaraṇañca   jānato   passato
yaṅkiñci   samudayadhammaṃ   sabbantaṃ  nirodhadhammanti  jānato  passato  paññāya
ete   sotā   pithiyyanti   pacchijjanti   na   savanti  na  āsavanti  na
@Footnote: 1 Ma. dhammā.
Sandanti    nappavattantīti    paññāya    ete   sotā   pithiyyare  .
Tenāha bhagavā
                    yāni sotāni lokasmiṃ (ajitāti bhagavā)
                    sati tesaṃ nivāraṇaṃ
                    sotānaṃ saṃvaraṃ brūmi
                    paññāyete pithiyyareti.
     [80] Paññā ceva sati cāpi (iccāyasmā ajito)
                    nāmarūpañca mārisa
                    etamme puṭṭho pabrūhi
                   katthetaṃ uparujjhati.
     [81]  Paññā  ceva  sati  cāpīti  paññāti  yā  paññā  pajānanā
vicayo   pavicayo   [1]-  sallakkhaṇā  upalakkhaṇā  paccupalakkhaṇā  paṇḍiccaṃ
kosallaṃ   nepuññaṃ  vebhabyā  cintā  upaparikkhā  bhūrī  medhā  pariṇāyikā
vipassanā     sampajaññaṃ    patodo    paññā    paññindriyaṃ    paññābalaṃ
paññāsatthaṃ      paññāpāsādo      paññāāloko      paññāobhāso
paññāpajjoto    paññāratanaṃ    amoho    dhammavicayo   sammādiṭṭhi  .
Satīti   yā   sati  anussati  .pe.  sammāsatīti  paññā  ceva  sati  cāpi
iccāyasmā ajito.
     [82]    Nāmarūpañca    mārisāti   nāmanti   cattāro   arūpino
khandhā   .   rūpanti   cattāro   ca   mahābhūtā   catunnañca  mahābhūtānaṃ
@Footnote: 1 Ma. dhammavicayo.
Upādāyarūpaṃ   .  mārisāti  piyavacanaṃ  garuvacanaṃ  sagāravasappatissādhivacanametaṃ
mārisāti nāmarūpañca mārisa.
     [83]   Etamme   puṭṭho   pabrūhīti  etammeti  yaṃ  pucchāmi  yaṃ
yācāmi   yaṃ   ajjhesāmi   yaṃ  pasādemi  .  puṭṭhoti  pucchito  yācito
ajjhesito    pasādito    .    pabrūhīti   brūhi   ācikkhāhi   desehi
paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
etamme puṭṭho pabrūhi.
     [84]   Katthetaṃ   uparujjhatīti   katthetaṃ  nirujjhati  vūpasammati  atthaṃ
gacchati    paṭippassambhatīti    katthetaṃ    uparujjhati    .   tenāha   so
brāhmaṇo
                    paññā ceva sati cāpi (iccāyasmā ajito)
                    nāmarūpañca mārisa
                    etamme puṭṭho pabrūhi
                    katthetaṃ uparujjhatīti.
     [85] Yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te
                   yattha nāmañca rūpañca asesaṃ uparujjhati
                   viññāṇassa nirodhena etthetaṃ uparujjhati.
     [86]    Yametaṃ   pañhaṃ   apucchīti   yametanti   paññañca   satiñca
nāmarūpañca   .   apucchīti   āpucchasi   āyācasi   ajjhesasi  pasādesīti
yametaṃ pañhaṃ apucchi.
     [87]   Ajita   taṃ   vadāmi  teti  ajitāti  bhagavā  taṃ  brāhmaṇaṃ
nāmena    ālapati    .    tanti   paññañca   satiñca   nāmarūpañca  .
Vadāmīti   taṃ   vadāmi  ācikkhāmi  desemi  paññapemi  paṭṭhapemi  vivarāmi
vibhajāmi uttānīkaromi pakāsemīti ajita taṃ vadāmi te.
     [88]   Yattha   nāmañca   rūpañca   asesaṃ   uparujjhatīti   nāmanti
cattāro    arūpino   khandhā   .   rūpanti   cattāro   ca   mahābhūtā
catunnañca    mahābhūtānaṃ   upādāyarūpaṃ   .   asesanti   sabbena   sabbaṃ
sabbathā   sabbaṃ   asesaṃ  nissesaṃ  pariyādāyavacanametaṃ  1-  asesanti .
Uparujjhatīti    nirujjhati    vūpasammati    atthaṃ    gacchati    paṭippassambhatīti
yattha nāmañca rūpañca asesaṃ uparujjhati.
     [89]     Viññāṇassa     nirodhena     etthetaṃ     uparujjhatīti
sotāpattimaggañāṇena    abhisaṅkhāraviññāṇassa    nirodhena   satta   bhave
ṭhapetvā   anamatagge   saṃsāre   ye   uppajjeyyuṃ   nāmañca   rūpañca
etthete   nirujjhanti   vūpasamanti   atthaṃ   gacchanti   paṭippassambhanti .
Sakadāgāmimaggañāṇena    abhisaṅkhāraviññāṇassa    nirodhena   dve   bhave
ṭhapetvā    pañcasu    bhavesu    ye    uppajjeyyuṃ   nāmañca   rūpañca
etthete   nirujjhanti   vūpasamanti   atthaṃ   gacchanti   paṭippassambhanti .
Anāgāmimaggañāṇena    abhisaṅkhāraviññāṇassa    nirodhena    ekaṃ    bhavaṃ
ṭhapetvā  kāmadhātuyā  2-  vā  rūpadhātuyā  vā  arūpadhātuyā  vā  ye
uppajjeyyuṃ    nāmañca    rūpañca    etthete    nirujjhanti   vūpasamanti
@Footnote: 1 Ma. pariyādiyanavacanametaṃ. evamuparipi. 2 Ma. ayaṃ pāṭho natthi.
Atthaṃ      gacchanti      paṭippassambhanti      .     arahattamaggañāṇena
abhisaṅkhāraviññāṇassa    nirodhena   ye   uppajjeyyuṃ   nāmañca   rūpañca
etthete   nirujjhanti   vūpasamanti   atthaṃ   gacchanti   paṭippassambhanti .
Arahato    anupādisesāya    parinibbānadhātuyā    1-   parinibbāyantassa
purimaviññāṇassa   2-   nirodhena   paññā   ca  sati  ca  nāmañca  rūpañca
etthete    nirujjhanti    vūpasamanti   atthaṃ   gacchanti   paṭippassambhantīti
viññāṇassa nirodhena etthetaṃ uparujjhati. Tenāha bhagavā
             yametaṃ pañhaṃ apucchi            ajita taṃ vadāmi te
             yattha nāmañca rūpañca         asesaṃ uparujjhati
             viññāṇassa nirodhena         etthetaṃ uparujjhatīti.
     [90] Ye ca saṅkhātadhammāse          ye ca sekkhā 3- puthū idha
             tesaṃ me nipako iriyaṃ            puṭṭho pabrūhi mārisa.
     [91]    Ye    ca   saṅkhātadhammāseti   saṅkhātadhammā   vuccanti
arahanto   khīṇāsavā   .   kiṃkāraṇā   saṅkhātadhammā  vuccanti  arahanto
khīṇāsavā  .  te  saṅkhātadhammā  ñātadhammā  tulitadhammā  tiritadhammā  4-
vibhūtadhammā   vibhāvitadhammā   sabbe   saṅkhārā   aniccāti  saṅkhātadhammā
ñātadhammā     tulitadhammā     tiritadhammā    vibhūtadhammā    vibhāvitadhammā
sabbe  saṅkhārā  dukkhāti  saṅkhātadhammā  .pe.  sabbe  dhammā anattāti
saṅkhātadhammā    avijjāpaccayā    saṅkhārāti    saṅkhātadhammā    .pe.
Yaṅkiñci     samudayadhammaṃ     sabbantaṃ     nirodhadhammanti     saṅkhātadhammā
@Footnote: 1 Ma. nibbānadhātuyā. 2 Ma. carimaviññāṇassa. 3 Ma. sekhā. evamīdisesu padesu.
@4 Ma. tīritadhammā. evamuparipi.
Ñātadhammā   tulitadhammā  tiritadhammā  vibhūtadhammā  vibhāvitadhammā  .  athavā
tesaṃ  khandhā  saṅkhātā  dhātuyo  saṅkhātā  āyatanāni  saṅkhātāni gatiyo
saṅkhātā   upapattiyo   saṅkhātā  paṭisandhiyo  saṅkhātā  bhavā  saṅkhātā
saṃsārā  saṅkhātā  vaṭṭā  saṅkhātā  .  athavā  te  khandhapariyante ṭhitā
dhātupariyante    ṭhitā    āyatanapariyante    ṭhitā   gatipariyante   ṭhitā
upapattipariyante    ṭhitā   paṭisandhipariyante   ṭhitā   bhavapariyante   ṭhitā
saṃsārapariyante    ṭhitā    vaṭṭapariyante    ṭhitā    antimabhave    ṭhitā
antimasamussaye ṭhitā antimadehadharā arahanto.
         Tesaṃ cāyaṃ pacchimako         carimoyaṃ samussayo
         jātimaraṇasaṃsāro            natthi nesaṃ punabbhavoti.
Taṃkāraṇā    saṅkhātadhammā    vuccanti    arahanto    khīṇāsavāti    ye
ca saṅkhātadhammāse.
     [92]   Ye   ca   sekkhā   puthū   idhāti   sekkhāti  kiṃkāraṇā
vuccanti    sekkhā   .   sikkhantīti   sekkhā   .   kiṃ   sikkhanti  .
Adhisīlampi sikkhanti adhicittampi sikkhanti adhipaññampi sikkhanti.
     {92.1}  Katamā  ca  1-  adhisīlasikkhā  .  idha  bhikkhu sīlavā hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu   khuddakopi  2-
sīlakkhandho   mahantopi   3-   sīlakkhandho   sīlaṃ   patiṭṭhā  āvaraṇaṃ  4-
saṃyamo   saṃvaro   mukhaṃ   pamukhaṃ  kusalānaṃ  dhammānaṃ  sammāpattiyā  5-  ayaṃ
adhisīlasikkhā.
@Footnote: 1 Ma. casaddo natthi. evamīdisesu ṭhānesu. 2-3 Ma. pisaddo natthi.
@4 Ma. caraṇaṃ. 5 Ma. samāpattiyā.
     {92.2}  Katamā  ca  adhicittasikkhā  .  idha  bhikkhu vivicceva kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ jhānaṃ
dutiyaṃ   jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ   upasampajja   viharati  ayaṃ
adhicittasikkhā.
     {92.3}   Katamā  ca  adhipaññāsikkhā  .  idha  bhikkhu  paññavā  hoti
uyayatthagāminiyā     paññāya     samannāgato    ariyāya    nibbedhikāya
sammādukkhakkhayagāminiyā    so    idaṃ    dukkhanti    yathābhūtaṃ   pajānāti
ayaṃ    dukkhasamudayoti    ayaṃ    dukkhanirodhoti    ayaṃ    dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   pajānāti   ime   āsavāti   ayaṃ  āsavasamudayoti
ayaṃ    āsavanirodhoti    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
pajānāti ayaṃ adhipaññāsikkhā.
     {92.4}    Imā   tisso  sikkhā  āvajjentā  sikkhanti  jānantā
sikkhanti   [1]-   cittaṃ   adhiṭṭhahantā   sikkhanti   saddhāya  adhimuccantā
sikkhanti   viriyaṃ   2-  paggaṇhantā  sikkhanti  satiṃ  upaṭṭhapentā  sikkhanti
cittaṃ   samādahantā   sikkhanti   paññāya  pajānantā  sikkhanti  abhiññeyyaṃ
abhijānantā    sikkhanti   pariññeyyaṃ   parijānantā   sikkhanti   pahātabbaṃ
pajahantā    sikkhanti    bhāvetabbaṃ   bhāventā   sikkhanti   sacchikātabbaṃ
sacchikarontā   sikkhanti   caranti   3-   ācaranti  samācaranti  samādāya
vattanti   taṃkāraṇā  vuccanti  sekkhā  .  puthūti  bahukā  ete  sekkhā
sotāpannā    ca    paṭipannā    ca    sakadāgāmino    ca   paṭipannā
@Footnote: 1 Ma. passantā sikkhanti. 2 Ma. vīriyaṃ. evamīdisesu padesu. 3 Ma. ayaṃ pāṭho
@natthi.
Ca   anāgāmino   ca   paṭipannā   ca   arahantā  ca  paṭipannā  ca .
Idhāti   imissā   diṭṭhiyā   imissā   khantiyā  imissā  ruciyā  imasmiṃ
ādāye   imasmiṃ   vinaye   imasmiṃ   dhamme  imasmiṃ  dhammavinaye  imasmiṃ
pāvacane     imasmiṃ    brahmacariye    imasmiṃ    satthusāsane    imasmiṃ
attabhāve imasmiṃ manussaloketi ye ca sekkhā puthū idha.
     [93]   Tesaṃ  me  nipako  iriyaṃ  puṭṭho  pabrūhi  mārisāti  tvaṃpi
nipako   paṇḍito   paññavā   buddhimā   ñāṇī   vibhāvī   medhāvī   tesaṃ
saṅkhātadhammānañca   sekkhānañca   iriyaṃ   cariyaṃ   vuttiṃ   ācāraṃ  gocaraṃ
vihāraṃ   paṭipadaṃ   .  puṭṭhoti  puṭṭho  1-  pucchito  yācito  ajjhesito
pasādito    .    pabrūhīti    brūhi    ācikkhāhi   desehi   paññapehi
paṭṭhapehi   vivarāhi   vibhajāhi   uttānīkarohi   pakāsehi   .  mārisāti
piyavacanaṃ   garuvacanaṃ   sagāravasappatissādhivacanametaṃ   mārisāti   tesaṃ   me
nipako iriyaṃ puṭṭho pabrūhi mārisa. Tenāha so brāhmaṇo
             ye ca saṅkhātadhammāse        ye ca sekkhā puthū idha
             tesaṃ me nipako iriyaṃ          puṭṭho pabrūhi mārisāti.
     [94] Kāmesu nābhigijjheyya      manasānāvilo siyā
              kusalo sabbadhammānaṃ        sato bhikkhu paribbaje.
     [95]    Kāmesu    nābhigijjheyyāti   kāmāti   uddānato   dve
kāmā vatthukāmā ca kilesakāmā ca.
     {95.1}   Katame   vatthukāmā   .   manāpikā   rūpā   manāpikā
saddā manāpikā
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Gandhā   manāpikā  rasā  manāpikā  phoṭṭhabbā  attharaṇā  pāpuraṇā  1-
dāsīdāsā     ajeḷakā     kukkuṭasūkarā    hatthigavāssavaḷavā    khettaṃ
vatthu    hiraññaṃ    suvaṇṇaṃ    gāmanigamarājadhāniyo    raṭṭhañca    janapado
ca   koso   ca   koṭṭhāgārañca   yaṅkiñci   rajanīyavatthu  vatthukāmā .
Apica   atītā   kāmā  anāgatā  kāmā  paccuppannā  kāmā  ajjhattā
kāmā   bahiddhā   kāmā  ajjhattabahiddhā  kāmā  hīnā  kāmā  majjhimā
kāmā   paṇītā   kāmā   āpāyikā   kāmā  mānusikā  kāmā  dibbā
kāmā    paccupaṭṭhitā   kāmā   nimmitā   kāmā   paranimmitā   kāmā
pariggahitā   kāmā   apariggahitā   kāmā  mamāyitā  kāmā  amamāyitā
kāmā   sabbepi   kāmāvacarā   dhammā   sabbepi   rūpāvacarā   dhammā
sabbepi     arūpāvacarā     dhammā     taṇhāvatthukā     taṇhārammaṇā
kāmanīyaṭṭhena   rajanīyaṭṭhena   madanīyaṭṭhena  [2]-  kāmā  ime  vuccanti
vatthukāmā.
     {95.2}  Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo
kāmo  saṅkappo  kāmo  rāgo  kāmo  saṅkapparāgo kāmo yo kāmesu
kāmacchando    kāmarāgo    kāmanandi   3-   kāmataṇhā   kāmasineho
kāmapipāsā    kāmapariḷāho    kāmagedho    kāmamucchā   kāmajjhosānaṃ
kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ.
         Addasaṃ kāma te mūlaṃ           saṅkappā kāma jāyasi
         na taṃ saṅkappayissāmi         evaṃ kāma na hehisīti.
@Footnote: 1 Ma. pāvuraṇā. evamuparipi. 2 Ma. ramaṇīyaṭṭhena. 3 Ma. sabbattha kāmanandī.
@evamuparipi.
Ime  vuccanti  kilesakāmā  .  gedho  vuccati taṇhā yo rāgo sārāgo
.pe.    abhijjhā   lobho   akusalamūlaṃ   .   kāmesu   nābhigijjheyyāti
kilesakāmesu    vatthukāmesu    nābhigijjheyya    na   palibujjheyya   1-
agiddho  agadhito  amucchito  anajjhopanno  2- vītagedho [3]- cattagedho
vantagedho   muttagedho   pahīnagedho   paṭinissaṭṭhagedho  vītarāgo  [4]-
cattarāgo    vantarāgo    muttarāgo    pahīnarāgo    paṭinissaṭṭharāgo
nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena   attanā
vihareyyāti kāmesu nābhigijjheyya.
     [96]  Manasānāvilo  siyāti  manoti  yaṃ  cittaṃ  mano  mānasaṃ hadayaṃ
paṇḍaraṃ   [5]-   manāyatanaṃ   manindriyaṃ   viññāṇaṃ  viññāṇakkhandho  [6]-
manoviññāṇadhātu   .   kāyaduccaritena  cittaṃ  āvilaṃ  hoti  luḷitaṃ  eritaṃ
ghaṭṭitaṃ   calitaṃ   bhantaṃ   avūpasantaṃ  vacīduccaritena  manoduccaritena  rāgena
dosena  mohena  kodhena  upanāhena makkhena paḷāsena issāya macchariyena
māyāya   sāṭheyyena   thambhena  sārambhena  mānena  atimānena  madena
pamādena  sabbakilesehi  sabbaduccaritehi  sabbadarathehi  7-  sabbapariḷāhehi
sabbasantāpehi    sabbākusalābhisaṅkhārehi   cittaṃ   āvilaṃ   hoti   luḷitaṃ
eritaṃ  ghaṭṭitaṃ  calitaṃ  bhantaṃ  avūpasantaṃ  .  manasānāvilo  siyāti  cittena
anāvilo  siyā  aluḷito  anerito  aghaṭṭito  acalito  abhanto vūpasanto
āvilakare    kilese   jaheyya   pajaheyya   vinodeyya   byantīkareyya
@Footnote: 1 Ma. palibundheyya. 2 Ma. anajjhāpanno. 3 Ma. vigatagedho. 4 Ma. vigatarāgo.
@5 Ma. mano. 6 tajjā. 7 Ma. sabbaḍāhehi.
Anabhāvaṅgameyya   āvilakarehi   kilesehi  ca  ārato  virato  paṭivirato
nikkhanto      nissaṭṭho      vūpasanto      vippamutto     visaññutto
vimariyādikatena cetasā vihareyyāti manasānāvilo siyā.
     [97]  Kusalo  sabbadhammānanti  sabbe  saṅkhārā  aniccāti  kusalo
sabbadhammānaṃ   sabbe   saṅkhārā   dukkhāti   kusalo  sabbadhammānaṃ  sabbe
dhammā    anattāti   kusalo   sabbadhammānaṃ   avijjāpaccayā   saṅkhārāti
kusalo   sabbadhammānaṃ  .pe.  yaṅkiñci  samudayadhammaṃ  sabbantaṃ  nirodhadhammanti
kusalo sabbadhammānaṃ evampi kusalo sabbadhammānaṃ.
     {97.1}  Athavā  aniccato  kusalo  sabbadhammānaṃ  dukkhato  rogato
gaṇḍato  sallato  aghato  ābādhato  parato  palokato  ītito upaddavato
asātato  1-  bhayato  upasaggato  calato  pabhaṅguto  addhuvato  atāṇato
aleṇato   asaraṇato   asaraṇībhūtato  rittato  tucchato  suññato  anattato
ādīnavato   vipariṇāmadhammato   asārakato   aghamūlato   vadhakato  vibhavato
sāsavato  saṅkhatato  mārāmisato  jātidhammato  jarādhammato  byādhidhammato
maraṇadhammato     sokaparidevadukkhadomanassupāyāsadhammato    saṅkilesadhammato
samudayato   atthaṅgamato   anassādato  2-  ādīnavato  anissaraṇato  3-
kusalo sabbadhammānaṃ evampi kusalo sabbadhammānaṃ.
     {97.2}  Athavā khandhakusalo dhātukusalo āyatanakusalo paṭiccasamuppāda-
kusalo      satipaṭṭhānakusalo     sammappadhānakusalo     iddhippādakusalo
indriyakusalo         balakusalo       bojjhaṅgakusalo       maggakusalo
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. assādato. evamuparipi. 3 Ma. nissaraṇatopi.
@evamīdisesu padesu.
Phalakusalo   nibbānakusalo   evampi   kusalo   sabbadhammānaṃ   .   athavā
sabbadhammā   vuccanti   dvādasāyatanāni   cakkhu  ceva  rūpā  ca  sotañca
saddā  ca  ghānañca  gandhā  ca  jivhā  ca  rasā  ca kāyo ca phoṭṭhabbā
ca    mano    ca    dhammā    ca   .   yato   ca   ajjhattikabāhiresu
āyatanesu   rāgo   1-   pahīno   hoti   ucchinnamūlo  tālāvatthukato
anabhāvaṅgato       āyatiṃanuppādadhammo      ettāvatāpi      kusalo
sabbadhammānanti kusalo sabbadhammānaṃ.
     [98]   Sato   bhikkhu   paribbajeti  satoti  catūhi  kāraṇehi  sato
kāye     kāyānupassanāsatipaṭṭhānaṃ     bhāvento    sato    vedanāsu
vedanānupassanāsatipaṭṭhānaṃ        bhāvento        sato       citte
cittānupassanāsatipaṭṭhānaṃ        bhāvento        sato       dhammesu
dhammānupassanāsatipaṭṭhānaṃ      bhāvento     sato     .     aparehipi
catūhi     kāraṇehi    sato    asatiparivajjanāya    sato    satikaraṇīyānaṃ
dhammānaṃ    katattā    sato    satipaṭipakkhānaṃ   2-   dhammānaṃ   hatattā
sato satinimittānaṃ dhammānaṃ appamuṭṭhattā 3- sato.
     {98.1}   Aparehipi  catūhi  kāraṇehi  sato  satiyā  samannāgatattā
sato   satiyā   vasitattā  sato  satiyā  pāguññatāya  4-  sato  satiyā
apaccorohaṇatāya  sato  .  aparehipi  catūhi  kāraṇehi  sato satattā 5-
sato    santattā    sato    samitattā   sato   santadhammasamannāgatattā
sato   .   buddhānussatiyā   sato  dhammānussatiyā  sato  saṅghānussatiyā
sato    sīlānussatiyā   sato   cāgānussatiyā   sato   devatānussatiyā
@Footnote: 1 Ma. chandarāgo. 2 Ma. satiparibandhānaṃ. 3 Ma. asammuṭṭhattā. 4 Ma. pāguññena
@samannāgatattā. 5 Ma. satiyā samannāgatattā.
Sato  ānāpānassatiyā  sato  maraṇānussatiyā  1-  sato  kāyagatāsatiyā
sato    upasamānussatiyā    sato   .   yā   sati   .pe.   sammāsati
satisambojjhaṅgo   ekāyanamaggo   ayaṃ  vuccati  sati  .  imāya  upeto
hoti    samupeto    upāgato    samupāgato    upapanno    samupapanno
samannāgato    so    vuccati   sato   .   bhikkhūti   sattannaṃ   dhammānaṃ
bhinnattā   bhikkhu   .   sakkāyadiṭṭhi   bhinnā   hoti   vicikicchā  bhinnā
hoti   sīlabbataparāmāso   bhinno   hoti   rāgo  bhinno  hoti  doso
bhinno   hoti  moho  bhinno  hoti  māno  bhinno  hoti  bhinnassa  2-
honti   pāpakā   akusalā   dhammā   saṅkilesikā   ponobbhavikā   3-
sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā.
                Pajjena katena attanā (sabhiyāti bhagavā)
                parinibbānagato vitiṇṇakaṅkho
                vibhavañca bhavañca vippahāya
                vusitavā khīṇapunabbhavo sa bhikkhūti.
     {98.2}   Sato   bhikkhu   paribbajeti  sato  bhikkhu  paribbaje  sato
gaccheyya   sato   tiṭṭheyya   sato   nisīdeyya  sato  seyyaṃ  kappeyya
sato    abhikkameyya   sato   paṭikkameyya   sato   ālokeyya   sato
vilokeyya   sato   sammiñjeyya  4-  sato  pasāreyya  sato  saṅghāṭi-
pattacīvaraṃ   dhāreyya   sato   careyya  sato  5-  vihareyya  vatteyya
iriyeyya   pāleyya   yapeyya   yāpeyyāti  sato  bhikkhu  paribbaje .
Tenāha bhagavā
@Footnote: 1 Ma. maraṇassatiyā. 2 Ma. bhinnā. 3 Ma. ponobhavikā. 4 Ma. samiñjeyya.
@5 Ma. ayaṃ pāṭho natthi.
            Kāmesu nābhigijjheyya        manasānāvilo siyā
            kusalo sabbadhammānaṃ          sato bhikkhu paribbajeti.
     [99]   Saha   gāthāpariyosānā   tena   1-  brāhmaṇena  saddhiṃ
ekacchandā      ekappayogā     ekādhippāyā     ekavāsanavāsitā
tesaṃ     anekapāṇasahassānaṃ    virajaṃ    vītamalaṃ    dhammacakkhuṃ    udapādi
yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   tassa   ca  brāhmaṇassa
anupādāya    āsavehi    cittaṃ    vimucci    .   saha   arahattappattā
ajinajaṭāvākacīradaṇḍakamaṇḍalukesā    ca    massū    ca    antarahitā  .
Bhaṇḍakāsāyavatthavasano     3-     saṅghāṭipattacīvaradharo     bhikkhu    4-
anvatthapaṭipattiyā     pañjaliko     bhagavantaṃ     namassamāno    nisinno
hoti satthā me bhante bhagavā sāvakohamasmīti.
                Ajitamāṇavakapañhāniddeso paṭhamo.
                              ---------------
@Footnote: 1 Ma. ye te. 2 Ma.-tidaṇḍaka ... evamuparipi. 3 Ma. bhaṇḍu ... evamuparipi.
@4 Ma. ayaṃ pāṭho natthi.
               Tissametteyyamāṇavakapañhāniddeso
     [100] Kodha santusito loke (iccāyasmā tissametteyyo)
                     kassa no santi iñjitā
                     ko ubhantamabhiññāya
                     majjhe mantā na limpati 1-
                     kaṃ brūsi mahāpurisoti
                    ko idha sibbanimaccagāti 2-.
     [101]   Kodha   santusito   loketi  [3]-  santuṭṭho  attamano
paripuṇṇasaṅkappoti     kodha    santusito    loke    .    iccāyasmā
tissametteyyoti     iccāti     padasandhi     padasaṃsaggo    padapāripūri
akkharasamavāyo       byañjanasiliṭṭhatā        padānupubbakametaṃ      4-
iccāti   .   āyasmāti   piyavacanaṃ  garuvacanaṃ  sagāravasappatissādhivacanametaṃ
āyasmāti    .   tissāti   5-   tassa   brāhmaṇassa   nāmaṃ   saṅkhā
samaññā    paññatti   vohāro   nāmaṃ   nāmakammaṃ   nāmadheyyaṃ   nirutti
byañjanaṃ    abhilāpo    .    metteyyāti   6-   tassa   brāhmaṇassa
gottaṃ     saṅkhā     samaññā    paññatti    vohāroti    iccāyasmā
tissametteyyo.
     [102]    Kassa   no   santi   iñjitāti   taṇhiñjitaṃ   diṭṭhiñjitaṃ
māniñjitaṃ    kilesiñjitaṃ    kammiñjitaṃ    kassime    iñjitā   natthi   na
santi    na    saṃvijjanti    nūpalabbhanti   pahīnā   samucchinnā   vūpasantā
@Footnote: 1 na. lippati. 2 Ma. sabbinimaccagā. evamuparipi. 3 tuṭṭho. 4 Ma.
@padānupubbatāmetaṃ. evamuparipi. 5 Ma. tissoti. 6 metteyyoti.
Paṭippassaddhā    abhabbuppattikā    ñāṇagginā    daḍḍhāti    kassa   no
santi iñjitā.
     [103]   Ko   ubhantamabhiññāyāti   ko   ubho  ante  abhiññāya
jānitvā   tulayitvā   tirayitvā   1-  vibhāvayitvā  vibhūtaṃ  katvāti  ko
ubhantamabhiññāya.
     [104]   Majjhe   mantā   nalimpatīti  [1]-  alitto  anupalitto
nikkhanto   nissaṭṭho   vippamutto   visaṃyutto   vimariyādikatena   cetasā
viharatīti majjhe mantā na limpati.
     [105]  Kaṃ  brūsi  mahāpurisoti  mahāpuriso  aggapuriso seṭṭhapuriso
viseṭṭhapuriso   pāmokkhapuriso   uttamapuriso   [3]-   pavarapurisoti   kaṃ
brūsi  kaṃ  kathesi  kaṃ  maññesi  kaṃ  bhaṇasi  kaṃ  passasi  kaṃ  vohāresīti 4-
kaṃ brūsi mahāpurisoti.
     [106]  Ko  idha  sibbanimaccagāti  ko  sibbaniṃ  5-  taṇhaṃ accagā
upaccagā  atikkanto  samatikkanto  vītivattoti  ko  idha  sibbanimaccagā.
Tenāha so brāhmaṇo
                kodha santusito loke (accāyasmā tissametteyyo)
                kassa no santi iñjitā
                ko ubhantamabhiññāya
                majjhe mantā na limpati
                kaṃ brūsi mahāpurisoti
@Footnote: 1 Ma. tīrayitvā. evamuparipi. 2 Ma. majjhe mantāya nalippati. 3 Ma. padhānapuriso.
@4 Ma. voharasīti. 5 Ma. sibbiniṃ. evamuparipi.
                     Ko idha sibbanimaccagāti.
     [107] Kāmesu brahmacariyavā (metteyyāti bhagavā)
                     vītataṇho sadā sato
                     saṅkhāya nibbuto bhikkhu
                     tassa no santi iñjitā
                     so ubhantamabhiññāya
                     majjhe mantā na limpati
                     taṃ brūmi mahāpurisoti
                     so idha sibbanimaccagāti.
     [108] Kāmesu brahmacariyavāti kāmāti uddānato dve
kāmā  vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā
.pe.   ime  vuccanti  kilesakāmā  .  brahmacariyavāti  1-  brahmacariyaṃ
vuccati    assaddhammasamāpattiyā    ārati    virati    paṭivirati    veraṇī
akiriyā   akaraṇaṃ   anajjhāpatti  velāanatikkamo  .  apica  nippariyāyena
brahmacariyaṃ   vuccati   ariyo   aṭṭhaṅgiko   maggo  seyyathīdaṃ  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo    sammāsati   sammāsamādhi   .   yo   iminā   ariyena
aṭṭhaṅgikena    maggena    upeto    samupeto   upāgato   samupāgato
upapanno   samupapanno   samannāgato   so   vuccati   brahmacariyavā  .
Yathā   ca   dhanena   dhanavāti  vuccati  bhogena  bhogavāti  vuccati  yasena
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Yasavāti    vuccati    sippena    sippavāti    vuccati   sīlena   sīlavāti
vuccati    viriyena    viriyavāti    vuccati   paññāya   paññavāti   vuccati
vijjāya   vijjavāti  vuccati  evameva  yo  iminā  ariyena  aṭṭhaṅgikena
maggena    upeto    samupeto    upāgato    samupāgato    upapanno
samupapanno    samannāgato    so    vuccati    brahmacariyavāti   kāmesu
brahmacariyavā    .   metteyyāti   bhagavā   taṃ   brāhmaṇaṃ   gottena
ālapati   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā   paññatti
yadidaṃ bhagavāti metteyyāti bhagavā.
     [109]   Vītataṇho   sadā  satoti  taṇhāti  rūpataṇhā  saddataṇhā
gandhataṇhā    rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā   .   yassesā
taṇhā   pahīnā   samucchinnā   vūpasantā   paṭippassaddhā   abhabbuppattikā
ñāṇagginā   daḍḍhā   so   vuccati   vītataṇho   cattataṇho   vantataṇho
muttataṇho     pahīnataṇho    paṭinissaṭṭhataṇho    vītarāgo    cattarāgo
vantarāgo     muttarāgo    pahīnarāgo    paṭinissaṭṭharāgo    nicchāto
nibbuto    sītibhūto   sukhapaṭisaṃvedī   brahmabhūtena   attanā   viharati  .
Sadāti   sadā   sabbadā   sabbakālaṃ   niccakālaṃ   dhuvakālaṃ   satataṃ  samitaṃ
abbokiṇṇaṃ   pokhānupokhaṃ   1-   avici   samaṅgi   sahitaṃ  phusitaṃ  purebhattaṃ
pacchābhattaṃ    purimayāmaṃ    majjhimayāmaṃ    pacchimayāmaṃ    kāḷe    juṇhe
vasse  hemante  gimhe  purime  vayokhandhe  majjhime  vayokhandhe pacchime
vayokhandhe       .      satoti      catūhi      kāraṇehi      sato
@Footnote: 1-2 Ma. poṅkhānupoṅkhaṃ udakūmikajātaṃ avīcisantatisahitaṃ phassitaṃ. evamuparipi.
Kāye   kāyānupassanāsatipaṭṭhānānaṃ   bhāvitattā   1-   sato  vedanāsu
vedanānupassanāsatipaṭṭhānānaṃ   bhāvitattā   sato  citte  cittānupassanā-
satipaṭṭhānānaṃ   bhāvitattā   sato   dhammesu  dhammānupassanāsatipaṭṭhānānaṃ
bhāvitattā sato .pe. So vuccati satoti vītataṇho sadā sato.
     [110]  Saṅkhāya  nibbuto  bhikkhūti  saṅkhāti  2-  ñāṇaṃ  yā paññā
pajānanā  vicayo  .pe.  amoho  dhammavicayo  sammādiṭṭhi  .  saṅkhāyāti
saṅkhāya   jānitvā   tulayitvā   tirayitvā   vibhāvayitvā   vibhūtaṃ  katvā
sabbe   saṅkhārā   aniccāti   saṅkhāya   jānitvā  tulayitvā  tirayitvā
vibhāvayitvā   vibhūtaṃ   katvā   sabbe  saṅkhārā  dukkhāti  sabbe  dhammā
anattāti    avijjāpaccayā   saṅkhārāti   .pe.   yaṅkiñci   samudayadhammaṃ
sabbantaṃ    nirodhadhammanti    saṅkhāya    jānitvā   tulayitvā   tirayitvā
vibhāvayitvā vibhūtaṃ katvā.
     {110.1}   Athavā   aniccato   saṅkhāya   jānitvā   tulayitvā
tirayitvā    vibhāvayitvā   vibhūtaṃ   katvā   dukkhato   rogato   gaṇḍato
sallato   .pe.   anissaraṇato   saṅkhāya  jānitvā  tulayitvā  tirayitvā
vibhāvayitvā    vibhūtaṃ   katvā   .   nibbutoti   rāgassa   nibbāpitattā
nibbuto    dosassa    nibbāpitattā   nibbuto   mohassa   nibbāpitattā
nibbuto    kodhassa    upānāhassa    makkhassa    paḷāsassa    issāya
macchariyassa    māyāya    sāṭheyyassa    thambhassa   sārambhassa   mānassa
atimānassa     madassa     pamādassa     sabbakilesānaṃ    sabbaduccaritānaṃ
@Footnote: 1 Ma. ... satipaṭṭhānaṃ bhāvento. evamuparipi. 2 Ma. saṅkhā vuccati ñāṇaṃ.
Sabbadarathānaṃ    sabbapariḷāhānaṃ    sabbasantāpānaṃ   sabbākusalābhisaṅkhārānaṃ
nibbāpitattā   nibbuto   .   bhikkhūti  sattannaṃ  dhammānaṃ  bhinnattā  bhikkhu
.pe. Vusitavā khīṇapunabbhavo sa bhikkhūti saṅkhāya nibbuto bhikkhu.
     [111]  Tassa  no  santi  iñjitāti  tassāti  arahato  khīṇāsavassa
iñjitā   taṇhiñjitaṃ   diṭṭhiñjitaṃ  māniñjitaṃ  kilesiñjitaṃ  kammiñjitaṃ .
Tassime   iñjitā   natthi   na   santi  na  saṃvijjanti  nūpalabbhanti  pahīnā
samucchinnā    vūpasantā    paṭippassaddhā    abhabbuppattikā    ñāṇagginā
daḍḍhāti tassa no santi iñjitā.
     [112]    So   ubhantamabhiññāya   majjhe   mantā   na   limpatīti
antoti    phasso    eko    anto    phassasamudayo   dutiyo   anto
phassanirodho   majjhe   atītaṃ   eko   anto   anāgataṃ  dutiyo  anto
paccuppannaṃ   majjhe   sukhā   vedanā   eko   anto  dukkhā  vedanā
dutiyo   anto   adukkhamasukhā   vedanā   majjhe   nāmaṃ  eko  anto
rūpaṃ   dutiyo   anto   viññāṇaṃ   majjhe   cha   ajjhattikāni  āyatanāni
eko   anto   cha   bāhirāni   āyatanāni   dutiyo   anto  viññāṇaṃ
majjhe    sakkāyo   eko   anto   sakkāyasamudayo   dutiyo   anto
sakkāyanirodho    majjhe   .   mantā   vuccati   paññā   yā   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   .   lepāti
dve    lepā    taṇhālepo    ca    diṭṭhilepo    ca   .   katamo
Taṇhālepo   .   yāvatā   taṇhāsaṅkhātena   sīmakataṃ   mariyādikataṃ  1-
odhikataṃ  pariyantikataṃ  2-  pariggahitaṃ  mamāyitaṃ  idaṃ  mamaṃ  etaṃ mamaṃ ettakaṃ
mamaṃ   ettāvatā   mamaṃ   mama   rūpā  saddā  gandhā  rasā  phoṭṭhabbā
attharaṇā      pāpuraṇā      dāsīdāsā     ajeḷakā     kukkuṭasūkarā
hatthigavāssavaḷavā   khettaṃ   vatthu   hiraññaṃ   suvaṇṇaṃ  gāmanigamarājadhāniyo
raṭṭhañca    janapado    ca    koso    ca    koṭṭhāgārañca   kevalampi
mahāpaṭhaviṃ     taṇhāvasena     mamāyati    yāvatā    aṭṭhasatataṇhāviparītaṃ
ayaṃ taṇhālepo. Katamo diṭṭhilepo.
     {112.1}    Vīsativatthukā   sakkāyadiṭṭhi   dasavatthukā   micchādiṭṭhi
dasavatthukā    antaggāhikā    diṭṭhi   yā   evarūpā   diṭṭhi   diṭṭhigataṃ
diṭṭhigahanaṃ        diṭṭhikantāro       diṭṭhivisūkāyikaṃ       diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho   micchattaṃ   titthāyatanaṃ   vipariyesaggāho   3-  viparītaggāho
vipallāsaggāho    micchāgāho    ayāthāvakasmiṃ    yāthāvakanti   gāho
yāvatā   dvāsaṭṭhī  diṭṭhigatāni  ayaṃ  diṭṭhilepo  .  so  ubhantamabhiññāya
majjhe   mantā   na   limpatīti  so  ubho  ca  ante  majjhañca  mantāya
abhiññāya    jānitvā    tulayitvā    tirayitvā    vibhāvayitvā    vibhūtaṃ
katvā   na   limpati   [4]-   nupalimpati   alitto   [5]-  anupalitto
nikkhanto     nissaṭṭho     vippamutto     visaṃyutto     vimariyādikatena
cetasā viharatīti so ubhantamabhiññāya majjhe mantā na limpati.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. pariyantakataṃ. 3 Ma. pariyāsaggāho .... evamuparipi.
@4 Ma. na palippati. 5 Ma. asaṃlitto. evamuparipi.
     [113]  Taṃ  brūmi  mahāpurisoti  mahāpuriso  aggapuriso seṭṭhapuriso
viseṭṭhapuriso   pāmokkhapuriso   uttamapuriso   pavarapurisoti  taṃ  brūmi  taṃ
kathemi  taṃ  maññāmi  taṃ  bhaṇāmi  taṃ  passāmi  taṃ  vohāremi . Āyasmā
sārīputto   bhagavantaṃ   etadavoca   mahāpurisoti   1-   bhante   vuccati
kittāvatā   nu   kho   bhante   mahāpuriso   hotīti  .  vimuttacittattā
khvāhaṃ    sārīputta    mahāpurisoti    vadāmi    adhimuttacittattā    no
mahāpurisoti    vadāmi    kathañca   sārīputta   vimuttacitto   hoti   idha
sārīputta    bhikkhu    ajjhattaṃ   kāye   kāyānupassī   viharati   ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   tassa  kāye
kāyānupassino    viharato    cittaṃ    virajjati    vimuccati    anupādāya
āsavehi   vedanāsu   citte   dhammesu   dhammānupassī   viharati  ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  tassa  dhammesu
dhammānupassino    viharato    cittaṃ    virajjati    vimuccati    anupādāya
āsavehi   evaṃ   kho   sārīputta   bhikkhu   vimuttacitto  vimuttacittattā
khvāhaṃ      sārīputta      mahāpurisoti     vadāmi     adhimuttacittattā
no mahāpurisoti vadāmīti taṃ brūmi mahāpurisoti.
     [114]    So   idha   sibbanimaccagāti   sibbanī   vuccati   taṇhā
yo   rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  yassesā
sibbanī     taṇhā    pahīnā    samucchinnā    vūpasantā    paṭippassaddhā
abhabbuppattikā    ñāṇagginā    daḍḍhā   so   sibbaniṃ   taṇhaṃ   accagā
@Footnote: 1 Ma. mahāpuriso mahāpurisoti.
Upaccagā     atikkanto     samatikkanto     vītivattoti    so    idha
sibbanimaccagā. Tenāha bhagavā
                kāmesu brahmacariyavā (metteyyāti bhagavā)
                vītataṇho sadā sato
                saṅkhāya nibbuto bhikkhu
                tassa no santi iñjitā
                so ubhantamabhiññāya
                majjhe mantā na limpati
                taṃ brūmi mahāpurisoti
                so idha sibbanimaccagāti.
     [115]    Saha    gāthāpariyosānā   tena   brāhmaṇena   saddhiṃ
ekacchandā      ekappayogā     ekādhippāyā     ekavāsanavāsitā
tesaṃ     anekapāṇasahassānaṃ    virajaṃ    vītamalaṃ    dhammacakkhuṃ    udapādi
yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   tassa   ca  brāhmaṇassa
anupādāya    āsavehi    cittaṃ    vimucci    .   saha   arahattappattā
ajinajaṭāvākacīradaṇḍakamaṇḍalukesā    ca    massū    ca    antarahitā  .
Bhaṇḍakāsāyavatthavasano       saṅghāṭipattacīvaradharo       anvatthapaṭipattiyā
pañjaliko   bhagavantaṃ   namassamāno   nisinno   hoti  satthā  me  bhante
bhagavā sāvakohamasmīti.
              Tissametteyyamāṇavakapañhāniddeso dutiyo.
                  Puṇṇakamāṇavakapañhāniddeso
     [116] Anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
                     atthi pañhena āgamaṃ
                     kiṃ nissitā isayo manujā
                     khattiyā brāhmaṇā devatānaṃ
                     yaññamakappiṃsu 1- puthūdha loke
                     pucchāmi taṃ bhagavā brūhi me taṃ.
     [117]   Anejaṃ   mūladassāvinti   ejā   vuccati   taṇhā   yo
rāgo   sārāgo   .pe.   abhijjhā  lobho  akusalamūlaṃ  .  sā  ejā
taṇhā    buddhassa    bhagavato    pahīnā    ucchinnamūlā   tālāvatthukatā
anabhāvaṅgatā   āyatiṃ   anuppādadhammā   tasmā   buddho   anejo  .
Ejāya   pahīnattā   anejo  .  bhagavā  lābhepi  na  iñjati  alābhepi
na   iñjati   yasepi   na   iñjati   ayasepi   na  iñjati  pasaṃsāyapi  na
iñjati   nindāyapi   na   iñjati  sukhepi  na  iñjati  dukkhepi  na  iñjati
na   calati   na   vedhati   nappavedhatīti  anejaṃ  .  mūladassāvinti  bhagavā
mūladassāvī  hetudassāvī  nidānadassāvī sambhavadassāvī [2]- samuṭṭhānadassāvī
āhāradassāvī ārammaṇadassāvī paccayadassāvī samudayadassāvī.
     {117.1} Tīṇi akusalamūlāni lobho akusalamūlaṃ doso akusalamūlaṃ
moho    akusalamūlaṃ    .    vuttañhetaṃ    bhagavatā   tīṇīmāni   bhikkhave
@Footnote: 1 Ma. yaññamakappayiṃsu. 2 Ma. pabhavadassāvī. evamuparipi.
Nidānāni   kammānaṃ  samudayāya  [1]-  lobho  nidānaṃ  kammānaṃ  samudayāya
doso   nidānaṃ   kammānaṃ   samudayāya  moho  nidānaṃ  kammānaṃ  samudayāya
na   bhikkhave   lobhajena  kammena  dosajena  kammena  mohajena  kammena
devā    paññāyanti    manussā    paññāyanti    yā   vā   panaññāpi
kāci   sugatiyo   athakho  bhikkhave  lobhajena  kammena  dosajena  kammena
mohajena    kammena    nirayo    paññāyati    tiracchānayoni   paññāyati
pittivisayo   paññāyati   yā   vā   panaññāpi   kāci  duggatiyo  niraye
tiracchānayoniyaṃ     pittivisaye    attabhāvābhinibbattiyā    imāni    tīṇi
akusalamūlānīti bhagavā jānāti passati.
     {117.2}  Evampi  bhagavā  mūladassāvī  .pe.  samudayadassāvī .
Tīṇi  kusalamūlāni  alobho  kusalamūlaṃ  adoso  kusalamūlaṃ  amoho  kusalamūlaṃ.
Vuttañhetaṃ   bhagavatā   tīṇīmāni  .pe.  na  bhikkhave  alobhajena  kammena
adosajena  kammena  amohajena  kammena  nirayo  paññāyati  tiracchānayoni
paññāyati    pittivisayo    paññāyati    yā    vā    panaññāpi   kāci
duggatiyo   athakho   bhikkhave   alobhajena   kammena  adosajena  kammena
amohajena   kammena   devā   paññāyanti   manussā   paññāyanti   yā
vā  panaññāpi  kāci  sugatiyo  deve  ca manusse ca attabhāvābhinibbattiyā
imāni     tīṇi     kusalamūlānīti     bhagavā    jānāti    passati   .
Evampi bhagavā mūladassāvī .pe. Samudayadassāvī.
     {117.3}  Vuttañhetaṃ  bhagavatā  yekeci  bhikkhave  dhammā  akusalā
akusalabhāgiyā akusalapakkhikā
@Footnote: 1 Ma. katamāni tīṇi.
Pakkhikā   sabbe  te  avijjāmūlakā  avijjāsamosaraṇā  avijjāsamugghātā
sabbe   te   samugghātaṃ  gacchantīti  bhagavā  jānāti  passati  .  evampi
bhagavā   mūladassāvī   .pe.   samudayadassāvī   .   vuttañhetaṃ   bhagavatā
yekeci   bhikkhave  dhammā  kusalā  kusalabhāgiyā  kusalapakkhikā  sabbe  te
appamādamūlakā     appamādasamosaraṇā    appamādo    tesaṃ    dhammānaṃ
aggamakkhāyatīti   bhagavā  jānāti  passati  .  evampi  bhagavā  mūladassāvī
.pe. Samudayadassāvī.
     {117.4}  Athavā  bhagavā  jānāti  passati  avijjā mūlaṃ saṅkhārānaṃ
saṅkhārā   mūlaṃ   viññāṇassa   viññāṇaṃ   mūlaṃ   nāmarūpassa  nāmarūpaṃ  mūlaṃ
saḷāyatanassa   saḷāyatanaṃ   mūlaṃ   phassassa  phasso  mūlaṃ  vedanāya  vedanā
mūlaṃ    taṇhāya   taṇhā   mūlaṃ   upādānassa   upādānaṃ   mūlaṃ   bhavassa
bhavo   mūlaṃ   jātiyā   jāti   mūlaṃ   jarāmaraṇassāti   bhagavā   jānāti
passati. Evampi bhagavā mūladassāvī .pe. Samudayadassāvī.
     {117.5} Vuttañhetaṃ 1- bhagavatā yekeci bhikkhave dhammā
akusalā    akusalabhāgiyā    akusalapakkhikā   sabbe   te   avijjāmūlakā
avijjāsamosaraṇā     avijjāsamugghātā     sabbe     te    samugghātaṃ
gacchantīti   2-  bhagavā  jānāti  passati  .  evampi  bhagavā  mūladassāvī
hetudassāvī      nidānadassāvī      sambhavadassāvī      samuṭṭhānadassāvī
āhāradassāvī     ārammaṇadassāvī     paccayadassāvī     samudayadassāvīti
anejaṃ   mūladassāviṃ   .   iccāyasmā   puṇṇakoti  iccāti  padasandhi .
Āyasmāti piyavacanaṃ.
@Footnote: 1-2 Ma. athavā bhagavā jānāti passati cakkhu mūlaṃ cakkhurogānaṃ sotaṃ mūlaṃ sotarogānaṃ
@ghānaṃ mūlaṃ ghānarogānaṃ jivhā mūlaṃ jivhārogānaṃ kāyo mūlaṃ kāyarogānaṃ mano mūlaṃ
@cetasikānaṃ dukkhānanti.
Puṇṇakoti tassa brāhmaṇassa nāmaṃ.
     [118]   Atthi   pañhena   āgamanti  pañhatthikamhā  1-  āgatā
pañhaṃ   pucchitukāmamhā   āgatā   pañhaṃ   sotukāmā   āgatamhāti  2-
evampi  atthi  pañhena  āgamaṃ  .  athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ
pañhaṃ    sotukāmānaṃ    āgamaṃ    abhikkamanaṃ    upasaṅkamanaṃ    payirupāsanaṃ
atthīti    evampi   atthi   pañhena   āgamaṃ   .   athavā   pañhāgamo
tuyhaṃ   atthi   tvampi   pahu  visavī  alamatto  mayā  pucchituṃ  3-  kathetuṃ
visajjetuṃ sandassetuṃ 4- bhaṇitunti 5- evampi atthi pañhena āgamaṃ.
     [119]   Kiṃnissitā   isayo   manujāti   kiṃnissitāti   kiṃ  nissitā
āsitā    allīnā    upagatā    ajjhositā   adhimuttā   .   isayoti
isināmakā   yekeci   isipabbajjaṃ  pabbajitā  ājīvakā  nigganthā  jaṭilā
tāpasā. Manujāti manussā vuccantīti kiṃnissitā isayo manujā.
     [120]   Khattiyā   brāhmaṇā   devatānanti   khattiyāti  yekeci
khattiyajātikā   .   brāhmaṇāti   yekeci   bhovādikā  .  devatānanti
ājīvakasāvakānaṃ    ājīvakā    devatā    nigganthasāvakānaṃ    nigganthā
devatā     jaṭilasāvakānaṃ     jaṭilā     devatā    paribbājakasāvakānaṃ
paribbājakā   devatā   avaruddhakasāvakānaṃ  6-  avaruddhakā  7-  devatā
hatthivatikānaṃ   hatthī   devatā   assavatikānaṃ  assā  devatā  govatikānaṃ
gāvo    devatā    kukkuravatikānaṃ    kukkurā    devatā   kākavatikānaṃ
kākā   devatā   vāsudevavatikānaṃ   vāsudevo  devatā  baladevavatikānaṃ
@Footnote: 1-2 Ma. pañhena atthiko āgatomhi pañhaṃ pucchitukāmo āgatomhi pañhaṃ sotukāmo
@āgatomhīti. 3 Ma. pucchitaṃ. 4-5 Ma. vahassetaṃ bhāranti. 6-7 Ma. aviruddha ....
Baladevo      devatā     puṇṇabhaddavatikānaṃ     puṇṇabhaddo     devatā
maṇibhaddavatikānaṃ    maṇibhaddo    devatā    aggivatikānaṃ   aggi   devatā
nāgavatikānaṃ    nāgā    devatā    supaṇṇavatikānaṃ    supaṇṇā   devatā
yakkhavatikānaṃ     yakkhā    devatā    asuravatikānaṃ    asurā    devatā
gandhabbavatikānaṃ    gandhabbā    devatā    mahārājavatikānaṃ    mahārājā
devatā   candavatikānaṃ   cando   devatā   suriyavatikānaṃ  suriyo  devatā
indavatikānaṃ    indo    devatā    brahmavatikānaṃ    brahmā   devatā
devavatikānaṃ   devā   devatā   disāvatikānaṃ  disā  devatā  ye  yesaṃ
dakkhiṇeyyā te tesaṃ devatāti khattiyā brāhmaṇā devatānaṃ.
     [121]    Yaññamakappiṃsu   puthūdha   loketi   yañño   1-   vuccati
deyyadhammo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
annaṃ    pānaṃ    vatthaṃ    yānaṃ    mālāgandhaṃ    vilepanaṃ   seyyāvasathaṃ
padīpeyyaṃ    .    yaññamakappiṃsūti    yepi    yaññaṃ   esanti   gavesanti
pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ  vilepanaṃ  seyyavasathaṃ  padīpeyyaṃ
tepi     yaññaṃ     kappenti     .    yepi    yaññaṃ    abhisaṅkharonti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ        annaṃ       pānaṃ
vatthaṃ    yānaṃ    mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ   tepi
yaññaṃ    kappenti    .    yepi   yaññaṃ   denti   yajanti   pariccajanti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ        annaṃ       pānaṃ
@Footnote: 1 Ma. yaññaṃ. evamuparipi.
Vatthaṃ    yānaṃ    mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ   tepi
yaññaṃ   kappenti   .   puthūti  yaññā  vā  ete  puthū  yaññayajakā  1-
vā   ete   puthū   dakkhiṇeyyā   vā   ete   puthū  .  kathaṃ  yaññā
vā   ete   puthū  .  ete  yaññā  puthū  2-  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā   annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ
vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ yaññā vā ete puthū.
     {121.1}   Kathaṃ  yaññayajakā  vā  ete  puthū  .  [3]-  ete
yaññayajakā   puthū   khattiyā   ca  brāhmaṇā  ca  vessā  ca  suddā  ca
gahaṭṭhā   ca   pabbajitā   ca  devā  ca  manussā  ca  evaṃ  yaññayajakā
vā  ete puthū. Kathaṃ dakkhiṇeyyā vā ete puthū. 4- Ete dakkhiṇeyyā
puthū   samaṇabrāhmaṇā   yācaka  vaṇibbaka  sāvakā  5-  evaṃ  dakkhiṇeyyā
vā ete puthū. Idha loketi manussaloketi yaññamakappiṃsu puthūdha loke.
     [122]   Pucchāmi   taṃ  bhagavā  brūhi  me  tanti  pucchāti  tisso
pucchā    adiṭṭhajotanā   pucchā   diṭṭhasaṃsandanā   pucchā   vimaticchedanā
pucchā.
     Katamā   adiṭṭhajotanā   pucchā  .  pakatiyā  lakkhaṇaṃ  añātaṃ  hoti
adiṭṭhaṃ   atulitaṃ   atiritaṃ   avibhāvitaṃ   avibhūtaṃ   tassa  ñāṇāya  dassanāya
tulanāya    tiraṇāya    vibhāvanatthāya   vibhūtatthāya   pañhaṃ   pucchati   ayaṃ
adiṭṭhajotanā pucchā.
     {122.1}  Katamā  diṭṭhasaṃsandanā  pucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti
@Footnote: 1 Ma. yaññayājakā. evamuparipi. 2 Ma. bahukānaṃ ete yaññā. 3-4 Ma. bahukā.
@5 Ma. kapaṇaddhikavanibbakayācakā.
Diṭṭhaṃ    tulitaṃ    tiritaṃ    vibhāvitaṃ   vibhūtaṃ   aññehi   paṇḍitehi   saddhiṃ
saṃsandanatthāya pañhaṃ pucchati ayaṃ diṭṭhasaṃsandanā pucchā.
     Katamā  vimaticchedanā  pucchā  .  pakatiyā  saṃsayaṃ pakkhanno 1- hoti
vimatiṃ  pakkhanno  2-  dveḷhakajāto  evaṃ nu kho na nu kho kinnu kho kathaṃnu
khoti  so  vimaticchedanatthāya  pañhaṃ  pucchati  ayaṃ  vimaticchedanā  pucchā.
Imā tisso pucchā.
     Aparāpi tisso pucchā manussapucchā amanussapucchā nimmitapucchā.
     {122.2}   Katamā   manussapucchā   .   manussā   buddhaṃ  bhagavantaṃ
upasaṅkamitvā   pañhaṃ   3-  pucchanti  bhikkhū  pucchanti  bhikkhuniyo  pucchanti
upāsakā   pucchanti   upāsikāyo   pucchanti  rājāno  pucchanti  khattiyā
pucchanti    brāhmaṇā   pucchanti   vessā   pucchanti   suddā   pucchanti
gahaṭṭhā pucchanti pabbajitā pucchanti ayaṃ manussapucchā.
     {122.3}   Katamā   amanussapucchā   .   amanussā  buddhaṃ  bhagavantaṃ
upasaṅkamitvā    pañhaṃ   pucchanti   nāgā   pucchanti   supaṇṇā   pucchanti
yakkhā   pucchanti   asurā   pucchanti   gandhabbā   pucchanti  mahārājāno
pucchanti   indā   pucchanti   brahmāno   pucchanti   devatāyo  pucchanti
ayaṃ amanussapucchā.
     {122.4}   Katamā   nimmitapucchā  .  yaṃ  bhagavā  rūpaṃ  abhinimmināti
manomayaṃ   sabbaṅgapaccaṅgaṃ   ahinindriyaṃ   so   nimmito   buddhaṃ   bhagavantaṃ
upasaṅkamitvā
@Footnote: 1-2 Ma. pakkhando. 3 Ma. ayaṃ pāṭho natthi.
Pañhaṃ     pucchati     bhagavā     visajjeti    ayaṃ    nimmitapucchā   .
Imā tisso pucchā.
     Aparāpi     tisso     pucchā     attatthapucchā     paratthapucchā
ubhayatthapucchā.
     {122.5}     Aparāpi     tisso     pucchā    diṭṭhadhammikatthapucchā
samparāyikatthapucchā paramatthapucchā.
     Aparāpi    tisso    pucchā   anavajjatthapucchā   nikkilesatthapucchā
vodānatthapucchā.
     Aparāpi tisso pucchā atītapucchā anāgatapucchā paccuppannapucchā.
     Aparāpi     tisso     pucchā     ajjhattapucchā    bahiddhāpucchā
ajjhattabahiddhāpucchā.
     {122.6}    Aparāpi   tisso   pucchā   kusalapucchā   akusalapucchā
abyākatapucchā.
     Aparāpi tisso pucchā khandhapucchā dhātupucchā āyatanapucchā.
     Aparāpi    tisso    pucchā   satipaṭṭhānapucchā   sammappadhānapucchā
iddhipādapucchā.
     Aparāpi tisso pucchā indriyapucchā balapucchā bojjhaṅgapucchā.
     Aparāpi tisso pucchā maggapucchā phalapucchā nibbānapucchā.
     {122.7}  Pucchāmi  tanti  pucchāmi  taṃ  yācāmi  taṃ  ajjhesāmi  taṃ
pasādemi   taṃ  kathassu  meti  pucchāmi  taṃ  .  bhagavāti  gāravādhivacanametaṃ
.pe.   sacchikā   paññatti   yadidaṃ  bhagavāti  .  brūhi  me  tanti  brūhi
ācikkhāhi     desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi
uttānīkarohi  pakāsehīti  pucchāmi  taṃ  bhagavā  brūhi  me  taṃ . Tenāha
so brāhmaṇo
                anejaṃ mūladassāviṃ (iccāyasmā puṇṇako)
                atthī pañhena āgamaṃ
                kiṃnissitā isayo manujā
                khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                pucchāmi taṃ bhagavā brūhi me tanti.
     [123] Yekecime isayo manujā (puṇṇakāti bhagavā)
                khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                āsiṃsamānā 1- puṇṇaka itthataṃ 2-
                jaraṃ sitā yaññamakappayiṃsu.
     [124]   Yekecime  isayo  manujāti  yekecimeti  sabbena  sabbaṃ
sabbathā   sabbaṃ   asesaṃ   nissesaṃ   pariyādāyavacanametaṃ  yekecimeti .
Isayoti    isināmakā    yekeci    isipabbajjaṃ    pabbajitā   ājīvakā
@Footnote: 1 Ma. āsīsamānā. evamuparipi. 2 Ma. itthattaṃ. evamuparipi.
Nigganthā   jaṭilā   tāpasā  .  manujāti  manussā  vuccantīti  yekecime
isayo    manujā    .    puṇṇakāti   bhagavā   taṃ   brāhmaṇaṃ   nāmena
ālapati   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā   paññatti
yadidaṃ bhagavāti puṇṇakāti bhagavā.
     [125]   Khattiyā   brāhmaṇā   devatānanti   khattiyāti  yekeci
khattiyajātikā   .   brāhmaṇāti   yekeci   bhovādikā  .  devatānanti
ājīvakasāvakānaṃ    ājīvakā    devatā    .pe.   disāvatikānaṃ   disā
devatā   ye   yesaṃ   dakkhiṇeyyā   te   tesaṃ   devatāti   khattiyā
brāhmaṇā devatānaṃ.
     [126]   Yaññamakappiṃsu  puthūdha  loketi  yañño  vuccati  deyyadhammo
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ
pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ  padīpeyyaṃ .
Yaññamakappiṃsūti     yepi     yaññaṃ    esanti    gavesanti    pariyesanti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ        annaṃ       pānaṃ
vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  tepi  yaññaṃ
kappenti  .  puthūti  yaññā  vā  ete  puthū  yaññayajakā  vā ete puthū
dakkhiṇeyyā  vā  ete  puthū  .  kathaṃ  yaññā vā ete puthū .pe. Evaṃ
dakkhiṇeyyā  vā  ete  puthū  .  idha  loketi manussaloketi yaññamakappiṃsu
puthūdha loke.
     [127]     Āsiṃsamānā     puṇṇaka    itthatanti    āsiṃsamānāti
Rūpapaṭilābhaṃ    āsiṃsamānā    saddapaṭilābhaṃ    āsiṃsamānā    gandhapaṭilābhaṃ
āsiṃsamānā    rasapaṭilābhaṃ   āsiṃsamānā   phoṭṭhabbapaṭilābhaṃ   āsiṃsamānā
puttapaṭilābhaṃ    āsiṃsamānā    dārapaṭilābhaṃ    āsiṃsamānā    dhanapaṭilābhaṃ
āsiṃsamānā    yasapaṭilābhaṃ    āsiṃsamānā   issariyapaṭilābhaṃ   āsiṃsamānā
khattiyamahāsālakule   attabhāvapaṭilābhaṃ   āsiṃsamānā  brāhmaṇamahāsālakule
attabhāvapaṭilābhaṃ    āsiṃsamānā    gahapatimahāsālakule    attabhāvapaṭilābhaṃ
āsiṃsamānā      cātummahārājikesu      devesu      attabhāvapaṭilābhaṃ
āsiṃsamānā   tāvatiṃsesu   devesu   yāmesu  devesu  tusitesu  devesu
nimmānaratīsu    devesu    paranimmitavasavattīsu    devesu   brahmakāyikesu
devesu    attabhāvapaṭilābhaṃ    āsiṃsamānā    icchamānā    sādiyamānā
patthayamānā pihayamānā abhijappamānāti āsiṃsamānā.
     {127.1}    Puṇṇaka    itthatanti    ettha    attabhāvābhinibbattiṃ
āsiṃsamānā      ettha      khattiyamahāsālakule     attabhāvābhinibbattiṃ
āsiṃsamānā     ettha     brāhmaṇamahāsālakule     attabhāvābhinibbattiṃ
āsiṃsamānā      ettha      gahapatimahāsālakule     attabhāvābhinibbattiṃ
āsiṃsamānā   ettha   cātummahārājikesu   devesu   attabhāvābhinibbattiṃ
āsiṃsamānā  ettha  tāvatiṃsesu  devesu  ettha  yāmesu  devesu ettha
tusitesu  devesu  ettha  nimmānaratīsu  devesu  ettha  paranimmitavasavattīsu
devesu  ettha  brahmakāyikesu  devesu  attabhāvābhinibbattiṃ  āsiṃsamānā
icchamānā    sādiyamānā    patthayamānā    pihayamānā   abhijappamānāti
Āsiṃsamānā puṇṇaka itthataṃ.
     [128]   Jaraṃ   sitā   yaññamakappayiṃsūti   jaraṃ   sitāti  jaranissitā
byādhinissitā      maraṇanissitā     sokaparidevadukkhadomanassupāyāsanissitā
devate  1-  jātinissitāya  devate  jātinissitā vā devate jaranissitāya
devate  jaranissitā  vā  devate  byādhinissitāya  devate  byādhinissitā
vā    devate   maraṇanissitāya   devate   maraṇanissitā   vā   devate
sokaparidevadukkhadomanassupāyāsanissitāya     devate     sokaparidevadukkha-
domanassupāyāsanissitā   vā  devate  gatinissitāya  devate  gatinissitā
vā   devate   upapattinissitāya   devate  upapattinissitā  vā  devate
paṭisandhinissitāya   devate   paṭisandhinissitā   vā   devate  bhavanissitāya
devate  bhavanissitā  vā  devate  saṃsāranissitāya  devate  saṃsāranissitā
vā  devate  vaṭṭanissitāya  devate  vaṭṭanissitā  vā  āsitā  allīnā
upagatā    ajjhositā    adhimuttāti    jaraṃ   sitā   yaññamakappayiṃsu  .
Tenāha bhagavā
                yekecime isayo manujā (puṇṇakāti bhagavā)
                khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                āsiṃsamānā puṇṇaka itthataṃ
                jaraṃ sitā yaññamakappayiṃsūti.
     [129] Yekecime isayo manujā (iccāyasmā puṇṇako)
@Footnote: 1 Ma. yadeva te jātinissitā. tadeva te jarānissitā. yadeva te jarānissitā.
@tadeva te byādhinissitā .... evamuparipi.
                Khattiyā brāhmaṇā devatānaṃ
                yaññamakappiṃsu puthūdha loke
                kaccissu 1- te bhagavā yaññapathe appamattā
                atāruṃ 2- jātiñca jarañca mārisa
                pucchāmi taṃ bhagavā brūhi me taṃ.
     [130]  Yekecime  isayo  manujāti  yekecimeti  .pe.  kaccissu
te     bhagavā     yaññapathe    appamattāti    kaccissūti    saṃsayapucchā
vimatipucchā  dveḷhakapucchā  anekaṃsapucchā  evaṃ  nukho  na  nu  kho  kinnu
kho   kathaṃ  nu  khoti  kaccissu  .  teti  yaññayajakā  [3]-  .  bhagavāti
gāravādhivacanametaṃ  .pe.  sacchikā  paññatti  yadidaṃ  bhagavāti  kaccissu  te
bhagavā   .   yaññapathe   appamattāti   yaññoyeva  vuccati  yaññapatho .
Yathā    ariyamaggo    ariyapatho    devamaggo   devapatho   brahmamaggo
brahmapatho evameva yaññoyeva vuccati yaññapatho.
     {130.1}   Appamattāti   yaññapathe   appamattā   lakkaccakārino
sātaccakārino     aṭṭhitakārino     anolīnavuttino     anikkhittacchandā
anikkhittadhurā    taccaritā   tabbahulā   taggarukā   tanninnā   tappoṇā
tappabbhārā  tadadhimuttā  tadādhipateyyāti  [4]-  yaññapathe  appamattā.
Yepi   yaññaṃ   esanti   gavesanti   pariyesanti   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ  annaṃ  pānaṃ  vatthaṃ  yānaṃ  mālāganadhaṃ vilepanaṃ
seyyāvasathaṃ  padīpeyyaṃ  sakkaccakārino .pe. Tadādhipateyyā tepi yaññapathe
@Footnote: 1 Ma. kaccisu. evamupari. 2 Ma. atāru. 3 Ma. vuccanti. 4 Ma. tepi.
Appamattā    .   yepi   yaññaṃ   abhisaṅkharonti   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ    annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ
vilepanaṃ   seyyāvasathaṃ   padīpeyyaṃ  sakkaccakārino  .pe.  tadādhipateyyā
patepi    yaññapathe    appamattā   .   yepi   yaññaṃ   denti   yajanti
pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
annaṃ    pānaṃ    vatthaṃ    yānaṃ    mālāgandhaṃ    vilepanaṃ   seyyāvasathaṃ
padīpeyyaṃ    sakkaccakārino   .pe.   tadādhipateyyā   tepi   yaññapathe
appamattāti kaccissu te bhagavā yaññapathe appamattā.
     [131]    Atāruṃ    jātiñca   jarañca   mārisāti   jātijarāmaraṇaṃ
atāriṃsu    uttariṃsu    patariṃsu    samatikkamiṃsu   vītivattiṃsu   .   mārisāti
piyavacanaṃ    garuvacanaṃ    sagāravasappatissādhivacanametaṃ    mārisāti    atāruṃ
jātiñca jarañca mārisa.
     [132]   Pucchāmi   taṃ   bhagavā  brūhi  me  tanti  pucchāmi  tanti
pucchāmi   taṃ   yācāmi   taṃ  ajjhesāmi  taṃ  pasādemi  taṃ  kathassu  meti
pucchāmi    taṃ    .    bhagavāti    gāravādhivacanametaṃ   .pe.   sacchikā
paññatti  yadidaṃ  bhagavāti  .  brūhi  me  tanti  brūhi  ācikkhāhi  desehi
paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo
                yekecime isayo manujā (iccāyasmā puṇṇako)
                khattiyā brāhmaṇā devatānaṃ
                Yaññamakappiṃsu puthūdha loke
                kaccissu te bhagavā yaññapathe appamattā
                atāruṃ jātiñca jarañca mārisa
                pucchāmi taṃ bhagavā brūhi metanti.
     [133] Āsiṃsanti thomayanti (abhijappanti) juhanti (puṇṇakāti bhagavā)
                kāmābhijappanti paṭicca lābhaṃ
                te yājayogā bhavarāgarattā
                nātariṃsu jātijaranti brūmi.
     [134]   Āsiṃsanti   thomayanti   abhijappanti   juhantīti  āsiṃsantīti
rūpapaṭilābhaṃ     āsiṃsanti     saddapaṭilābhaṃ     āsiṃsanti     gandhapaṭilābhaṃ
āsiṃsanti     rasapaṭilābhaṃ     āsiṃsanti     phoṭṭhabbapaṭilābhaṃ    āsiṃsanti
puttapaṭilābhaṃ     āsiṃsanti     dārapaṭilābhaṃ     āsiṃsanti     dhanapaṭilābhaṃ
āsiṃsanti     yasapaṭilābhaṃ     āsiṃsanti     issariyapaṭilābhaṃ     āsiṃsanti
khattiyamahāsālakule      attabhāvapaṭilābhaṃ      āsiṃsanti      brāhmaṇa-
mahāsālakule     gahapatimahāsālakule     cātummahārājikesu    devesu
.pe.   brahmakāyikesu   devesu   attabhāvapaṭilābhaṃ  āsiṃsanti  sādiyanti
patthayanti pihayantīti āsiṃsanti.
     {134.1}  Thomayantīti yaññaṃ vā thomenti phalaṃ vā thomenti dakkhiṇeyyaṃ
vā  thomenti  .  kathaṃ  yaññaṃ  thomenti  .  piyaṃ  1-  dinnaṃ manāpaṃ dinnaṃ
paṇītaṃ   dinnaṃ   kappiyaṃ   dinnaṃ   viceyyaṃ   dinnaṃ  anavajjaṃ  dinnaṃ  abhiṇhaṃ
@Footnote: 1 Ma. suciṃ.
Dinnaṃ   dadaṃ   cittaṃ   pasāditanti  thomenti  kittenti  vaṇṇenti  pasaṃsanti
evaṃ  yaññaṃ  thomenti  .  kathaṃ  phalaṃ  thomenti . Itonidānaṃ rūpapaṭilābho
bhavissati   saddapaṭilābho   bhavissati   gandhapaṭilābho   bhavissati  rasapaṭilābho
bhavissati    phoṭṭhabbapaṭilābho   bhavissati   khattiyamahāsālakule   brāhmaṇa-
mahāsālakule    .pe.    brahmakāyikesu   devesu   attabhāvapaṭilābho
bhavissatīti    thomenti    kittenti    vaṇṇenti   pasaṃsanti   evaṃ   phalaṃ
thomenti. Kathaṃ dakkhiṇeyyaṃ thomenti.
     {134.2}  Dakkhiṇeyyā  jātisampannā  gottasampannā  ajjhāyakā
mantadharā   tiṇṇaṃ   vedānaṃ   pāragū   sanighaṇḍuketubhānaṃ   akkharappabhedānaṃ
itihāsapañcamānaṃ    padakā    veyyākaraṇā    lokāyatanamahāpurisalakkhaṇesu
anavayā   1-   vītarāgā  [2]-  rāgavinayāya  vā  paṭipannā  vītadosā
dosavinayāya   vā   paṭipannā   vītamohā   mohavinayāya   vā  paṭipannā
saddhāsampannā      sīlasampannā      samādhisampannā     paññāsampannā
vimuttisampannā     vimuttiñāṇadassanasampannāti     thomenti     kittenti
vaṇṇenti     pasaṃsanti    evaṃ    dakkhiṇeyyaṃ    thomentīti    āsiṃsanti
thomayanti.
     {134.3}    Abhijappantīti    rūpapaṭilābhaṃ   abhijappanti   saddapaṭilābhaṃ
abhijappanti     gandhapaṭilābhaṃ     abhijappanti     rasapaṭilābhaṃ    abhijappanti
phoṭṭhabbajappaṭilābhaṃ    abhijappanti    khattiyamahāsālakule   attabhāvapaṭilābhaṃ
abhijappanti  .pe.  brahmakāyikesu  devesu  attabhāvapaṭilābhaṃ  abhijappantīti
@Footnote: 1 Ma. anavayāti. 2 Ma. vā. evamuparipi.
Āsiṃsanti thomayanti abhijappanti.
     {134.4}  Juhantīti  juhanti  denti  yajanti pariccajanti cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhāraṃ     annaṃ    pānaṃ    vatthaṃ    yānaṃ
mālāgandhaṃ   vilepanaṃ   seyyāvasathaṃ   padīpeyyanti   āsiṃsanti   thomayanti
abhijappanti    juhanti    .    puṇṇakāti    bhagavāti   puṇṇakāti   bhagavā
taṃ   brāhmaṇaṃ   nāmena  ālapati  .  bhagavāti  gāravādhivacanametaṃ  .pe.
Yadidaṃ bhagavāti puṇṇakāti bhagavā.
     [135]   Kāmābhijappanti   paṭicca   lābhanti   rūpapaṭilābhaṃ   paṭicca
kāme   abhijappanti   saddapaṭilābhaṃ   paṭicca   kāme   abhijappanti  .pe.
Brahmakāyikesu   devesu   attabhāvapaṭilābhaṃ   paṭicca   kāme  abhijappanti
jappanti pajappantīti kāmābhijappanti paṭicca lābhaṃ.
     [136]   Te   yājayogā   bhavarāgarattā   nātariṃsu   jātijaranti
brūmīti  teti  yaññayajakā  [1]-  .  yājayogāti yāgesu yuttā āyuttā
samāyuttā    taccaritā    tabbahulā    taggarukā   tanninnā   tappoṇā
tappabbhārā    tadadhimuttā    tadādhipateyyāti    te    yājayogā  .
Bhavarāgarattāti   bhavarāgo   vuccati  taṇhā  2-  yo  bhavesu  bhavacchando
bhavarāgo    bhavanandi   bhavataṇhā   bhavasineho   bhavapipāsā   bhavapariḷāho
bhavamucchā     bhavajjhosānaṃ     bhavarāgena    bhavesu    rattā    gadhitā
mucchitā   ajjhopannā   laggā   laggitā   palibuddhāti   te  yājayogā
bhavarāgarattā    .    nātariṃsu   jātijaranti   brūmīti   te   yājayogā
@Footnote: 1 Ma. vuccanti. 2 Ma. ayaṃ pāṭho natthi.
Bhavarāgarattā   jātijarāmaraṇaṃ   na   tariṃsu   na   uttariṃsu  na  patariṃsu  na
samatikkamiṃsu    na    vītivattiṃsu   jātijarāmaraṇā   anikkhantā   anissaṭṭhā
anatikkantā      asamatikkantā      avītivattā     antojātijarāmaraṇe
parivattanti    antosaṃsārapathe   parivattanti   jātiyā   anugatā   jarāya
anusaṭā   byādhinā   abhibhūtā   maraṇena   abbhāhatā   atāṇā  aleṇā
asaraṇā     asaraṇībhūtāti    brūmi    ācikkhāmi    desemi    paññapemi
paṭṭhapemi   vivarāmi   vibhajāmi  uttānīkaromi  pakāsemīti  te  yājayogā
bhavarāgarattā nātariṃsu jātijaranti brūmi. Tenāha bhagavā
                     āsiṃsanti thomayanti (abhijappanti) juhanti (puṇṇakāti bhagavā)
                     kāmābhijappanti paṭicca lābhaṃ
                     te yājayogā bhavarāgarattā
                     nātariṃsu jātijaranti brūmīti.
     [137] Te ce nātariṃsu yājayogā (iccāyasmā puṇṇako)
                     yaññehi jātiñca jarañca mārisa
                     atha ko carahi devamanussaloke
                     atāri jātiñca jarañca mārisa
                     pucchāmi taṃ bhagavā brūhi me taṃ.
     [138]    Te   ce   nātariṃsu   yājayogāti   te   yaññayajakā
yājayogā   bhavarāgarattā   jātijarāmaraṇaṃ   nātariṃsu   na   uttariṃsu   na
patariṃsu    na   samatikkamiṃsu   na   vītivattiṃsu   jātijarāmaraṇā   anikkhantā
Anissaṭṭhā        anatikkantā        asamatikkantā        avītivattā
antojātijarāmaraṇe      parivattanti     antosaṃsārapathe     parivattanti
jātiyā    anugatā    jarāya   anusaṭā   byādhinā   abhibhūtā   maraṇena
abbhāhatā   atāṇā   aleṇā  asaraṇā  asaraṇībhūtāti  te  ce  nātariṃsu
yājayogā    .   iccāyasmā   puṇṇakoti   iccāti   padasandhi   .pe.
Āyasmā puṇṇakoti.
     [139]   Yaññehi   jātiñca   jarañca  mārisāti  yaññehi  pahutehi
yaññehi   vividhehi   yaññehi   puthūhi   .   mārisāti   piyavacanaṃ  garuvacanaṃ
sagāravasappatissādhivacanametaṃ    mārisāti    yaññehi    jātiñca    jarañca
mārisa.
     [140]  Atha  ko  carahi  devamanussaloke  atāri  jātiñca  jarañca
mārisāti   atha   ko   eso   sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    jātijarāmaraṇaṃ   atāri
uttari   patari   samatikkami   vītivattayi   .   mārisāti  piyavacanaṃ  garuvacanaṃ
sagāravasappatissādhivacanametaṃ   mārisāti   atha  ko  carahi  devamanussaloke
atāri jātiñca jarañca mārisa.
     [141]   Pucchāmi   taṃ   bhagavā  brūhi  me  tanti  pucchāmi  tanti
pucchāmi  taṃ  yācāmi  taṃ  ajjhesāmi  taṃ  pasādemi  taṃ  kathassu  meti 1-
pucchāmi   taṃ   .  bhagavāti  sagāravādhivacanametaṃ  .pe.  sacchikā  paññatti
yadidaṃ   bhagavāti   .   brūhi   me   tanti   brūhi   ācikkhāhi  desehi
@Footnote: 1 Ma. metanti.
Paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo
                     te ce nātariṃsu yājayogā (iccāyasmā puṇṇako)
                     yaññehi jātiñca jarañca mārisa
                     atha ko carahi devamanussaloke
                     atāri jātiñca jarañca mārisa
                     pucchāmi taṃ bhagavā brūhi me tanti.
     [142] Saṅkhāya lokasmiṃ paroparāni (puṇṇakāti bhagavā)
                     yassiñjitaṃ natthi kuhiñci loke
                     santo vidhūmo anigho nirāso
                     atāri so jātijaranti brūmi.
     [143]   Saṅkhāya   lokasmiṃ   paroparānīti   saṅkhā  vuccati  ñāṇaṃ
yā   paññā   pajānanā   .pe.   amoho   dhammavicayo  sammādiṭṭhi .
Paroparānīti  [1]-  opāraṃ  2-  vuccati  manussaloko  pāraṃ  3- vuccati
devaloko  opāraṃ  vuccati kāmadhātu pāraṃ vuccati rūpadhātu arūpadhātu opāraṃ
vuccati  kāmadhātu  rūpadhātu  pāraṃ  vuccati  arūpadhātu  .  saṅkhāya  lokasmiṃ
paroparānīti   paroparāni   aniccato  saṅkhāya  dukkhato  rogato  gaṇḍato
sallato   .pe.   anissaraṇato   saṅkhāya  jānitvā  tulayitvā  tīrayitvā
vibhāvayitvā    vibhūtaṃ    katvāti    saṅkhāya   lokasmiṃ   paroparāni  .
Puṇṇakāti    bhagavāti    puṇṇakāti    bhagavā    taṃ   brāhmaṇaṃ   nāmena
@Footnote: 1 Ma. oraṃ vuccati sakattabhāvo paraṃ vuccati parattabhāvo oraṃ vucacati
@sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ paraṃ vuccati pararūpavedanāsaññāsaṅkhāraviññāṇaṃ oraṃ
@vuccati cha ajjhattikāni āyatanāni paraṃ vuccati cha bāhirāni āyatanāni. 2 Ma. oraṃ.
@3 Ma. paraṃ. evamuparipi.
Ālapati   .   bhagavāti   gāravādhivacanametaṃ   *-  .pe.  yadidaṃ  bhagavāti
puṇṇakāti bhagavā.
     [144]   Yassiñjitaṃ   natthi   kuhiñci   loketi   yassāti  arahato
khīṇāsavassa     .     iñjitanti    taṇhiñjitaṃ    diṭṭhiñjitaṃ    kilesiñjataṃ
māniñjitaṃ   kammiñjitaṃ   .  yassime  iñjitā  natthi  [1]-  na  saṃvijjanti
nupalabbhanti      pahīnā      samucchinnā     vūpasantā     paṭippassaddhā
abhabbuppattikā    ñāṇagginā    daḍḍhā   .   kuhiñcīti   kuhiñci   kimhici
katthaci   ajjhattaṃ   vā   bahiddhā  vā  ajjhattabahiddhā  vā  .  loketi
apāyaloke    .pe.    āyatanaloketi    yassiñjitaṃ    natthi    kuhiñci
loke.
     [145]  Santo  vidhūmo  anigho nirāso atāri so jātijaranti brūmīti
santoti   rāgassa  santattā  santo  dosassa  santattā  santo  mohassa
santattā   santo   kodhassa   upanāhassa   makkhassa   paḷāsassa  issāya
macchariyassa    māyāya    sāṭheyyassa    thambhassa   sārambhassa   mānassa
atimānassa     madassa     pamādassa     sabbakilesānaṃ    sabbaduccaritānaṃ
sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ
sabbākusalābhisaṅkhārānaṃ       santattā      samitattā      vūpasamitattā
vijjhātattā     nibbutattā     vigatattā     paṭippassaddhattā    santo
upasanto   vūpasanto   nibbuto   paṭippassaddhoti   santo   .   vidhūmoti
kāyaduccaritaṃ   vidhūmitaṃ   vidhamitaṃ   [2]-   visositaṃ   byantīkataṃ  vacīduccaritaṃ
manoduccaritaṃ vidhūmitaṃ
@Footnote: 1 Ma. na santi. evamuparipi. 2 Ma. sositaṃ. evamuparipi.
@* mīkār—kṛ´์ khagœ gāravādhivacametaṃ peḌna gāravādhivacanametaṃ
Vidhamitaṃ    visositaṃ    byantīkataṃ   rāgo   vidhūmito   vidhamito   visosito
byantīkato   doso   moho   kodho  upanāho  makkho  paḷāso  issā
macchariyaṃ   māyā   sāṭheyyaṃ   thambho  sārambho  māno  atimāno  mado
pamādo   vidhūmito   vidhamito   visosito   byantīkato   sabbe   kilesā
sabbe   duccaritā   sabbe   darathā  sabbe  pariḷāhā  sabbe  santāpā
sabbākusalābhisaṅkhārā    vidhūmitā   vidhamitā   visositā   byantīkatā  .
Apica kodho vuccati dhūmo
                māno hi te brāhmaṇa khāribhāro
                kodho dhūmo gammani 1- mosavajjaṃ
                jivhā sujā tapparassa 2- jotiṭṭhānaṃ
                attā sudanto purisassa jāti 3-.
     {145.1}  Apica dasahākārehi kodho jāyati anatthaṃ me acarīti kodho
jāyati   anatthaṃ   me   caratīti   kodho   jāyati  anatthaṃ  me  carissatīti
kodho    jāyati    piyassa   me   manāpassa   anatthaṃ   acarīti   anatthaṃ
caratīti   anatthaṃ   carissatīti   kodho   jāyati  appiyassa  me  amanāpassa
atthaṃ    acarīti    atthaṃ    caratīti   atthaṃ   carissatīti   kodho   jāyati
aṭṭhāne  vā  pana  kodho  jāyati  .  yo  evarūpo  cittassa āghāto
paṭighāto   paṭigho   4-  paṭivirodho  kopo  pakopo  sampakopo  doso
padoso   sampadoso   cittassa   byāpatti  manopadoso  kodho  kujjhanā
kujjhitattaṃ    doso    dussanā    dussitattaṃ    byāpatti    byāpajjanā
@Footnote: 1 Ma. bhasmani. 2 Ma. hadayaṃ. 3 Ma. joti. 4 paṭighaṃ.
Byāpajjitattaṃ  virodho  paṭivirodho  caṇḍikkaṃ  assuropo  1-  anattamanatā
cittassa ayaṃ vuccati kodho.
     {145.2}   Apica  kodhassa  adhimattaparittatā  veditabbā  .  atthi
kañci  kālaṃ  kodho  cittāvilakaraṇamatto  hoti na ca tāva mukhakulānavikulāno
hoti  .  atthi  kañci  kālaṃ  kodho  mukhakulānavikulānamatto  hoti  na  ca
tāva  hanusañcopano  hoti  .  atthi  kañci  kālaṃ kodho hanusañcopanamatto
hoti  na  ca  tāva  pharusavācanicchāraṇo  hoti  .  atthi kañci kālaṃ kodho
pharusavācanicchāraṇamatto  hoti  na  ca  tāva  disāvidisaṃ anuvilokano hoti.
Atthi  kañci  kālaṃ  kodho  disāvidisaṃ  anuvilokanamatto  hoti  na  ca tāva
daṇḍasatthaparāmasano hoti.
     {145.3}  Atthi  kañci  kālaṃ  kodho daṇḍasatthaparāmasanamatto hoti
na   ca  tāva  daṇḍasatthaabbhukkiraṇo  hoti  .  atthi  kañci  kālaṃ  kodho
daṇḍasatthaabbhukkiraṇamatto    hoti   na   ca   tāva   daṇḍasatthaabhinipātano
hoti  .  atthi  kañci kālaṃ kodho daṇḍasatthaabhinipātanamatto hoti na ca tāva
chindavicchindakaraṇo  hoti  .  atthi  kañci kālaṃ kodho chindavicchindakaraṇamatto
hoti  na  ca  tāva  sambhañjanaparibhañjano  hoti  .  atthi kañci kālaṃ kodho
sambhañjanaparibhañjanamatto  hoti  na  ca tāva aṅgamaṅgāpakaḍḍhano hoti. Atthi
kañci  kālaṃ kodho aṅgamaṅgāpakaḍḍhanamatto hoti na ca tāva jīvitapanāsano 2-
hoti  .  atthi  kañci  kālaṃ  kodho  jīvitapanāsanamatto  hoti  na ca tāva
@Footnote: 1 Ma. asuropo. evamuparipi. 2 Ma. jīvitāvoropano.
Sabbacāgapariccāgasaṇṭhito  hoti  .  yato  kodho  paraṃ  puggalaṃ  ghātetvā
attānaṃ   ghāteti  ettāvatā  kodho  paramussadagato  paramavepullappatto
hoti   .  yasseso  kodho  pahīno  samucchinno  vūpasanto  paṭippassaddho
abhabbuppattiko ñāṇagginā daḍḍho so vuccati vidhūmo.
     {145.4}  Kodhassa  pahīnattā  vidhūmo  kodhavatthussa  pariññātattā
vidhūmo  kodhahetussa  ucchinnattā  1-  vidhūmoti  vidhūmo . Anighoti rāgo
nīgho  doso  nīgho  moho  nīgho  kodho  nīgho  upanāho  nīgho  .pe.
Sabbākusalābhisaṅkhārā   nīghā   .   yassete   nīghā  pahīnā  samucchinnā
vūpasantā     paṭippassaddhā     abhabbuppattikā     ñāṇagginā    daḍḍhā
so   vuccati   anīgho  .  nirāsoti  āsā  vuccati  taṇhā  yo  rāgo
sārāgo .pe. Abhijjhā lobho akusalamūlaṃ.
     {145.5}  Yassesā  āsā  taṇhā  pahīnā  samucchinnā  vūpasantā
paṭippassaddhā    abhabbuppattikā    ñāṇagginā    daḍḍhā    so   vuccati
nirāso  .  jātīti  yā  tesaṃ  tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti
sañjāti   okkanti  nibbatti  abhinibbatti  khandhānaṃ  pātubhāvo  āyatanānaṃ
paṭilābho. Jarāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jiraṇatā
khaṇḍiccaṃ   pāliccaṃ  valittacatā  āyuno  saṃhāni  indriyānaṃ  paripāko .
Santo  vidhūmo  anigho  nirāso  atāri so jātijaranti brūmīti yo santo ca
vidhūmo ca anīgho ca nirāso ca so jātijarāmaraṇaṃ atāri uttāri patari samatikkami
@Footnote: 1 Ma. upacchinnattā.
Vītivattayīti   brūmi   ācikkhāmi   desemi   paññapemi  paṭṭhapemi  vivarāmi
vibhajāmi   uttānīkaromi   pakāsemīti   santo   vidhūmo   anigho  nirāso
atāri so jātijaranti brūmi. Tenāha bhagavā
                saṅkhāya lokasmiṃ paroparāni (puṇṇakāti bhagavā)
                yassiñjitaṃ natthi kuhiñci loke
                santo vidhūmo anigho nirāso
                atāri so jātijaranti brūmīti.
Saha    gāthāpariyosānā    .pe.    pañjaliko   bhagavantaṃ   namassamāno
nisinno hoti satthā me bhante bhagavā sāvakohamasmīti.
               Puṇṇakamāṇavakapañhāniddeso tatiyo.
                             ----------------
                    Mettagūmāṇavakapañhāniddeso
     [146] Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā mettagū)
                      maññāmi taṃ vedaguṃ 1- bhāvitattaṃ
                      kuto nu dukkhā samupāgatāme 2-
                      yekeci lokasmiṃ anekarūpā.
     [147]  Pucchāmi  taṃ  bhagavā  brūhi  me  tanti  pucchāti 3- tisso
pucchā    adiṭṭhajotanā   pucchā   diṭṭhasaṃsandanā   pucchā   vimaticchedanā
pucchā.
     Katamā  adiṭṭhajotanā  pucchā  .  pakatiyā  lakkhaṇaṃ  añātaṃ 4- hoti
adiṭṭhaṃ   atulitaṃ   atīritaṃ   avibhāvitaṃ   avibhūtaṃ   tassa  ñāṇāya  dassanāya
tulanāya    tīraṇāya    vibhāvanatthāya   vibhūtatthāya   pañhaṃ   pucchati   ayaṃ
adiṭṭhajotanā pucchā.
     {147.1}   Katamā  diṭṭhasaṃsandanā  pucchā  .  pakatiyā  lakkhaṇaṃ  ñātaṃ
hoti   diṭṭhaṃ   tulitaṃ   tīritaṃ   vibhāvitaṃ   vibhūtaṃ  aññehi  paṇḍitehi  saddhiṃ
saṃsandanatthāya pañhaṃ pucchati ayaṃ diṭṭhasaṃsandanā pucchā.
     Katamā   vimaticchedanā  pucchā  .  pakatiyā  saṃsayaṃ  pakkhanno  hoti
vimatiṃ  pakkhanno  dveḷhakajāto  evaṃ  nukho  na  nukho kinnukho kathaṃ nukhoti
so  vimaticchedanatthāya  pañhaṃ  pucchati  ayaṃ  vimaticchedanā  pucchā . Imā
tisso pucchā.
@Footnote: 1 Ma. vedagū. evamuparipi. 2 Ma. samudāgatā ime. evamuparipi. 3 Ma. pucchāmīti.
@4 Ma. aññātaṃ. evamuparipi.
     Aparāpi tisso pucchā manussapucchā amanussapucchā nimamitapucchā.
     {147.2}  Katamā  manussapucchā. Manussā buddhaṃ bhagavantaṃ upasaṅkamitvā
pañhaṃ   pucchanti  bhikkhū  pucchanti  bhikkhuniyo  pucchanti  upāsakā  pucchanti
upāsikāyo   pucchanti   rājāno  pucchanti  khattiyā  pucchanti  brāhmaṇā
pucchanti   vessā  pucchanti  suddā  pucchanti  gahaṭṭhā  pucchanti  pabbajitā
pucchanti ayaṃ manussapucchā.
     {147.3}   Katamā   amanussapucchā   .   amanussā  buddhaṃ  bhagavantaṃ
upasaṅkamitvā    pañhaṃ   pucchanti   nāgā   pucchanti   supaṇṇā   pucchanti
yakkhā   pucchanti   asurā   pucchanti   gandhabbā   pucchanti  mahārājāno
pucchanti   indā  pucchanti  brahmāno  pucchanti  devatāyo  1-  pucchanti
ayaṃ amanussapucchā.
     {147.4}  Katamā  nimmitapucchā  .  yaṃ  2- bhagavā rūpaṃ abhinimmināti
manomayaṃ   sabbaṅgapaccaṅgaṃ   ahīnindriyaṃ   .  so  nimmito  buddhaṃ  bhagavantaṃ
upasaṅkamitvā   pañhaṃ  pucchati  bhagavā  visajjeti  .  ayaṃ  nimmitapucchā .
Imā tisso pucchā.
     {147.5}   Aparāpi   tisso   pucchā  attatthapucchā  paratthapucchā
ubhayatthapucchā.
     Aparāpi   tisso   pucchā   diṭṭhadhammikatthapucchā  samparāyikatthapucchā
@Footnote: 1 Ma. devā. 2 Ma. ayaṃ pāṭho natthi.
Paramatthapucchā.
     Aparāpi    tisso    pucchā   anavajjatthapucchā   nikkilesatthapucchā
vodānatthapucchā.
     Aparāpi tisso pucchā atītapucchā anāgatapucchā paccuppannapucchā.
     Aparāpi     tisso     pucchā     ajjhattapucchā    bahiddhāpucchā
ajjhattabahiddhāpucchā.
     {147.6} Aparāpi tisso pucchā kusalapucchā akusalapucchā abyākatapucchā.
     Aparāpi tisso pucchā khandhapucchā dhātupucchā āyatanapucchā.
     Aparāpi    tisso    pucchā   satipaṭṭhānapucchā   sammappadhānapucchā
iddhipādapucchā.
     Aparāpi tisso pucchā indriyapucchā balapucchā bojjhaṅgapucchā.
     Aparāpi tisso pucchā maggapucchā phalapucchā nibbānapucchā.
     {147.7} Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi
taṃ  kathassu  1-  meti  pucchāmi  taṃ  .  bhagavāti  gāravādhivacanametaṃ .pe.
Sacchikā    paññatti   yadidaṃ   bhagavāti   .   brūhi   me   tanti   brūhi
ācikkhāhi   desehi  paññapehi  paṭṭhapehi  vivarāhi  vibhajāhi  utānīkarohi
pakāsehīti   pucchāmi   taṃ   bhagavā   brūhi   me   taṃ   .  iccāyasmā
mettagūti iccāti padasandhi .pe. Iccāyasmā mettagū.
     [148]   Maññāmi   taṃ  vedaguṃ  bhāvitattanti  vedagūti  taṃ  maññāmi
@Footnote: 1 Ma. kathayassu.
Bhāvitattoti    taṃ   maññāmi   evaṃ   maññāmi   evaṃ   jānāmi   evaṃ
ājānāmi   evaṃ   vijānāmi   evaṃ   paṭivijānāmi   evaṃ   paṭivijjhāmi
vedagū bhāvitattoti.
     {148.1}  Kathañca  bhagavā  vedagū . Vedo 1- vuccati catūsu maggesu
ñāṇaṃ     paññā     paññindriyaṃ     paññābalaṃ     dhammavicayasambojjhaṅgo
vīmaṃsā  vipassanā  sammādiṭṭhi  .  bhagavā  tehi  vedehi  jātijarāmaraṇassa
antagato     antappatto     koṭigato     koṭippatto    pariyantagato
pariyantappatto    vosānagato   vosānappatto   tāṇagato   tāṇappatto
leṇagato      leṇappatto     saraṇagato     saraṇappatto     abhayagato
abhayappatto     accutagato    accutappatto    amatagato    amatappatto
nibbānagato nibbānappatto. Vedanānaṃ vā antagatoti vedagū.
     {148.2}  Vedehi  vā  antagatoti  vedagū. Sattannaṃ vā dhammānaṃ
viditattā  vedagū  .  sakkāyadiṭṭhi  viditā  hoti  vicikicchā  viditā  hoti
sīlabbataparāmāso  vidito  hoti  rāgo doso moho māno vidito hoti.
Viditassa  2-  honti  pāpakā  akusalā  dhammā  saṅkilesikā ponobbhavikā
sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā.
                Vedāni viceyya kevalāni (sabhiyāti bhagavā)
                samaṇānaṃ yāni patthi 3- brāhmaṇānaṃ
                sabbavedanāsu vītarāgo
                sabbaṃ vedamaticca vedagū so 4-.
                               [5]-
@Footnote: 1 Ma. vedā vuccanti. 2 Ma. viditāssa. 3 Ma. yānīdhatthi. 4 Ma. soti.
@5 Ma. evaṃ bhagavā vedagū.
     {148.3}  Kathaṃ  bhagavā  bhāvitatto . Bhagavā bhāvitakāyo bhāvitasīlo
bhāvitacitto     bhāvitapañño     bhāvitasatipaṭṭhāno    bhāvitasammappadhāno
bhāvitaiddhipādo      bhāvitindriyo      bhāvitabalo     bhāvitabojjhaṅgo
bhāvitamaggo   pahīnakileso   paṭividdhākuppo   sacchikatanirodho   .   dukkhaṃ
tassa   pariññātaṃ   samudayo   pahīno  maggo  bhāvito  nirodho  sacchikato
abhiññeyyaṃ      abhiññātaṃ      pariññeyyaṃ      pariññātaṃ     pahātabbaṃ
pahīnaṃ    bhāvetabbaṃ    bhāvitaṃ    sacchikātabbaṃ   sacchikataṃ   .   aparitto
mahanto   gambhīro   appameyyo   duppariyogāḷho  bahuratano  sāgarūpamo
chaḷaṅgupekkhāya   samannāgato   hoti   .   cakkhunā   rūpaṃ  disvā  neva
sumano  hoti  na  dummano  upekkhako  viharati  sato  sampajāno  sotena
saddaṃ  sutvā  ghānena  gandhaṃ  ghāyitvā  jivhāya  rasaṃ  sāyitvā  kāyena
phoṭṭhabbaṃ   phusitvā   manasā   dhammaṃ   viññāya   neva  sumano  hoti  na
dummano upekkhako viharati sato sampajāno.
     {148.4} Cakkhunā rūpaṃ disvā manāpaṃ [1]- nābhigijjhati nābhipihayati 2-
na  rāgaṃ  janeti  .  tassa  ṭhitova  kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ
suvimuttaṃ  .  cakkhunā  kho  panetaṃ  3-  rūpaṃ  disvā amanāpaṃ na maṅku hoti
appatiṭṭhīnacitto    ādinamanaso    4-    abyāpannacetaso   .   tassa
ṭhitova  kāyo  hoti  ṭhitaṃ  cittaṃ  ajjhattaṃ  susaṇṭhitaṃ  suvimuttaṃ  .  sotena
saddaṃ   sutvā   ghānena   gandhaṃ   ghāyitvā   jivhāya   rasaṃ   sāyitvā
kāyena      phoṭṭhabbaṃ      phusitvā     manasā     dhammaṃ     viññāya
@Footnote: 1 Ma. rūpaṃ. 2 Ma. nābhihaṃsati. evamuparipi. 3 Ma. paneva. 4 Ma. appatiṭṭhitacitto
@alīnamanaso. evamuparipi.
Manāpaṃ   nābhigijjhati   nābhipihayati   na   rāgaṃ   janeti  .  tassa  ṭhitova
kāyo   hoti   ṭhitaṃ   cittaṃ  ajjhattaṃ  susaṇṭhitaṃ  suvimuttaṃ  .  manasā  1-
kho  panetaṃ  2-  dhammaṃ  viññāya  amanāpaṃ  na  maṅku hoti appatiṭṭhīnacitto
ādinamanaso  abyāpannacetaso  .  tassa  ṭhitova  kāyo  hoti  ṭhitaṃ cittaṃ
ajjhattaṃ   susaṇṭhitaṃ   suvimuttaṃ   .  cakkhunā  rūpaṃ  disvā  manāpāmanāpesu
rūpesu   ṭhitova  kāyo  hoti  ṭhitaṃ  cittaṃ  ajjhattaṃ  susaṇṭhitaṃ  suvimuttaṃ .
Sotena  saddaṃ  sutvā  ghānena  gandhaṃ  ghāyitvā  jivhāya  rasaṃ  sāyitvā
kāyena   phoṭṭhabbaṃ   phusitvā   manasā   dhammaṃ  viññāya  manāpāmanāpesu
dhammesu ṭhitova kāyo hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ.
     {148.5}  Cakkhunā  rūpaṃ  disvā rajanīye na rajjati dosanīye 3-  na
dussati   mohanīye  na  muyhati  kopanīye  na  kuppati  madanīye  na  majjati
kilesanīye  na  kilissati  .  sotena  saddaṃ  sutvā ghānena gandhaṃ ghāyitvā
jivhāya  rasaṃ  sāyitvā  kāyena  phoṭṭhabbaṃ  phusitvā  manasā dhammaṃ viññāya
rajanīye  na  rajjati  dosanīye  3-  na dussati mohanīye na muyhati kopanīye
na   kuppati   madanīye   na   majjati  kilesanīye  na  kilissati  .  diṭṭhe
diṭṭhamatto   sute   sutamatto   mute  mutamatto  viññāte  viññātamatto
diṭṭhe  na  limpati  sute  na  limpati  mute  na  limpati viññāte na limpati
diṭṭhe   anupayo   4-   anissito   appaṭibaddho   vippamutto  visaṃyutto
vimariyādikatena           cetasā           viharati           sute
@Footnote: 1 Ma. manāyeva. 2 Ma. pana. 3 dussanīye. 4 Ma. anūpayo. evamuparipi.
Mute    viññāte    anupayo    anissito    appaṭibaddho    vippamutto
visaṃyutto    vimariyādikatena   cetasā   viharati   .   saṃvijjati   bhagavato
cakkhu    passati   bhagavā   cakkhunā   rūpaṃ   chandarāgo   bhagavato   natthi
suvimuttacitto   bhagavā   .   saṃvijjati   bhagavato   sotaṃ   suṇāti  bhagavā
sotena   saddaṃ   chandarāgo   bhagavato   natthi  suvimuttacitto  bhagavā .
Saṃvijjati   bhagavato   ghānaṃ   ghāyati   bhagavā   ghānena  gandhaṃ  chandarāgo
bhagavato   natthi   suvimuttacitto   bhagavā   .   saṃvijjati  bhagavato  jivhā
sāyati   bhagavā   jivhāya  rasaṃ  chandarāgo  bhagavato  natthi  suvimuttacitto
bhagavā    .    saṃvijjati    bhagavato   kāyo   phusati   bhagavā   kāyena
phoṭṭhabbaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā.
     {148.6}  Saṃvijjati  bhagavato  mano  vijānāti  bhagavā  manasā dhammaṃ
chandarāgo  bhagavato  natthi  suvimuttacitto  bhagavā . Cakkhu rūpārāmaṃ rūparataṃ
rūpasammuditaṃ   bhagavatā  1-  dantaṃ  guttaṃ  rakkhitaṃ  saṃvutaṃ  tassa  ca  saṃvarāya
dhammaṃ  deseti  .  sotaṃ  saddārāmaṃ  saddarataṃ  ghānaṃ  gandhārāmaṃ  gandharataṃ
jivhā   rasārāmā   rasaratā   rasasammuditā   [2]-   bhagavatā   dantā
guttā   rakkhitā   saṃvutā  tassa  ca  saṃvarāya  dhammaṃ  deseti  .  kāyo
phoṭṭhabbārāmo     mano     dhammārāmo    dhammarato    dhammasammudito
[3]-   Bhagavatā   danto   gutto   rakkhito  saṃvuto  tassa  ca  saṃvarāya
dhammaṃ deseti.
         Dantaṃ nayanti samitiṃ            dantaṃ rājābhirūhati
@Footnote: 1 Ma. bhagavato. evamuparipi. 2 Ma. sā. 3 Ma. so.
         Danto seṭṭho manussesu      yotivākyaṃ titikkhati.
         Varamassatarā dantā            ājāniyāva 1- sindhavā
         kuñjarāva 1- mahānāgā    attadanto tato varaṃ.
         Na hi etehi yānehi           gaccheyya agataṃ disaṃ
         yathāttanā sudantena         danto dantena gacchati.
         Vidhāsu na vikampanti            vippamuttā punabbhavā
         dantabhūmiṃ anuppattā         te loke vijitāvino.
                Yassindriyāni bhāvitāni
                ajjhattañca bahiddhā ca sabbaloke
                nibbijjhimaṃ parañca lokaṃ
                kālaṃ kaṅkhati bhāvito sudantoti  2-.
Evaṃ bhagavā bhāvitattoti maññāmi taṃ vedaguṃ bhāvitattaṃ.
     [149]   Kutonu   dukkhā   samupāgatāmeti   kutonūti   saṃsayapucchā
vimatipucchā    dveḷhakapucchā   anekaṃsapucchā   evaṃ   nukho   na   nukho
kiṃ   nukho   kathaṃ   nukhoti   kutonu   .   dukkhāti   jātidukkhaṃ  jarādukkhaṃ
byādhidukkhaṃ     maraṇadukkhaṃ    sokaparidevadukkhadomanassupāyāsadukkhaṃ    [3]-
nerayikaṃ    dukkhaṃ   tiracchānayonikaṃ   dukkhaṃ   pittivisayikaṃ   dukkhaṃ   mānusikaṃ
dukkhaṃ   gabbhokkantimūlakaṃ   dukkhaṃ   gabbheṭhitimūlakaṃ  dukkhaṃ  gabbhāvuṭṭhānamūlakaṃ
dukkhaṃ     jātassūpanibandhakaṃ     dukkhaṃ    jātassa    parādheyyakaṃ    dukkhaṃ
attūpakkamaṃ     dukkhaṃ     parūpakkamaṃ     dukkhaṃ    dukkhadukkhaṃ    saṃsāradukkhaṃ
@Footnote: 1 Ma. ca. 2 Ma. sa dantoti. 3 Ma. byasanaṃ dukkhaṃ.
Vipariṇāmadukkhaṃ  cakkhurogo  sotarogo  ghānarogo  jivhārogo  kāyarogo
sīsarogo   kaṇṇarogo   mukharogo   dantarogo   kāso  sāso  pināso
ḍaho  1-  jaro  kucchirogo  mucchā  pakkhandikā  sulā  2- visūcikā kuṭṭhaṃ
gaṇḍo    kilāso    soso   apamāro   daddu   kaṇḍu   kacchu   rakhasā
vitacchikā    lohitaṃ    pittaṃ    madhumeho    aṃsā    piḷakā   bhagandalā
pittasamuṭṭhānā   ābādhā   semhasamuṭṭhānā   ābādhā   vātasamuṭṭhānā
ābādhā  sannipātikā  ābādhā  utupariṇāmajā  ābādhā  visamaparihārajā
ābādhā    opakkamikā    ābādhā    kammavipākajā   ābādhā   sītaṃ
uṇhaṃ jighacchā pipāsā uccāro passāvo
     {149.1}    ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ    mātumaraṇaṃ   dukkhaṃ
pitumaraṇaṃ   dukkhaṃ   bhātumaraṇaṃ   dukkhaṃ   bhaginimaraṇaṃ   dukkhaṃ   puttamaraṇaṃ  dukkhaṃ
dhītumaraṇaṃ   dukkhaṃ   ñātibyasanaṃ   dukkhaṃ   bhogabyasanaṃ  dukkhaṃ  sīlabyasanaṃ  dukkhaṃ
diṭṭhibyasanaṃ   dukkhaṃ   .   yesaṃ   dhammānaṃ  ādito  samudāgamanaṃ  paññāyati
atthaṅgamato  nirodho  paññāyati  .  kammasannissito vipāko vipākasannissitaṃ
kammaṃ   nāmasannissitaṃ   rūpaṃ   rūpasannissitaṃ  nāmaṃ  jātiyā  anugataṃ  jarāya
anusaṭaṃ   byādhinā   abhibhūtaṃ   maraṇena  abbhāhataṃ  dukkhe  patiṭṭhitaṃ  atāṇaṃ
aleṇaṃ  asaraṇaṃ  asaraṇībhūtaṃ  ime  vuccanti  dukkhā  .  ime  dukkhā  kuto
samupāgatā   kuto   jātā   kuto   sañjātā   kuto   nibbattā  kuto
abhinibbattā   kuto   pātubhūtā   kinnidānā  kiṃsamudayā  kiṃpabhavāti  imesaṃ
dukkhānaṃ          mūlaṃ         pucchati         hetuṃ         pucchati
@Footnote: 1 Ma. ḍāho. 2 Ma. sūlā. evamuparipi.
Nidānaṃ    pucchati   sambhavaṃ   pucchati   pabhavaṃ   pucchati   samuṭṭhānaṃ   pucchati
āhāraṃ  pucchati  ārammaṇaṃ  pucchati  paccayaṃ  pucchati  samudayaṃ  pucchati  [1]-
yācati ajjhesati pasādetīti kutonu dukkhā samupāgatāme.
     [150]   Yekeci  lokasmiṃ  anekarūpāti  yekecīti  sabbena  sabbaṃ
sabbathā   sabbaṃ   asesaṃ  nissesaṃ  pariyādāyavacanametaṃ  2-  yekecīti .
Lokasminti   apāyaloke  manussaloke  devaloke  khandhaloke  dhātuloke
āyatanaloke    .   anekarūpāti   anekavidhā   nānappakārā   dukkhāti
yekeci lokasmiṃ anekarūpā. Tenāha so brāhmaṇo
                     pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā mettagū)
                     maññāmi taṃ vedaguṃ bhāvitattaṃ
                     kutonu dukkhā samupāgatāme
                     yekeci lokasmiṃ anekarūpāti
     [151] Dukkhassa ve maṃ pabhavaṃ apucchasi (mettagūti bhagavā)
                     tante pavakkhāmi yathā pajānaṃ
                     upadhinidānā pabhavanti dukkhā
                     yekeci lokasmiṃ anekarūpā.
     [152]  Dukkhassa  ve  maṃ  pabhavaṃ  apucchasīti  dukkhassāti jātidukkhassa
jarādukkhassa      byādhidukkhassa      maraṇadukkhassa      sokaparidevadukkha-
domanassupāyāsadukkhassāti   3-   .  dukkhassa  ve  maṃ  pabhavaṃ  apucchasīti
maṃ   4-   dukkhassa   mūlaṃ   pucchasi  hetuṃ  pucchasi  nidānaṃ  pucchasi  sambhavaṃ
@Footnote: 1 Ma. papucchati. 2 Ma. pariyādiyanavacanametaṃ. evamuparipi. 3 Ma. itisaddo
@natthi. 4 Ma. ayaṃ pāṭho natthi.
Pucchasi   pabhavaṃ   pucchasi   samuṭṭhānaṃ   pucchasi   āhāraṃ  pucchasi  ārammaṇaṃ
pucchasi     paccayaṃ    pucchasi    samudayaṃ    pucchasi    yācasi    ajjhesasi
pasādesīti   dukkhassa   ve  maṃ  pabhavaṃ  apucchasi  .  mettagūti  bhagavā  taṃ
brāhmaṇaṃ   nāmena   ālapati   .   bhagavāti   gāravādhivacanametaṃ  .pe.
Sacchikā paññatti yadidaṃ bhagavāti mettagūti bhagavā.
     [153]  Tante  pavakkhāmi  yathā  pajānanti  tante  1- pavakkhāmīti
taṃ   te   dukkhassa   mūlaṃ   pavakkhāmi  hetuṃ  pavakkhāmi  nidānaṃ  pavakkhāmi
sambhavaṃ    pavakkhāmi   pabhavaṃ   pavakkhāmi   samuṭṭhānaṃ   pavakkhāmi   āhāraṃ
pavakkhāmi   ārammaṇaṃ   pavakkhāmi   paccayaṃ   pavakkhāmi   samudayaṃ  pavakkhāmi
ācikkhissāmi    desissāmi    paññapessāmi   paṭṭhapessāmi   vivarissāmi
vibhajissāmi    uttānīkarissāmi   pakāsessāmīti   tante   pavakkhāmi  .
Yathā     pajānanti    yathā    pajānanto    ājānanto    vijānanto
paṭivijānanto  paṭivijjhanto  na  itihitihaṃ  2-  na  itikirāya  na paramparāya
na   piṭakasampadāya   na   takkahetu   na  nayahetu  na  ākāraparivitakkena
na    diṭṭhinijjhānakkhantiyā    sāmaṃ    sayamabhiññātaṃ   attapaccakkhaṃ   dhammaṃ
[3]- Kathayissāmīti [4]- yathā pajānaṃ.
     [154]   Upadhinidānā   pabhavanti   dukkhāti   upadhīti   dasa   upadhī
taṇhūpadhi    diṭṭhūpadhi    kilesūpadhi    kammūpadhi    duccaritūpadhi    āhārūpadhi
paṭighūpadhi   catasso   upādinnadhātuyo   upadhī  cha  ajjhattikāni  āyatanāni
upadhī   cha   viññāṇakāyā   upadhī   sabbaṃpi  dukkhaṃ  dukkhaṭṭhena  5-  upadhi
@Footnote: 1 Ma. tanti. 2 Ma. ītihītihaṃ. evamuparipi. 3 Ma. taṃ. 4 Ma. taṃ te pavakkhāmi.
@5 Ma. dukkhamanaṭṭhena.
Ime    vuccanti    dasa    upadhī   .   dukkhāti   jātidukkhaṃ   jarādukkhaṃ
byādhidukkhaṃ     maraṇadukkhaṃ    sokaparidevadukkhadomanassupāyāsadukkhaṃ    .pe.
Byādhinā    abhibhūtaṃ    maraṇena    abbhāhataṃ   dukkhe   patiṭṭhitaṃ   atāṇaṃ
aleṇaṃ   asaraṇaṃ   asaraṇībhūtaṃ   ime   vuccanti   dukkhā  .  ime  dukkhā
upadhinidānā     upadhihetukā     upadhipaccayā     upadhikāraṇā    honti
sambhavanti    pabhavanti    jāyanti   sañjāyanti   nibbattanti   pātubhavantīti
upadhinidānā pabhavanti dukkhā.
     [155]   Yekeci  lokasmiṃ  anekarūpāti  yekecīti  sabbena  sabbaṃ
sabbathā   sabbaṃ   asesaṃ   nissesaṃ   pariyādāyavacanametaṃ   yekecīti  .
Lokasminti   apāyaloke  manussaloke  devaloke  khandhaloke  dhātuloke
āyatanaloke    .   anekarūpāti   anekavidhā   nānappakārā   dukkhāti
yekeci lokasmiṃ anekarūpā. Tenāha bhagavā
                     dukkhassa ve maṃ pabhavaṃ apucchasi (mettagūti bhagavā)
                     tante pavakkhāmi yathā pajānaṃ
                     upadhinidānā pabhavanti dukkhā
                     yekeci lokasmiṃ anekarūpāti.
     [156] Yo ve avidvā upadhiṃ karoti
                     punappunaṃ dukkhamupeti mando
                     tasmā pajānaṃ upadhiṃ na kayirā
                     dukkhassa jātippabhavānupassī.
     [157]   Yo   ve  avidvā  upadhiṃ  karotīti  yoti  yo  yādiso
yathāyutto   yathāvihito   yathāpakāro   yaṃṭhānappatto   yaṃdhammasamannāgato
khattiyo   vā   brāhmaṇo   vā   vesso   vā  suddo  vā  gahaṭṭho
vā   pabbajito   vā  devo  vā  manusso  vā  .  avidvāti  avidvā
avijjāgato    añāṇī    avibhāvī    duppañño    .    upadhiṃ   karotīti
taṇhūpadhiṃ   karoti   diṭṭhūpadhiṃ   karoti   kilesūpadhiṃ  karoti  kammūpadhiṃ  karoti
duccaritūpadhiṃ    karoti   āhārūpadhiṃ   karoti   paṭighūpadhiṃ   karoti   catasso
upādinnadhātuyo   upadhī   karoti   cha   ajjhattikāni   āyatanāni   upadhī
karoti    cha    viññāṇakāye    upadhī    karoti    janeti    sañjaneti
nibbattetīti avidvā upadhiṃ karoti.
     [158]   Punappunaṃ   dukkhamupeti   mandoti   punappunaṃ   dukkhamupetīti
punappunaṃ    jātidukkhaṃ   jarādukkhaṃ   byādhidukkhaṃ   maraṇadukkhaṃ   sokaparideva-
dukkhadomanassupāyāsadukkhaṃ  eti  upeti  1-  upagacchati  gaṇhāti parāmasati
abhinivisatīti    punappunaṃ    dukkhamupeti    .    mandoti   mando   mūḷho
avidvā     avijjāgato    añāṇī    avibhāvī    duppaññoti    punappunaṃ
dukkhamupeti mando.
     [159]   Tasmā  pajānaṃ  upadhiṃ  na  kayirāti  tasmāti  tasmā  2-
taṃkāraṇā   taṃhetu   tappaccayā   taṃnidānā  etaṃ  ādīnavaṃ  sampassamāno
upadhīsūti   tasmā   .   pajānanti   pajānanto   ājānanto  vijānanto
paṭivijānanto   paṭivijjhanto   sabbe   saṅkhārā   aniccāti   pajānanto
@Footnote: 1 Ma. samupeti. 2 Ma. ayaṃ pāṭho natthi
Ājānanto     vijānanto     paṭivijānanto     paṭivijjhanto    sabbe
saṅkhārā    dukkhāti    sabbe    dhammā   anattāti   .pe.   yaṅkiñci
samudayadhammaṃ     sabbantaṃ     nirodhadhammanti     pajānanto    ājānanto
vijānanto   paṭivijānanto   paṭivijjhanto  .  upadhiṃ  na  kayirāti  taṇhūpadhiṃ
na   kareyya  diṭṭhūpadhiṃ  na  kareyya  kilesūpadhiṃ  na  kareyya  kammūpadhiṃ  1-
na   kareyya   duccaritūpadhiṃ  na  kareyya  āhārūpadhiṃ  na  kareyya  paṭighūpadhiṃ
na    kareyya    catasso   upādinnadhātuyo   upadhī   na   kareyya   cha
ajjhattikāni   āyatanāni   upadhī   na   kareyya  [2]-  na  janeyya  na
sañjaneyya na nibbatteyyāti tasmā pajānaṃ upadhiṃ na kayirā.
     [160]    Dukkhassāti   jātidukkhassa   jarādukkhassa   byādhidukkhassa
maraṇadukkhassa    sokaparidevadukkhadomanassupāyāsadukkhassa   pabhavānupassī   3-
mūlānupassī    hetānupassī    nidānānupassī   sambhavānupassī   pabhavānupassī
samuṭṭhānānupassī     āhārānupassī     ārammaṇānupassī    paccayānupassī
samudayānupassī    .    anupassanā    vuccati    paññā    yā    paññā
pajānanā    .pe.    amoho    dhammavicayo   sammādiṭṭhi   .   imāya
anupassanāya   paññāya   upeto   hoti  samupeto  upāgato  samupāgato
upapanno     samupapanno     samannāgato    so    vuccati    anupassīti
dukkhassa jātippabhavānupassī. Tenāha bhagavā
                     yo ve avidvā upadhiṃ karoti
                     punappunaṃ dukkhamupeti mando
@Footnote: 1 Ma. ime dve pāṭhā natthi. 2 Ma. cha viññāṇakāye upadhī na kareyya.
@3 Ma. pabhavānupassīti: dukkhassa.
                     Tasmā pajānaṃ upadhiṃ na kayirā
                     dukkhassa jātippabhavānupassīti.
     [161] Yantaṃ apucchimha akittayī no
                     aññaṃ taṃ pucchāma tadiṅgha brūhi
                     kathaṃ nu dhīrā vitaranti oghaṃ
                     jātijjaraṃ 1- sokapariddavañca
                     tamme munī sādhu viyākarohi
                     tathā hi te vidito esa dhammo.
     [162]   Yantaṃ   apucchimha   akittayī   noti   yaṃ   taṃ  apucchimha
ayācimha  ajjhesimha  pasādimha  .  akittayī  noti  no  2-  akitti 3-
taṃ   ācikkhi   taṃ   desesi  taṃ  paññapi  taṃ  paṭṭhapi  taṃ  vivari  taṃ  vibhaji
taṃ uttānīmakāsi taṃ pakāsi tanti yantaṃ apucchimha akittayī no.
     [163]   [4]-  Aññaṃ  taṃ  pucchāma  tadiṅgha  brūhi  kathaṃ  nu  dhīrā
vitaranti    oghaṃ    jātijjaraṃ    sokapariddavañcāti   kathaṃnūti   saṃsayapucchā
vimatipucchā   dveḷhakapucchā   anekaṃsapucchā   evaṃ   nukho   na  nu  kho
kiṃ   nu   kho  kathaṃnu  khoti  kathaṃnu  .  dhīrāti  dhīrā  paṇḍitā  paññavanto
buddhimanto    ñāṇino   vibhāvino   medhāvino   .   oghanti   kāmoghaṃ
bhavoghaṃ   diṭṭhoghaṃ  avijjoghaṃ  .  jātīti  yā  tesaṃ  tesaṃ  sattānaṃ  tamhi
tamhi   sattanikāye   jāti   sañjāti   okkanti   nibbatti   abhinibbatti
khandhānaṃ     pātubhāvo     āyatanānaṃ     paṭilābho     .     jarāti
@Footnote: 1 Ma. jātiṃ jaraṃ. 2 Ma. nosaddo natthi. 3 Ma. akittitaṃ pakittitaṃ desitaṃ.
@evamuparipi. 4 Ma. aññaṃ taṃ pucchāma tadiṅgha brūhīti aññaṃ taṃ pucchāma aññaṃ taṃ
@yācāma aññaṃ taṃ ajjhesāma aññaṃ taṃ pasādema uttari taṃ pucchāma. tadiṅgha brūhīti
@iṅgha brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi
@uttānīkarohi pakāsehīti.
Yā   tesaṃ   tesaṃ   sattānaṃ   tamhi  tamhi  sattanikāye  jarā  jiraṇatā
khaṇḍiccaṃ   pāliccaṃ  valittacatā  āyuno  saṃhāni  indriyānaṃ  paripāko .
Sokoti   ñātibyasanena   vā   phuṭṭhassa   bhogabyasanena   vā   phuṭṭhassa
rogabyasanena   vā   phuṭṭhassa   sīlabyasanena  vā  phuṭṭhassa  diṭṭhibyasanena
vā    phuṭṭhassa    aññataraññatarena    vā    byasanena    samannāgatassa
aññataraññatarena   vā   dukkhadhammena  phuṭṭhassa  soko  socanā  socitattaṃ
antosoko    antoparisoko    antoḍāho   antopariḍāho   cetaso
parijjhāyanā domanassaṃ sokasallaṃ.
     {163.1}   Paridevoti  ñātibyasanena  vā  phuṭṭhassa  bhogabyasanena
vā   phuṭṭhassa   rogabyasanena   vā  phuṭṭhassa  sīlabyasanena  vā  phuṭṭhassa
diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena    vā    byasanena
samannāgatassa     aññataraññatarena     vā     dukkhadhammena     phuṭṭhassa
ādevo  paridevo  ādevanā  paridevanā ādevitattaṃ paridevitattaṃ lāpo
palāpo  1-  vippalāpo  lālappo  lālappāyanā  lālappāyitattaṃ  2-.
Kathaṃ   nu   dhīrā  vitaranti  oghaṃ  jātijjaraṃ  sokapariddavañcāti  kathaṃ  dhīrā
oghañca    jātijjarañca    sokañca    pariddavañca    taranti    uttaranti
pataranti   samatikkamanti   vītivattantīti   kathaṃ   nu   dhīrā   vitaranti  oghaṃ
jātijjaraṃ sokapariddavañca.
     [164]   Tamme   munī   sādhu   viyākarohīti   tanti  yaṃ  pucchāmi
yaṃ   yācāmi   yaṃ   ajjhesāmi   yaṃ   pasādemi  .  munīti  monaṃ  vuccati
@Footnote: 1 Ma. vācā palāpo. 2 Ma. lālappitattaṃ.
Ñāṇaṃ    yā    paññā    pajānanā    .pe.    amoho    dhammavicayo
sammādiṭṭhi     .    bhagavā    tena    ñāṇena    samannāgato    muni
monappatto    .    tīṇi    moneyyāni    kāyamoneyyaṃ   vacīmoneyyaṃ
manomoneyyaṃ.
     {164.1}  Katamaṃ  kāyamoneyyaṃ  .  tividhānaṃ  kāyaduccaritānaṃ pahānaṃ
kāyamoneyyaṃ   tividhaṃ   kāyasucaritaṃ  kāyamoneyyaṃ  kāyārammaṇaṃ  1-  ñāṇaṃ
kāyamoneyyaṃ       kāyapariññā      kāyamoneyyaṃ      pariññāsahagato
maggo    kāyamoneyyaṃ    kāye   chandarāgassa   pahānaṃ   kāyamoneyyaṃ
kāyasaṅkhāranirodho      catutthajjhānasamāpatti      kāyamoneyyaṃ     idaṃ
kāyamoneyyaṃ.
     {164.2}  Katamaṃ  vacīmoneyyaṃ  .  catubbidhānaṃ  vacīduccaritānaṃ pahānaṃ
vacīmoneyyaṃ   catubbidhaṃ   vacīsucaritaṃ   vacīmoneyyaṃ  vācārammaṇaṃ  ñāṇaṃ  2-
vacīmoneyyaṃ    vācāpariññā    vacīmoneyyaṃ    pariññāsahagato    maggo
vacīmoneyyaṃ  vācāya  chandarāgassa  pahānaṃ  vacīmoneyyaṃ  vacīsaṅkhāranirodho
dutiyajjhānasamāpatti vacīmoneyyaṃ idaṃ vacīmoneyyaṃ.
     {164.3}  Katamaṃ  manomoneyyaṃ  .  tividhānaṃ  manoduccaritānaṃ  pahānaṃ
manomoneyyaṃ   tividhaṃ   manosucaritaṃ  manomoneyyaṃ  cittārammaṇaṃ  3-  ñāṇaṃ
manomoneyyaṃ       cittapariññā      manomoneyyaṃ      pariññāsahagato
maggo    manomoneyyaṃ    citte   chandarāgassa   pahānaṃ   manomoneyyaṃ
cittasaṅkhāranirodho    saññāvedayitanirodhasamāpatti    manomoneyyaṃ    idaṃ
@Footnote: 1 Ma. kāyārammaṇe. 2 Ma. vācārammaṇe. 3 Ma. cittārammaṇe.
Manomoneyyaṃ.
         Kāyamuniṃ vācāmuniṃ 1-           manomunimanāsavaṃ
         muniṃ moneyyasampannaṃ           āhu sabbappahāyinaṃ
         kāyamuniṃ vācāmuniṃ 1-           manomunimanāsavaṃ
         muniṃ moneyyasampannaṃ           āhu ninhātapāpakanti.
Imehi  moneyyehi  dhammehi  samannāgatā  cha  munayo  2-  āgāramunayo
anāgāramunayo   sekkhamunayo   asekkhamunayo  paccekamunayo  munimunayo .
Katame  āgāramunayo  .  ye  te  āgārikā  diṭṭhapadā  viññātasāsanā
ime    āgāramunayo    .   katame   anāgāramunayo   .   ye   te
pabbajitā    diṭṭhapadā    viññātasāsanā    ime    anāgāramunayo  .
Satta    sekkhā    sekkhamunayo    .    arahanto   asekkhamunayo  .
Paccekasambuddhā      paccekamunayo      .     tathāgatā     arahanto
sammāsambuddhā munimunayo.
         Na monena muni 3- hoti      mūḷharūpo aviddasu
         yo ca tulaṃva paggayha          varamādāya paṇḍito
         pāpāni parivajjeti            sa muni 3- tena so muni
         yo munāti ubho loke        muni tena pavuccati.
                Asatañca satañca ñatvā dhammaṃ
                ajjhattañca bahiddhā ca sabbaloke
                devamanussehi pūjito 4-
@Footnote: 1 Ma. vacīmuniṃ. 2 Ma. munino. evamuparipi. 3 Ma. munī. 4 Ma. pūjanīyo.
                Yo 1- so 2- saṅgajālamaticca so munīti.
     {164.4}  Sādhu  viyākarohīti  sādhu  ācikkhāhi  desehi  paññapehi
paṭṭhapehi  vivarāhi  vibhajāhi  uttānīkarohi  pakāsehīti  tamme  munī  sādhu
viyākarohi.
     [165]   Tathā   hi   te  vidito  esa  dhammoti  tathā  hi  te
vidito   ñāto   tulito   tīrito   vibhāvito   vibhūto   esa   dhammoti
tathā hi te vidito esa dhammo. Tenāha so brāhmaṇo
                     yantaṃ apucchimha akittayī no
                     aññaṃ taṃ pucchāma tadiṅgha brūhi
                     kathaṃ nu dhīrā vitaranti oghaṃ
                     jātijjaraṃ sokapariddavañca
                     tamme munī sādhu viyākarohi
                     tathā hi te vidito esa dhammoti.
     [166] Kittayissāmi te dhammaṃ (mettagūti bhagavā)
                     diṭṭhe dhamme anītihaṃ
                     yaṃ viditvā sato caraṃ
                     tare loke visattikaṃ.
     [167]   Kittayissāmi   te   dhammanti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   cattāro   satipaṭṭhāne   cattāro  sammappadhāne  cattāro
@Footnote: 1-2 Ma. ime dve pāṭhā natthi.
Iddhipāde    pañcindriyāni   pañca   balāni   satta   bojjhaṅge   ariyaṃ
aṭṭhaṅgikaṃ  maggaṃ  nibbānañca  nibbānagāminiñca  paṭipadaṃ  kittayissāmi  [1]-
desissāmi    paññapessāmi    paṭṭhapessāmi    vivarissāmi    vibhajissāmi
uttānīkarissāmi   pakāsissāmīti   kittayissāmi   te  dhammaṃ  .  mettagūti
bhagavā taṃ brāhmaṇaṃ nāmena ālapati.
     [168]   Diṭṭhe   dhamme   anītihanti   diṭṭhe   dhammeti   diṭṭhe
dhamme   ñāte  dhamme  tulite  dhamme  tīrite  dhamme  vibhāvite  dhamme
vibhūte   dhamme  sabbe  saṅkhārā  aniccāti  .pe.  yaṅkiñci  samudayadhammaṃ
sabbantaṃ    nirodhadhammanti    diṭṭhe    dhamme   ñāte   dhamme   tulite
dhamme   tīrite   dhamme   vibhāvite   dhamme   vibhūte  dhammeti  evampi
diṭṭhe   dhamme  kathayissāmi  .  athavā  dukkhe  diṭṭhe  dukkhaṃ  kathayissāmi
samudaye    diṭṭhe    samudayaṃ    kathayissāmi    magge    diṭṭhe    maggaṃ
kathayissāmi   nirodhe   diṭṭhe   nirodhaṃ   kathayissāmīti   evampi   diṭṭhe
dhamme   kathayissāmi   .   athavā   diṭṭhe   dhamme   sandiṭṭhikaṃ  akālikaṃ
ehipassikaṃ   opanayikaṃ  2-  paccattaṃ  veditabbaṃ  viññūhīti  evampi  diṭṭhe
dhamme   kathayissāmīti   diṭṭhe   dhamme   .   anītihanti   na   itihaṃ  na
itikirāya  na  paramparāya  na  piṭakasampadāya  na  takkahetu  na  nayahetu na
ākāraparivitakkena    na    diṭṭhinijjhānakkhantiyā    sāmaṃ    sayamabhiññātaṃ
attapaccakkhaṃ dhammaṃ kathayissāmīti diṭṭhe dhamme anītihaṃ.
     [169]   Yaṃ   viditvā  sato  caranti  yaṃ  viditaṃ  katvā  tulayitvā
@Footnote: 1 Ma. ācikkhissāmi. 2 Ma. opaneyyayikaṃ.
Tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  sabbe  saṅkhārā  aniccāti  .pe.
Yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   viditaṃ  katvā  tulayitvā
tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   .   satoti   catūhi  kāraṇehi
sato    kāye    kāyānupassanāsatipaṭṭhānaṃ   bhāvento   sato   .pe.
So    vuccati    sato    .   caranti   caranto   vicaranto   iriyanto
vattento pālento yapento yāpentoti yaṃ viditvā sato caraṃ.
     [170]  Tare  loke  visattikanti visattikā vuccati taṇhā yo rāgo
sārāgo   .pe.  abhijjhā  lobho  akusalamūlaṃ  .  visattikāti  kenatthena
visattikā   .   visatāti  visattikā  .  visālāti  visattikā  .  visaṭāti
visattikā   1-   .   visakkatīti   visattikā  .  visaṃharatīti  visattikā .
Visaṃvādikāti    visattikā    .    visamūlāti   visattikā   .   visaphalāti
visattikā  .  visaparibhogāti  visattikā  .  visālā  vā  pana  sā taṇhā
rūpe  sadde  gandhe  rase  phoṭṭhabbe  kule  gaṇe āvāse lābhe yase
pasaṃse   2-   sukhe  cīvare  piṇḍapāte  senāsane  gilānapaccayabhesajja-
parikkhāre   kāmadhātuyā   rūpadhātuyā   arūpadhātuyā  kāmabhave  rūpabhave
arūpabhave      saññābhave      asaññābhave      nevasaññānāsaññābhave
ekavokārabhave    catuvokārabhave   pañcavokārabhave   atīte   anāgate
paccuppanne    diṭṭhasutamutaviññātabbesu    dhammesu    visaṭā    vitthatāti
visattikā   .  loketi  apāyaloke  manussaloke  devaloke  khandhaloke
dhātuloke        āyatanaloke        .        tare       loke
@Footnote: 1 Ma. visamāti visattikā. 2 Ma. pasaṃsāya.
Visattikanti   yā  sā  loke  visattikā  1-  loke  taṃ  visattikaṃ  sato
tareyya   uttareyya   patareyya   samatikkameyya   vītivatteyyāti   tare
loke visattikaṃ. Tenāha bhagavā
                kittayissāmi te dhammaṃ (mettagūti bhagavā)
                diṭṭhe dhamme anītihaṃ
                yaṃ viditvā sato caraṃ
                tare loke visattikanti.
     [171]  Tañcāhaṃ abhinandāmi          mahesī 2- dhammamuttamaṃ
               yaṃ viditvā sato caraṃ              tare loke visattikaṃ.
     [172]   Tañcāhaṃ   abhinandāmīti   tanti  tuyhaṃ  vacanaṃ  byapathaṃ  3-
desanaṃ  [4]-  anusandhiṃ  5-  .  abhinandāmīti  nandāmi abhinandāmi modāmi
anumodāmi     icchāmi    sādiyāmi    yācāmi    patthayāmi    pihayāmi
abhijappāmīti tañcāhaṃ abhinandāmi.
     [173]  Mahesī  dhammamuttamanti  mahesīti  kenatthena  mahesī  6-.
Bhagavā  mahantaṃ  sīlakkhandhaṃ  esi  gavesi  7-  pariyesīti  mahesī . Mahantaṃ
samādhikkhandhaṃ      mahantaṃ      paññākkhandhaṃ      mahantaṃ     vimuttikkhandhaṃ
mahantaṃ   vimuttiñāṇadassanakkhandhaṃ   esi   gavesi   pariyesīti   mahesī  .
Mahato   vā   tamokāyassa  padālanaṃ  esi  gavesi  pariyesīti  mahesī .
Mahato   vippallāsassa   pabhedanaṃ   esi   gavesi   pariyesīti  mahesī .
Mahato   taṇhāsallassa  abbūhanaṃ  8-  esi  gavesi  pariyesīti  mahesī .
@Footnote: 1 Ma. loke vesā visattikā. 2 Ma. mahesi. evamuparipi. 3 Ma. byappathaṃ.
@4 Ma. anusāsanaṃ. 5 Ma. anusiṭṭhaṃ. 6 Ma. kiṃ mahesi. 7 Ma. esī gavesī.
@evamuparipi. 8 Ma. abbahanaṃ.
Mahato   diṭṭhisaṅghātassa   vinibbedhanaṃ  esi  gavesi  pariyesīti  mahesī .
Mahato   mānaddhajassa   pātanaṃ   esi   gavesi   pariyesīti   mahesī  .
Mahato   abhisaṅkhārassa   vūpasamaṃ   esi   gavesi   pariyesīti   mahesī .
Mahato   oghassa   nittharaṇaṃ   esi  gavesi  pariyesīti  mahesī  .  mahato
bhārassa  nikkhipanaṃ  esi  gavesi  pariyesīti  mahesī . Mahato saṃsāravaṭṭassa
ucchedaṃ   1-   esi   gavesi  pariyesīti  mahesī  .  mahato  santāpassa
nibbāpanaṃ   esi   gavesi   pariyesīti   mahesī   .   mahato  pariḷāhassa
paṭippassaddhiṃ    2-    esi   gavesi   pariyesīti   mahesī   .   mahato
dhammaddhajassa ussāpanaṃ esi gavesi pariyesīti mahesī.
     {173.1}   Mahante  satipaṭṭhāne  mahante  sammappadhāne  mahante
iddhipāde    mahantāni    indriyāni    mahantāni    balāni    mahante
bojjhaṅge   mahantaṃ   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   mahantaṃ   paramatthaṃ  amataṃ
nibbānaṃ   esi  gavesi  pariyesīti  mahesī  .  mahesakkhehi  vā  sattehi
esito  gavesito  pariyesito  kahaṃ  buddho  kahaṃ  bhagavā  kahaṃ  devadevo
kahaṃ    narāsabhoti    mahesī    .   dhammamuttamanti   dhammamuttamaṃ   vuccati
amataṃ    nibbānaṃ    yo    so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānaṃ   .   uttamanti  aggaṃ  seṭṭhaṃ
viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammanti mahesī dhammamuttamaṃ.
     [174]   Yaṃ  3-  viditvā  sato  caranti  viditaṃ  katvā  tulayitvā
tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  sabbe  saṅkhārā  aniccāti  .pe.
@Footnote: 1 Ma. upacchedaṃ. 2 Ma. paṭippassaddhaṃ. 3 Ma. ayaṃ pāṭho natthi.
Yaṅkiñci     samudayadhammaṃ     sabbantaṃ    nirodhadhammanti    viditaṃ    katvā
tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   .   satoti  catūhi
kāraṇehi   sato   kāye   kāyānupassanāsatipaṭṭhānaṃ   bhāvento   sato
.pe.   so   vuccati   sato   .  caranti  caranto  vicaranto  iriyanto
vattento pālento yapento yāpentoti yaṃ viditvā sato caraṃ.
     [175]   Tare   loke   visattikanti   visattikā   vuccati  taṇhā
yo  rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  visattikāti
kenatthena    visattikā    .pe.    visaṭā   vitthatāti   visattikā  .
Loketi    apāyaloke    .pe.    āyatanaloke   .   tare   loke
visattikanti  yā  sā  loke  visattikā  1-  loke  taṃ 2- visattikaṃ sato
tareyya   uttareyya   patareyya   samatikkameyya   vītivatteyyāti   tare
loke visattikaṃ. Tenāha so brāhmaṇo
                     tañcāhaṃ abhinandāmi    mahesī dhammamuttamaṃ
                     yaṃ viditvā sato caraṃ        tare loke visattikanti.
     [176] Yaṅkiñci sampajānāsi (mettagūti bhagavā)
                     uddhaṃ adho tiriyañcāpi majjhe
                     etesu nandiñca nivesanañca
                     panujja viññāṇaṃ bhave na tiṭṭhe.
     [177]   Yaṅkiñci   sampajānāsīti   yaṅkiñci  pajānāsi  ājānāsi
vijānāsi    paṭivijānāsi    paṭivijjhasīti    yaṅkiñci    sampajānāsi   .
@Footnote: 1 Ma. loke vesā visattikā. evamuparipi. 2 Ma. etaṃ.
Mettagūti    bhagavā   taṃ   brāhmaṇaṃ   nāmena   ālapati   .   bhagavāti
gāravādhivacanametaṃ     .pe.    sacchikā    paññatti    yadidaṃ    bhagavāti
mettagūti bhagavā.
     [178]   Uddhaṃ   adho  tiriyañcāpi  majjheti  uddhanti  vuccati  1-
anāgataṃ   .   adhoti   atītaṃ   .   tiriyañcāpi  majjheti  paccuppannaṃ .
Uddhanti   vuccati  1-  devaloko  .  adhoti  nirayaloko  .  tiriyañcāpi
majjheti  manussaloko  .  [2]-  uddhanti  kusalā dhammā. Adhoti akusalā
dhammā   .   tiriyañcāpi   majjheti   abyākatā   dhammā   .   uddhanti
arūpadhātu   .   adhoti   kāmadhātu  .  tiriyañcāpi  majjheti  rūpadhātu .
Uddhanti   sukhā   vedanā   .   adhoti  dukkhā  vedanā  .  tiriyañcāpi
majjheti   adukkhamasukhā   vedanā   .   uddhanti   uddhaṃ   pādatalā  .
Adhoti    adho    kesamatthakā   .   tiriyañcāpi   majjheti   vemajjheti
uddhaṃ adho tiriyañcāpi majjhe.
     [179]   Etesu   nandiñca   nivesanañca   panujja  viññāṇaṃ  bhave
na   tiṭṭheti   etesūti   ācikkhitesu  desitesu  paññapitesu  paṭṭhapitesu
vivaritesu    vibhajitesu   uttānīkatesu   pakāsitesu   .   nandi   vuccati
taṇhā   yo   rāgo   sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ .
Nivesananti   dve   nivesanā   taṇhānivesanā  ca  diṭṭhinivesanā  ca .
Katamā   taṇhānivesanā   .   yāvatā   taṇhāsaṅkhātena   .pe.   ayaṃ
taṇhānivesanā   .   katamā  diṭṭhinivesanā  .  vīsativatthukā  sakkāyadiṭṭhi
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. athavā.
.pe.   Ayaṃ   diṭṭhinivesanā  .  panujja  viññāṇanti  puññābhisaṅkhārasahagataṃ
viññāṇaṃ apuññābhisaṅkhārasahagataṃ viññāṇaṃ
āneñjābhisaṅkhārasahagataṃ   viññāṇaṃ   .   etesu   nandiñca   nivesanañca
abhisaṅkhārasahagatañca   viññāṇaṃ   nujja   panujja   nuda   panuda   jaha  pajaha
vinodehi     byantīkarohi     anabhāvaṅgamehīti     etesu     nandiñca
nivesanañca   panujja  viññāṇaṃ  .  bhave  na  tiṭṭheti  bhavāti  dve  bhavā
kammabhavo ca paṭisandhiko ca punabbhavo.
     {179.1}  Katamo  kammabhavo  .  puññābhisaṅkhāro apuññābhisaṅkhāro
āneñjābhisaṅkhāro  ayaṃ  kammabhavo  .  katamo  paṭisandhiko  punabbhavo .
Paṭisandhikā  rūpā  1-  vedanā  saññā  saṅkhārā  viññāṇaṃ ayaṃ paṭisandhiko
punabbhavo  .  bhave  na  tiṭṭheti  nandiñca  nivesanañca  abhisaṅkhārasahagatañca
viññāṇaṃ    kammabhavañca   paṭisandhikañca   punabbhavaṃ   pajahanto   vinodento
byantīkaronto   anabhāvaṅgamento   kammabhave   na  tiṭṭheyya  paṭisandhike
punabbhave   na   tiṭṭheyya   na   santiṭṭheyyāti   panujja  viññāṇaṃ  bhave
na tiṭṭhe. Tenāha bhagavā
                     yaṅkiñci sampajānāsi (mettagūti bhagavā)
                     uddhaṃ adho tiriyañcāpi majjhe
                     etesu nandiñca nivesanañca
                     panujja viññāṇaṃ bhave na tiṭṭheti.
     [180] Evaṃvihārī sato appamatto
@Footnote: 1 Ma. rupaṃ.
                     Bhikkhu caraṃ hitvā mamāyitāni
                     jātijjaraṃ sokapariddavañca
                     idheva vidvā pajaheyya dukkhaṃ.
     [181]   Evaṃvihārī   sato   appamattoti   evaṃvihārīti  nandiñca
nivesanañca    abhisaṅkhārasahagatañca    viññāṇaṃ    kammabhavañca   paṭisandhikañca
punabbhavaṃ    pajahanto   vinodento   byantīkaronto   anabhāvaṅgamentoti
evaṃvihārī  .  satoti  catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ
bhāvento  .pe.  so vuccati sato. Appamattoti sakkaccakārī sātaccakārī
aṭṭhitakārī    anolīnavuttī   anikkhittacchando   anikkhittadhuro   appamatto
kusalesu  dhammesu  kadāhaṃ  1-  aparipūraṃ  vā  sīlakkhandhaṃ  paripūreyyaṃ paripūraṃ
vā   sīlakkhandhaṃ   tattha   paññāya   anuggaṇheyyanti   yo  tattha  chando
ca   vāyāmo   ca  ussāho  ca  ussoḷhī  ca  appaṭivānī  ca  sati  ca
sampajaññañca    ātappaṃ    padhānaṃ    adhiṭṭhānaṃ    anuyogo   appamādo
kusalesu   dhammesu   kadāhaṃ   aparipūraṃ   vā   samādhikkhandhaṃ   vimuttikkhandhaṃ
vimuttiñāṇadassanakkhandhaṃ   paripūreyyaṃ   paripūraṃ   vā   vimuttiñāṇadassanakkhandhaṃ
tattha   paññāya   anuggaṇheyyanti   yo   tattha   chando   ca  vāyāmo
ca   ussāho   ca   ussoḷhī  ca  appaṭivānī  ca  sati  ca  sampajaññañca
ātappaṃ   padhānaṃ   adhiṭṭhānaṃ   anuyogo   appamādo   kusalesu  dhammesu
kadāhaṃ   apariññātaṃ   vā   dukkhaṃ   parijāneyyaṃ  appahīne  vā  kilese
@Footnote: 1 Ma. kathāhaṃ. evamuparipi.
Jaheyyaṃ    abhāvitaṃ   vā   maggaṃ   bhāveyyaṃ   asacchikataṃ   vā   nirodhaṃ
sacchikareyyanti   yo   tattha   chando   ca   vāyāmo  ca  ussāho  ca
ussoḷhī   ca   appaṭivānī   ca   sati  ca  sampajaññañca  ātappaṃ  padhānaṃ
adhiṭṭhānaṃ    anuyogo    appamādo    kusalesu   dhammesūti   evaṃvihārī
sato appamatto.
     [182]  Bhikkhu  caraṃ  hitvā  mamāyitānīti bhikkhūti kalyāṇaputhujjano 1-
vā  bhikkhu  sekkho  vā  bhikkhu  .  caranti  caranto  vicaranto  iriyanto
vattento   pālento   yapento   yāpento   .   mamattāti   dve
mamattā   taṇhāmamattaṃ   ca   diṭṭhimamattaṃ   ca   .pe.  idaṃ  taṇhāmamattaṃ
.pe.    idaṃ    diṭṭhimamattaṃ    .    taṇhāmamattaṃ   pahāya   diṭṭhimamattaṃ
paṭinissajjitvā    mamatte    hitvā    pariccajitvā   2-   vinodetvā
byantīkatvā anabhāvaṅgametvāti bhikkhu caraṃ hitvā mamāyitāni.
     [183]   Jātijjaraṃ   sokapariddavañca   idheva   vidvā   pajaheyya
dukkhanti   jātīti   yā   tesaṃ  tesaṃ  sattānaṃ  tamhi  tamhi  sattanikāye
jāti   sañjāti   okkanti   nibbatti   abhinibbatti   khandhānaṃ  pātubhāvo
āyatanānaṃ  paṭilābho  .  jarāti  yā  tesaṃ  tesaṃ  sattānaṃ  tamhi  tamhi
sattanikāye   jarā   jiraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni   indriyānaṃ   paripāko  .  sokoti  ñātibyasanena  vā  phuṭṭhassa
bhogabyasanena   vā   phuṭṭhassa   rogabyasanena  vā  phuṭṭhassa  sīlabyasanena
vā    phuṭṭhassa   diṭṭhibyasanena   vā   phuṭṭhassa   aññataraññatarena   vā
@Footnote: 1 Ma. puthujjanakalyāṇako. 2 Ma. jahitvā cajitvā pajahitvā.
Byasanena   samannāgatassa   aññataraññatarena   vā   dukkhadhammena  phuṭṭhassa
soko   socanā   socitattaṃ   antosoko   antoparisoko  antoḍāho
antopariḍāho  cetaso  parijjhāyanā  domanassaṃ  sokasallaṃ  .  paridevoti
ñātibyasanena   vā   phuṭṭhassa  bhogabyasanena  vā  phuṭṭhassa  rogabyasanena
vā   phuṭṭhassa   sīlabyasanena   vā  phuṭṭhassa  diṭṭhibyasanena  vā  phuṭṭhassa
aññataraññatarena    vā    byasanena    samannāgatassa    aññataraññatarena
vā   dukkhadhammena   phuṭṭhassa  ādevo  paridevo  ādevanā  paridevanā
ādevitattaṃ    paridevitattaṃ    lāpo   palāpo   vippalāpo   lālappo
lālappāyanā   lālappāyitattaṃ   .   idhāti   imissā   diṭṭhiyā  .pe.
Imasmiṃ   manussaloke  .  vidvāti  vidvā  1-  vijjāgato  ñāṇī  vibhāvī
medhāvī  .  dukkhanti jātidukkhaṃ .pe. Sokaparidevadukkhadomanassupāyāsadukkhaṃ.
Jātijjaraṃ   sokapariddavañca   idheva   vidvā   pajaheyya  dukkhanti  vidvā
vijjāgato   ñāṇī   vibhāvī   medhāvī  idheva  jātijarañca  sokaparidevañca
pajaheyya    vinodeyya    byantīkareyya   anabhāvaṅgameyyāti   jātijjaraṃ
sokapariddavañca idheva vidvā pajaheyya dukkhaṃ. Tenāha bhagavā
                     evaṃvihārī sato appamatto
                     bhikkhu caraṃ hitvā mamāyitāni
                     jātijjaraṃ sokapariddavañca
                     idheva vidvā pajaheyya dukkhanti.
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
     [184] Etābhinandāmi vaco mahesino
                     sukittitaṃ gotama nūpadhīkaṃ
                     addhā hi bhagavā pahāsi dukkhaṃ
                     tathā hi te vidito esa dhammo.
     [185]   Etābhinandāmi   vaco  mahesinoti  etanti  tuyhaṃ  vacanaṃ
byapathaṃ   desanaṃ   anusandhiṃ   .   abhinandāmīti   1-  nandāmi  abhinandāmi
modāmi   anumodāmi   icchāmi   sādiyāmi   yācāmi  patthayāmi  pihayāmi
abhijappāmi   .  mahesinoti  2-  bhagavā  mahantaṃ  sīlakkhandhaṃ  esi  gavesi
pariyesīti   mahesī   .pe.   kahaṃ   narāsabhoti   mahesīti  etābhinandāmi
vaco mahesino.
     [186]    Sukittitaṃ    gotama    nūpadhīkanti   sukittitanti   sukittitaṃ
suācikkhitaṃ     sudesitaṃ    supaññapitaṃ    supaṭṭhapitaṃ    suvivaritaṃ    suvibhajitaṃ
suuttānīkataṃ    supakāsitanti    sukittitaṃ   .   gotama   nūpadhīkanti   upadhi
vuccanti   kilesā   ca   khandhā   ca   abhisaṅkhārā   ca  .  upadhipahānaṃ
upadhivūpasamaṃ     upadhipaṭinissaggaṃ    upadhipaṭippassaddhiṃ    amataṃ    nibbānanti
sukittitaṃ gotama nūpadhīkaṃ.
     [187]   Addhā  hi  bhagavā  pahāsi  dukkhanti  addhāti  ekaṃsavacanaṃ
nissaṃsayavacanaṃ       nikkaṅkhāvacanaṃ      advejjhavacanaṃ      adveḷhakavacanaṃ
niyyānavacanaṃ    3-    apaṇṇakavacanaṃ    avatthānavacanametaṃ    addhāti  .
Bhagavāti   gāravādhivacanametaṃ  .pe.  sacchikā  paññatti  yadidaṃ  bhagavāti .
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. kiṃ mahesi bhagavā. evamuparipi. 3 Ma. nirodhavacanaṃ.
Pahāsi     dukkhanti    jātidukkhaṃ    jarādukkhaṃ    byādhidukkhaṃ    maraṇadukkhaṃ
sokaparidevadukkhadomanassupāyāsadukkhaṃ      pahāsi      pajahi     vinodesi
byantīkarosi anabhāvaṅgamesīti addhā hi bhagavā pahāsi dukkhaṃ.
     [188]  Tathā  hi  te  vidito  esa  dhammoti  tathā hi te vidito
ñāto   1-  tulito  tīrito  vibhāvito  vibhūto  esa  dhammoti  tathā  hi
te vidito esa dhammo. Tenāha so brāhmaṇo
                     etābhinandāmi vaco mahesino
                     sukittitaṃ gotama nūpadhīkaṃ
                     addhā hi bhagavā pahāsi dukkhaṃ
                     tathā hi te vidito esa dhammoti.
     [189] Te cāpi nūna pajaheyyu 2- dukkhaṃ
                     ye tvaṃ munī aṭṭhitaṃ ovadeyya
                     tantaṃ namassāmi samecca nāgaṃ
                     appeva maṃ bhagavā aṭṭhitaṃ ovadeyya.
     [190]  Te  cāpi  nūna  pajaheyyu  dukkhanti  te  cāpīti  khattiyā
ca   brāhmaṇā   ca   vessā   ca   suddā  ca  gahaṭṭhā  ca  pabbajitā
ca   devā  ca  manussā  ca  pajaheyyuṃ  .  dukkhanti  jātidukkhaṃ  jarādukkhaṃ
byādhidukkhaṃ    maraṇadukkhaṃ    sokaparidevadukkhadomanassupāyāsadukkhaṃ   pajaheyyuṃ
vinodeyyuṃ    byantīkareyyuṃ    anabhāvaṅgameyyunti    te    cāpi   nūna
pajaheyyu dukkhaṃ.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. nanū nappajaheyyu.
     [191]   Ye   tvaṃ   munī   aṭṭhitaṃ  ovadeyyāti  yeti  khattiye
ca   brāhmaṇe   ca  vesse  ca  sudde  ca  gahaṭṭhe  ca  pabbajite  ca
deve   ca   manusse   ca   .  tvanti  bhagavantaṃ  bhaṇati  .  munīti  monaṃ
vuccati    ñāṇaṃ    .pe.    saṅgajālamaticca    so   muni   .   aṭṭhitaṃ
ovadeyyāti    sakkaccaṃ    ovadeyya    abhiṇhaṃ   ovadeyya   punappunaṃ
ovadeyya anusāseyyāti ye tvaṃ munī aṭṭhitaṃ ovadeyya.
     [192]   Tantaṃ   namassāmi   samecca   nāganti   tanti   bhagavantaṃ
bhaṇati   .   namassāmīti  kāyena  vā  namassāmi  cittena  vā  namassāmi
anvatthapaṭipattiyā     vā     namassāmi    dhammānudhammapaṭipattiyā    vā
namassāmi  sakkaromi  garukaromi  1-  mānemi  pūjemi. Sameccāti samecca
abhisamecca   samāgantvā   abhisamāgantvā   sammukhā   taṃ   namassāmi .
Nāganti  nāgo  [2]-  .  bhagavā  āguṃ  na karotīti nāgo. Na gacchatīti
nāgo. Na āgacchatīti nāgo.
     {192.1}  Kathaṃ bhagavā āguṃ na karotīti nāgo. Āgū vuccanti pāpakā
akusalā    dhammā    saṅkilesikā   ponobbhavikā   sadarā   dukkhavipākā
āyatiṃjātijarāmaraṇīyā.
                Āguṃ na karoti kiñci loke
                sabbasaṃyoge visajja bandhanāni
                sabbattha na sajjatī vimutto
                nāgo tādi pavuccate tathattāti.
@Footnote: 1 Ma. garuṃ karomi. evamīdisesu padesu. 2 Ma. ca bhagavā.
Evaṃ bhagavā āguṃ na karotīti nāgo.
     {192.2}  Kathaṃ  bhagavā na gacchatīti nāgo. Bhagavā na chandāgatiṃ gacchati
na   dosāgatiṃ   gacchati   na   mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati  na
rāgavasena   gacchati   na   dosavasena  gacchati  na  mohavasena  gacchati  na
diṭṭhivasena   gacchati  na  mānavasena  gacchati  na  uddhaccavasena  gacchati  na
vicikicchāvasena   gacchati   na   anusayavasena  gacchati  na  vaggehi  dhammehi
yāyati niyyati vuyhati saṃhariyati 1- evaṃ bhagavā na gacchatīti nāgo.
     {192.3}  Kathaṃ  bhagavā  na āgacchatīti nāgo. Sotāpattimaggena ye
kilesā   pahīnā  te  kilese  na  puneti  na  pacceti  na  paccāgacchati
sakadāgāmimaggena   anāgāmimaggena   ye  kilesā  pahīnā  te  kilese
na   puneti   na  pacceti  na  paccāgacchati  arahattamaggena  ye  kilesā
pahīnā   te   kilese   na  puneti  na  pacceti  na  paccāgacchati  evaṃ
bhagavā na āgacchatīti nāgoti tantaṃ namassāmi samecca nāgaṃ.
     [193]   Appeva   maṃ  bhagavā  aṭṭhitaṃ  ovadeyyāti  appeva  maṃ
bhagavā   aṭṭhitaṃ   ovadeyya   sakkaccaṃ   ovadeyya   abhiṇhaṃ  ovadeyya
punappunaṃ    ovadeyya   anusāseyyāti   appeva   maṃ   bhagavā   aṭṭhitaṃ
ovadeyya. Tenāha so brāhmaṇo
                    te cāpi nūna pajaheyyu dukkhaṃ
                    ye tvaṃ munī aṭṭhitaṃ ovadeyya
                    tantaṃ namassāmi samecca nāgaṃ
@Footnote: 1 Ma. saṃharīyati.
                    Appeva maṃ bhagavā aṭṭhitaṃ ovadeyyāti.
     [194] Yaṃ brāhmaṇaṃ vedaguṃ abhijaññā
                     akiñcanaṃ kāmabhave asattaṃ
                     addhā hi so oghamimaṃ atāri
                     tiṇṇo ca pāraṃ akhilo akaṅkho.
     [195]    Yaṃ    brāhmaṇaṃ    vedaguṃ   abhijaññāti   brāhmaṇanti
sattannaṃ   dhammānaṃ   bāhitattā   brāhmaṇo   .   sakkāyadiṭṭhi  bāhitā
hoti     vicikicchā    bāhitā    hoti    sīlabbataparāmāso    bāhito
hoti   rāgo   bāhito   hoti  doso  bāhito  hoti  moho  bāhito
hoti  māno  bāhito  hoti. Bāhitassa 1- honti pāpakā akusalā dhammā
saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
                Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
                bhagavā vimalo sādhusamāhito ṭhitatto
                saṃsāramaticca kevalī so
                anissito 2- tādi pavuccate brahmā 3-.
     {195.1}   Vedagunti  vedo  vuccati  catūsu  maggesu  ñāṇaṃ  .pe.
Sabbavedamaticca  4-  vedagū  soti  .  abhijaññāti abhijāneyya ājāneyya
vijāneyya    paṭivijāneyya    paṭivijjheyyāti    yaṃ   brāhmaṇaṃ   vedaguṃ
abhijaññā.
@Footnote: 1 Ma. bāhitā tassa. 2 Ma. asitto. 3 Ma. sabrahmā. 4 Ma. sabbaṃ vedamaticca.
     [196]      Akiñcanaṃ     kāmabhave     asattanti     akiñcananti
rāgakiñcanaṃ     dosakiñcanaṃ     mohakiñcanaṃ     mānakiñcanaṃ     diṭṭhikiñcanaṃ
kilesakiñcanaṃ   duccaritakiñcanaṃ   .   yassete  kiñcanā  pahīnā  samucchinnā
vūpasantā     paṭippassaddhā     abhabbuppattikā     ñāṇagginā    daḍḍhā
so  vuccati  akiñcano  .  kāmāti  uddānato  dve  kāmā  vatthukāmā
ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā .pe. Ime vuccanti
kilesakāmā  .  bhavāti  dve  bhavā  kammabhavo  ca paṭisandhiko ca punabbhavo
.pe.  ayaṃ  kammabhavo  .pe.  ayaṃ  paṭisandhiko punabbhavo. Akiñcanaṃ [1]-
kāmabhave    asattanti   akiñcanaṃ   kāmabhave   asattaṃ   alaggaṃ   alaggitaṃ
apalibuddhanti [2]- akiñcanaṃ kāmabhave asattaṃ.
     [197]   Addhā   hi  so  oghamimaṃ  atārīti  addhāti  ekaṃsavacanaṃ
.pe.   avatthānavacanametaṃ   3-   addhāti  .  oghanti  kāmoghaṃ  bhavoghaṃ
diṭṭhoghaṃ   avijjoghaṃ   .   atārīti   atāri   uttari   patari   samatikkami
vītivattīti addhā hi so oghamimaṃ atāri.
     [198]   Tiṇṇo   ca   pāraṃ  akhilo  akaṅkhoti  tiṇṇoti  kāmoghaṃ
tiṇṇo   bhavoghaṃ   tiṇṇo   diṭṭhoghaṃ   tiṇṇo  avijjoghaṃ  tiṇṇo  uttiṇṇo
nittiṇṇo   4-   atikkanto   vītivatto   so   vuṭṭhavāso   ciṇṇacaraṇo
gataddho    gatadiso    gatakoṭiko   pālitabrahmacariyo   uttamadiṭṭhippatto
bhāvitamaggo pahīnakileso paṭividdhākuppo
@Footnote: 1 Ma. puggalaṃ. 2 Ma. nikkhantaṃ nissaṭaṃ vimuttaṃ visaññutaṃ vimariyādikatena cetasā
@viharantanti. 3 Ma. avatthāpanavacanametaṃ. evamuparipi. 4 Ma. nitthiṇṇo.
Sacchikatanirodho   .   dukkhaṃ   tassa   pariññātaṃ   samudayo  pahīno  maggo
bhāvito    nirodho    sacchikato    abhiññeyyaṃ    abhiññātaṃ   pariññeyyaṃ
pariññātaṃ     pahātabbaṃ    pahīnaṃ    bhāvetabbaṃ    bhāvitaṃ    sacchikātabbaṃ
sacchikataṃ    .    so    ukkhittapaligho    saṅkiṇṇaparikkho   abbūḷhesiko
niraggaḷo   ariyo   pannaddhajo   pannabhāro   visaṃyutto  pañcaṅgavippahīno
chaḷaṅgasamannāgato    ekārakkho    caturāpasseno    panuṇṇapaccekasacco
samavayasaṭṭhesano    anāvilasaṅkappo   passaddhakāyasaṅkhāro   suvimuttacitto
suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattippatto.
     {198.1}  So  neva  ācināti  na apacināti apacinitvā ṭhito neva
pajahati  na  upādiyati  pajahitvā  ṭhito neva visineti na ussineti visinetvā
ṭhito  neva  vidhūpeti na sandhūpeti dhūpetvā 1- ṭhito asekkhena sīlakkhandhena
samannāgatattā  ṭhito  asekkhena  samādhikkhandhena asekkhena paññākkhandhena
asekkhena     vimuttikkhandhena     asekkhena    vimuttiñāṇadassanakkhandhena
samannāgatattā   ṭhito   sabbaṃ   paṭipādayitvā   2-   ṭhito   evaṃ  3-
samatikkamitvā    ṭhito   kilesaggiṃ   pariyādayitvā   ṭhito   aparigamanatāya
ṭhito   kaṭaṃ   4-   samādāya  ṭhito  vimuttipaṭisevanatāya  ṭhito  mettāya
pārisuddhiyā   ṭhito   karuṇāya   muditāya   upekkhāya  pārisuddhiyā  ṭhito
accantapārisuddhiyā    ṭhito    akammaññatāya   ṭhito   vimuttattā   ṭhito
santacittatāya    ṭhito    khandhapariyante    ṭhito    dhātupariyante   ṭhito
āyatanapariyante ṭhito
@Footnote: 1 Ma. vidhūpetvā. 2 Ma. saccaṃ sampaṭipādayitvā. 3 Ma. ejaṃ. 4 Ma. kathaṃ.
Gatipariyante    ṭhito   upapattipariyante   ṭhito   paṭisandhipariyante   ṭhito
bhavapariyante    ṭhito    saṃsārapariyante    ṭhito    vaṭṭapariyante   ṭhito
antimabhave ṭhito antimasamussaye ṭhito antimadehadharo arahā.
           Tassāyaṃ pacchimako bhavo        carimoyaṃ samussayo
           jātijarāmaraṇasaṃsāro 1-      natthi tassa punabbhavoti.
     {198.2}  Tiṇṇo  ca  pāranti  pāraṃ  vuccati  amataṃ nibbānaṃ yo so
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
nibbānaṃ    .   so   pāragato   pārappatto   antagato   antappatto
koṭigato    koṭippatto    pariyantagato    pariyantappatto   vosānagato
vosānappatto     tāṇagato    tāṇappatto    leṇagato    leṇappatto
saraṇagato     saraṇappatto     abhayagato     abhayappatto     accutagato
accutappatto   amatagato   amatappatto  nibbānagato  nibbānappatto  so
vuṭṭhavāso    ciṇṇacaraṇo    .pe.   jātijarāmaraṇasaṃsāro   natthi   tassa
punabbhavoti tiṇṇo ca pāraṃ.
     {198.3}  Akhiloti  rāgo khilo doso khilo moho khilo kodho khilo
upanāho  khilo  .pe.  sabbākusalābhisaṅkhārā  khilā  .  yassete  khilā
pahīnā     samucchinnā     vūpasantā     paṭippassaddhā    abhabbuppattikā
ñāṇagginā   daḍḍhā   so   vuccati  akhilo  .  akaṅkhoti  dukkhe  kaṅkhā
dukkhasamudaye     kaṅkhā     dukkhanirodhe    kaṅkhā    dukkhanirodhagāminiyā
paṭipadāya   kaṅkhā   pubbante  kaṅkhā  aparante  kaṅkhā  pubbantāparante
kaṅkhā idappaccayatāpaṭiccasamuppannesu
@Footnote: 1 Ma. jātīmaraṇasaṃsāro. evamīdisesu padesu.
Dhammesu   kaṅkhā   yā  evarūpā  kaṅkhā  kaṅkhāyanā  kaṅkhāyitattaṃ  vimati
vicikicchā   dveḷhakaṃ   dvedhāpatho   saṃsayo   anekaṃsaggāho  āsappanā
parisappanā    pariyogāhanā    chambhitattaṃ    cittassa    manovilekho  .
Yassetā   1-   kaṅkhā   pahīnā   samucchinnā   vūpasantā  paṭippassaddhā
abhabbuppattikā   ñāṇagginā   daḍḍhā   so   vuccati   akaṅkhoti   tiṇṇo
ca pāraṃ akhilo akaṅkho. Tenāha bhagavā
                      yaṃ brāhmaṇaṃ vedaguṃ abhijaññā
                      akiñcanaṃ kāmabhave asattaṃ
                      addhā hi so oghamimaṃ atāri
                      tiṇṇo ca pāraṃ akhilo akaṅkhoti.
     [199] Vidvā ca yo vedagū naro idha
                     bhavābhave saṅgamimaṃ visajja
                     so vītataṇho anigho nirāso
                     attāri so jātijaranti brūmi.
     [200]  Vidvā  ca  yo  vedagū  naro  idhāti  vidvāti vijjāgato
ñāṇī  vibhāvī  medhāvī  .  yoti  yo  yādiso  .pe.  manusso  vā .
Vedagūti   vedo   vuccati   catūsu  maggesu  ñāṇaṃ  .pe.  sabbavedamaticca
vedagū   soti   2-  .  naroti  satto  naro  mānavo  poso  puggalo
jīvo  jātu  3-  jantu  indagū  manujo  .  idhāti imissā diṭṭhiyā .pe.
@Footnote: 1 yassete. 2 Ma. itisaddo natthi. 3 Ma. jāgu. evamuparipi.
Imasmiṃ manussaloketi vidvā ca yo vedagū naro idha.
     [201]   Bhavābhave   saṅgamimaṃ   visajjāti   bhavābhaveti   bhavābhave
kammabhave    punabbhave    kāmabhave    kammabhave    kāmabhave   punabbhave
rūpabhave   kammabhave   rūpabhave   punabbhave  arūpabhave  kammabhave  arūpabhave
punabbhave    punappunaṃ    bhave   punappunaṃ   gatiyā   punappunaṃ   upapattiyā
punappunaṃ    paṭisandhiyā    punappunaṃ   attabhāvābhinibbattiyā   .   saṅganti
satta   saṅgā  rāgasaṅgo  dosasaṅgo  mohasaṅgo  mānasaṅgo  diṭṭhisaṅgo
kilesasaṅgo   duccaritasaṅgo   .   visajjāti   saṅge  vossajjitvā  vā
visajja   .  athavā  saṅge  bandhe  ābandhe  lagge  laggite  palibuddhe
bandhane  mocayitvā  1-  vā  visajja  .  yathā  ca  yānaṃ  vā vayhaṃ vā
rathaṃ    vā   sakaṭaṃ   vā   sandamānikaṃ   vā   sajjaṃ   visajjaṃ   karonti
vikopenti    evameva   te   saṅge   vossajjitvā   visajja   athavā
saṅge    bandhe    ābandhe    lagge   laggite   palibuddhe   bandhane
mocayitvā 1- vā visajjāti bhavābhave saṅgamimaṃ visajja.
     [202]  So  vītataṇho  anigho  nirāso  attāri  so  jātijaranti
brūmīti    taṇhāti    rūpataṇhā    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā   dhammataṇhā   .   yassesā   taṇhā  pahīnā  samucchinnā
vūpasantā     paṭippassaddhā     abhabbuppattikā     ñāṇagginā    daḍḍhā
so   vuccati   vītataṇho   cattataṇho  vantataṇho  muttataṇho  pahīnataṇho
@Footnote: 1 Ma. phoṭayitvā.
Paṭinissaṭṭhataṇho  vītarāgo  cattarāgo  vantarāgo  muttarāgo  pahīnarāgo
paṭinissaṭṭharāgo     nicchāto     nibbuto     sītibhūto     sukhapaṭisaṃvedī
brahmabhūtena   attanā   viharatīti   so   vītataṇho   .  anighoti  rāgo
nīgho  doso  nīgho  moho  nīgho  kodho  nīgho  upanāho  nīgho  .pe.
Sabbākusalābhisaṅkhārā   nīghā   .   yassete   nīghā  pahīnā  samucchinnā
vūpasantā     paṭippassaddhā     abhabbuppattikā     ñāṇagginā    daḍḍhā
so  vuccati  anīgho  .  nirāsoti āsā vuccati taṇhā yo rāgo sārāgo
.pe. Abhijjhā lobho akusalamūlaṃ.
     {202.1}  Yassesā  āsā  taṇhā  pahīnā  samucchinnā  vūpasantā
paṭippassaddhā    abhabbuppattikā    ñāṇagginā    daḍḍhā    so   vuccati
nirāso  .  jātīti  yā  tesaṃ  tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti
sañjāti    okkanti    nibbatti    abhinibbatti    khandhānaṃ    pātubhāvo
āyatanānaṃ  paṭilābho  .  jarāti  yā  tesaṃ  tesaṃ  sattānaṃ  tamhi  tamhi
sattanikāye   jarā   jiraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā  āyuno
saṃhāni   indriyānaṃ   paripāko   .  maraṇanti  yā  tesaṃ  tesaṃ  sattānaṃ
tamhā   tamhā   sattanikāyā   cuti   cavanatā  bhedo  antaradhānaṃ  maccu
maraṇaṃ   kālakiriyā   khandhānaṃ  bhedo  kaḷevarassa  nikkhepo  jīvitindriyassa
upacchedo.
     {202.2}  So  vītataṇho  anigho  nirāso attāri so jātijaranti
brūmīti yo so vītataṇho ca anīgho ca nirāso ca so [1]- jātijarāmaraṇaṃ [2]-
attāri        patari        samatikkami        vītivattīti        brūmi
@Footnote: 1 Ma. kho. 2 uttari.
Ācikkhāmi  desemi  paññapemi  paṭṭhapemi  vivarāmi  vibhajāmi  uttānīkaromi
pakāsemīti  so  vītataṇho  anigho  nirāso attāri so jātijaranti brūmi.
Tenāha bhagavā
                vidvā ca yo vedagū naro idha
                bhavābhave saṅgamimaṃ visajja
                so vītataṇho anigho nirāso
                attāri so jātijaranti brūmīti.
Saha    gāthāpariyosānā    .pe.    satthā    me    bhante   bhagavā
sāvakohamasmīti.
               Mettagūmāṇavakapañhāniddeso catuttho.
                             -------------
                  Dhotakamāṇavakapañhāniddeso
     [203] Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā dhotako)
                     vācābhikaṅkhāmi mahesi tuyhaṃ
                     tava sutvāna nigghosaṃ
                     sikkhe nibbānamattano.
     [204]   Pucchāmi  taṃ  bhagavā  brūhi  me  tanti  pucchāmīti  tisso
pucchā    adiṭṭhajotanā   pucchā   diṭṭhasaṃsandanā   pucchā   vimaticchedanā
pucchā   .pe.  imā  tisso  pucchā  .pe.  nibbānapucchā  .  pucchāmi
tanti   pucchāmi   taṃ   yācāmi  taṃ  ajjhesāmi  taṃ  pasādemi  taṃ  kathassu
meti   pucchāmi   taṃ   .   bhagavāti   gāravādhivacanametaṃ  .pe.  sacchikā
paññatti   yadidaṃ   bhagavāti   .   brūhi   me   tanti  brūhi   ācikkhāhi
desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi   uttānīkarohi
pakāsehīti   pucchāmi   taṃ   bhagavā   brūhi   me   taṃ  .   iccāyasmā
dhotakoti   iccāti   padasandhi   .   āyasmāti   piyavacanaṃ  .  dhotakoti
tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā dhotako.
     [205]   Vācābhikaṅkhāmi   mahesi   tuyhanti   tuyhaṃ  vacanaṃ  byapathaṃ
desanaṃ   anusandhiṃ   kaṅkhāmi   abhikaṅkhāmi   icchāmi   sādiyāmi  patthayāmi
pihemi  1-  abhijappāmi  .  mahesīti  kenatthena  mahesī . Bhagavā mahantaṃ
@Footnote: 1 Ma. pihayāmi.
Sīlakkhandhaṃ   esi   gavesi   pariyesīti   mahesī   .pe.  kahaṃ  narāsabhoti
mahesīti vācābhikaṅkhāmi mahesi tuyhaṃ.
     [206]   Tava   sutvāna   nigghosanti  tuyhaṃ  vacanaṃ  byapathaṃ  desanaṃ
anusandhiṃ  sutvāna  suṇitvā  uggaṇhitvā  1-  upadhārayitvā upalakkhayitvāti
tava sutvāna nigghosaṃ.
     [207]   Sikkhe   nibbānamattanoti   sikkheti  2-  tisso  sikkhā
adhisīlasikkhā  adhicittasikkhā  adhipaññāsikkhā  .pe.  ayaṃ  adhipaññāsikkhā.
Nibbānamattanoti   [3]-   rāgassa   nibbāpanāya   dosassa  nibbāpanāya
mohassa      nibbāpanāya      kodhassa     nibbāpanāya     upanāhassa
nibbāpanāya     .pe.    sabbākusalābhisaṅkhārānaṃ    samāya    upasamāya
vūpasamāya    nibbāpanāya    paṭinissaggāya    paṭippassaddhiyā    adhisīlampi
sikkheyya    adhicittampi    sikkheyya    adhipaññampi    sikkheyya    imā
tisso  sikkhā  āvajjento  4-  sikkheyya  jānanto sikkheyya passanto
sikkheyya    paccavekkhanto   sikkheyya   cittaṃ   adhiṭṭhahanto   sikkheyya
saddhāya   adhimuccanto   sikkheyya   viriyaṃ   paggaṇhanto   sikkheyya  satiṃ
upaṭṭhapento    sikkheyya    cittaṃ    samādahanto   sikkheyya   paññāya
pajānanto  sikkheyya  abhiññāya  5-  abhijānanto  sikkheyya pariññāya 6-
parijānanto    sikkheyya   pahātabbaṃ   pajahanto   sikkheyya   bhāvetabbaṃ
bhāvento   sikkheyya   sacchikātabbaṃ   sacchikaronto  sikkheyya  samādāya
careyya  7-  samādāya  vatteyyāti  sikkhe  nibbānamattano  .  tenāha
@Footnote: 1 Ma. uggahetvā. 2 Ma. sikkhāti. 3 Ma. attano. evamuparipi. 4 Ma.
@āvajjanto. 5 Ma. abhiññeyyaṃ. 6 Ma. pariññāyaṃ. 7 Ma. ācareyya
@samācareyya. evamuparipi.
So brāhmaṇo
                     pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā dhotako)
                     vācābhikaṅkhāmi mahesi tuyhaṃ
                     tava sutvāna nigghosaṃ
                     sikkhe nibbānamattanoti.
     [208] Tenahātappaṃ karohi (dhotakāti bhagavā)
                     idheva nipako sato
                     ito sutvāna nigghosaṃ
                     sikkhe nibbānamattano.
     [209]   Tenahātappaṃ   karohīti  ātappaṃ  karohi  ussāhaṃ  karohi
ussoḷhiṃ   karohi   vāyāmaṃ   karohi   dhitiṃ  karohi  viriyaṃ  karohi  chandaṃ
janehi  sañjanehi  upaṭṭhapehi  1-  nibbattehi  abhinibbattehīti tenahātappaṃ
karohi   .   dhotakāti   bhagavāti   2-  dhotakāti  bhagavā  taṃ  brāhmaṇaṃ
nāmena   ālapati   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā
paññatti yadidaṃ bhagavāti dhotakāti bhagavā.
     [210]    Idheva   nipako   satoti   idhāti   imissā   diṭṭhiyā
imissā   khantiyā   imissā   ruciyā   imasmiṃ  ādāye  imasmiṃ  dhamme
imasmiṃ  vinaye  imasmiṃ  dhammavinaye  imasmiṃ  pāvacane  imasmiṃ  brahmacariye
imasmiṃ    satthusāsane   imasmiṃ   attabhāve   imasmiṃ   manussaloke  .
Nipakoti   nipako   paṇḍito  paññavā  buddhimā  ñāṇī  vībhāvī  medhāvī .
@Footnote: 1 Ma. samuṭṭhapehi. 2 Ma. ayaṃ pāṭho natthi.
Satoti    catūhi    kāraṇehi    sato   kāye   kāyānupassanāsatipaṭṭhānaṃ
bhāvento sato .pe. So vuccati satoti idheva nipako sato.
     [211]   Ito   sutvāna   nigghosanti  ito  mayhaṃ  vacanaṃ  byapathaṃ
desanaṃ   anusandhiṃ   sutvāna   suṇitvā   1-   uggahitvā   upadhārayitvā
upalakkhayitvāti ito sutvāna nigghosaṃ.
     [212]  Sikkhe  nibbānamattanoti  sikkheti tisso sikkhā adhisīlasikkhā
adhicittasikkhā    adhipaññāsikkhā    .pe.    ayaṃ    adhipaññāsikkhā  .
Nibbānamattanoti   rāgassa   nibbāpanāya   dosassa  nibbāpanāya  mohassa
nibbāpanāya   kodhassa   nibbāpanāya   upanāhassa   nibbāpanāya   .pe.
Sabbākusalābhisaṅkhārānaṃ    samāya    upasamāya    vūpasamāya   nibbāpanāya
paṭinissaggāya     paṭippassaddhiyā    adhisīlampi    sikkheyya    adhicittampi
sikkheyya   adhipaññampi   sikkheyya   imā   tisso  sikkhā  āvajjento
sikkheyya    jānanto   sikkheyya   .pe.   sacchikātabbaṃ   sacchikaronto
sikkheyya    samādāya    careyya    samādāya    vatteyyāti    sikkhe
nibbānamattano. Tenāha bhagavā
                      tenahātappaṃ karohi (dhotakāti bhagavā)
                      idheva nipako sato
                      ito sutvāna nigghosaṃ
                      sikkhe nibbānamattanoti.
     [213] Passāmahaṃ deva manussaloke
@Footnote: 1 Ma. sutvā suṇitvā.
                    Akiñcanaṃ brāhmaṇaṃ iriyamānaṃ
                    tantaṃ namassāmi samantacakkhu
                    pamuñca maṃ sakka kathaṅkathāhi.
     [214]   Passāmahaṃ   deva   manussaloketi  devāti  tayo  devā
sammatidevā  1-  ca  2- upapattidevā ca 2- visuddhidevā ca 2-. Katame
sammatidevā  .  sammatidevā  vuccanti  rājāno ca rājakumārā ca deviyo
ca . [3]- Katame upapattidevā. Upapattidevā vuccanti cātummahārājikā
devā   tāvatiṃsā   devā   yāmā   devā  tusitā  devā  nimmānaratī
devā    paranimmitavasavattī    devā   brahmakāyikā   devā   ye   ca
devā  tatrupari  4-  .  [5]- katame visuddhidevā. Visuddhidevā vuccanti
tathāgatasāvakā  arahanto  khīṇāsavā  ye  ca  paccekasambuddhā  .  [6]-
bhagavā    sammatidevānañca   upapattidevānañca   visuddhidevānañca   devo
ca   atidevo  ca  devātidevo  ca  sīhasīho  nāganāgo  gaṇigaṇī  munimunī
rājarājā   .   passāmahaṃ   deva   manussaloketi   manussaloke   devaṃ
passāmi   atidevaṃ   passāmi   devātidevaṃ  passāmi  dakkhāmi  olokemi
nijjhāyāmi upaparikkhāmīti passāmahaṃ deva manussaloke.
     [215]     Akiñcanaṃ     brāhmaṇaṃ     iriyamānanti    akiñcananti
rāgakiñcanaṃ     dosakiñcanaṃ     mohakiñcanaṃ     mānakiñcanaṃ     diṭṭhikiñcanaṃ
kilesakiñcanaṃ   duccaritakiñcanaṃ   te   kiñcanā   buddhassa   bhagavato  pahīnā
ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā    āyatiṃanuppādadhammā
@Footnote: 1 Ma. sammutidevā. evamuparipi. 2 Ma. ca saddo natthi. 3 Ma. ime vuccanti
@sammutidevā. 4 Ma. taduttari. 5 Ma. ime vaccanti upapattidevā. 6 Ma.
@ime vuccanti visuddhidevā.
Tasmā   buddho   akiñcano   .   brāhmaṇanti  bhagavā  sattannaṃ  dhammānaṃ
bāhitattā    brāhmaṇo    sakkāyadiṭṭhi    bāhitā    hoti   vicikicchā
bāhitā   hoti   sīlabbataparāmāso   bāhito   hoti   rāgo   bāhito
hoti   doso   bāhito   hoti  moho  bāhito  hoti  māno  bāhito
hoti    bāhitassa    honti   pāpakā   akusalā   dhammā   saṅkilesikā
ponobbhavikā sadarā dukkhavipākā āyatiṃjātijarāmaraṇīyā.
                Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
                bhagavā vimalo sādhusamāhito ṭhitatto
                saṃsāramaticca kevalī so
                anissito tādi pavuccate brahmā 1-.
Iriyamānanti  carantaṃ  vicarantaṃ  2-  iriyantaṃ  vattentaṃ  pālentaṃ  yapentaṃ
yāpentanti akiñcanaṃ brāhmaṇaṃ iriyamānaṃ.
     [216]   Tantaṃ   namassāmi  samantacakkhūti  tanti  bhagavantaṃ  bhaṇati .
Namassāmīti   kāyena   vā   namassāmi  vācāya  vā  namassāmi  cittena
vā   namassāmi   anvatthapaṭipattiyā  vā  namassāmi  dhammānudhammapaṭipattiyā
vā     namassāmi    sakkaromi    garukaromi    mānemi    pūjemi   .
Samantacakkhūti   samantacakkhu   vuccati   sabbaññutañāṇaṃ  .  bhagavā  tena  3-
sabbaññutañāṇena     upeto     samupeto     upāgato     samupāgato
upapanno samupapanno samannāgato.
                Na tassa adiṭṭhamidhatthi kiñci
@Footnote: 1 Ma. sa brahmāti. evamuparipi. 2 Ma. viharantaṃ. 3 Ma. ayaṃ pāṭho natthi.
                Atho aviññātamajānitabbaṃ
                sabbaṃ abhiññāsi yadatthi neyyaṃ
                tathāgato tena samantacakkhūti.
Tantaṃ namassāmi samantacakkhu.
     [217]   Pamuñca   maṃ  sakka  kathaṅkathāhīti  sakkāti  [1]-  bhagavā
sakyakulā   pabbajitotipi   sakko  .  athavā  addho  mahaddhano  dhanavātipi
sakko   .   tassimāni   dhanāni   seyyathīdaṃ   saddhādhanaṃ   sīladhanaṃ  hiridhanaṃ
ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ   paññādhanaṃ  satipaṭṭhānadhanaṃ  sammappadhānadhanaṃ
iddhipādadhanaṃ      indriyadhanaṃ      baladhanaṃ      bojjhaṅgadhanaṃ     maggadhanaṃ
phaladhanaṃ  nibbānadhanaṃ  .  imehi  anekavidhehi  dhanaratanehi  addho  mahaddhano
dhanavātipi   sakko   .   athavā   sakko   pahu   visavī  alamatto  sūro
vīro   vikkanto  abhiru  2-  acchambhī  anutrāsī  apalāyī  pahīnabhayabheravo
vigatalomahaṃsotipi    sakko   .   kathaṅkathā   vuccati   vicikicchā   dukkhe
kaṅkhā   dukkhasamudaye   kaṅkhā   dukkhanirodhe   kaṅkhā  dukkhanirodhagāminiyā
paṭipadāya   kaṅkhā   pubbante  kaṅkhā  aparante  kaṅkhā  pubbantāparante
kaṅkhā       idappaccayatāpaṭiccasamuppannesu       dhammesu       kaṅkhā
yā  evarūpā  kaṅkhā  kaṅkhāyanā  kaṅkhāyitattaṃ  vimati  vicikicchā dveḷhakaṃ
dvedhāpatho     saṃsayo     anekaṃsaggāho     āsappanā    parisappanā
apariyogāhanā   chambhitattaṃ   cittassa   manovilekho  .  pamuñca  maṃ  sakka
kathaṅkathāhīti   muñca   maṃ  mocehi  maṃ  pamocehi  maṃ  uddhara  maṃ  samuddhara
@Footnote: 1 Ma. sakko. 2 Ma. abhīrū. evamuparipi.
Maṃ   vuṭṭhāpehi   maṃ  kathaṅkathāsallatoti  pamuñca  maṃ  sakka  kathaṅkathāhi .
Tenāha so brāhmaṇo
                     passāmahaṃ deva manussaloke
                     akiñcanaṃ brāhmaṇaṃ iriyamānaṃ
                     tantaṃ namassāmi samantacakkhu
                     pamuñca maṃ sakka kathaṅkathāhīti.
     [218] Nāhaṃ samissāmi pamocanāya
                     kathaṅkathiṃ dhotaka kañci loke
                     dhammañca seṭṭhaṃ ājānamāno
                     evaṃ tuvaṃ oghamimaṃ taresi.
     [219]    Nāhaṃ    samissāmi   pamocanāyāti   nāhantaṃ   sakkomi
muñcituṃ   pamuñcituṃ   mocetuṃ   pamocetuṃ  uddharituṃ  uddharāpetuṃ  vuṭṭhāpetuṃ
kathaṅkathāsallatoti   evampi   nāhaṃ   samissāmi   pamocanāya   .  athavā
na   īhāmi  na  sahāmi  na  ussahāmi  na  vāyamāmi  na  ussāhaṃ  karomi
na  ussoḷhiṃ  karomi  na  thāmaṃ  karomi  na  dhitiṃ  karomi  na  viriyaṃ karomi
na   chandaṃ   janemi   na   sañjanemi   na   nibbattemi  na  abhinibbattemi
assaddhe    puggale   acchandike   kusīte   hīnaviriye   appaṭipajjamāne
dhammadesanāyāti   evampi   nāhaṃ   samissāmi   pamocanāya   .   athavā
natthañño   koci   mocetuṃ   1-   te  yadi  muñceyyuṃ  sakena  thāmena
@Footnote: 1 katthacī syāmapotthake mocetātipi pāṭho. Ma. īdisameva.
Sakena   balena  sakena  viriyena  sakena  parakkamena  sakena  purisathāmena
sakena   purisabalena  sakena  purisaviriyena  sakena  purisaparakkamena  attanā
sammāpaṭipadaṃ    anulomapaṭipadaṃ   [1]-   anvatthapaṭipadaṃ   dhammānudhammapaṭipadaṃ
paṭipajjamānā  muñceyyunti  2-  evampi  nāhaṃ  samissāmi  pamocanāya .
Vuttañhetaṃ    bhagavatā    so    vata    cunda   attanā   palipapalipanno
paraṃ   palipapalipannaṃ   uddharissatīti   netaṃ   ṭhānaṃ  vijjati  so  vata  cunda
attanā   adanto   avinīto   aparinibbuto   paraṃ   damessati   vinessati
parinibbāpessatīti   netaṃ   ṭhānaṃ   vijjatīti  .  evampi  nāhaṃ  samissāmi
pamocanāya. Vuttañhetaṃ bhagavatā
         attanāva 3- kataṃ pāpaṃ        attanā saṅkilissati
         attanā akataṃ pāpaṃ             attanāva visujjhati
         suddhi 4- asuddhi paccattaṃ      nāñño aññaṃ visodhayeti 5-.
     {219.1}  Evampi  nāhaṃ samissāmi pamocanāya. Vuttañhetaṃ bhagavatā
evameva   kho   brāhmaṇa   tiṭṭhateva   nibbānaṃ   tiṭṭhati  nibbānamaggo
tiṭṭhāmahaṃ  samādapetā  atha  capana  mama  sāvakā  mayā  evaṃovadiyamānā
evaṃanusāsiyamānā    appekacce   accantaniṭṭhaṃ   nibbānaṃ   ādhārenti
ekacce  nārādhenti  6-  ettha  kyāhaṃ  brāhmaṇa  karomi  maggakkhāyī
brāhmaṇa   tathāgato   maggaṃ   puṭṭho   ācikkhati  attanā  paṭipajjamānā
muñceyyunti 7-. Evampi nāhaṃ samissāmi pamocanāya.
@Footnote: 1 Ma. apaccanīkapaṭipadaṃ. 2 Ma. moceyyunti. 3 Ma. attanā hi. 4 Ma. suddhī.
@5 vimocayetipi pāṭho. 6 Ma. nārādhārentīti. 7 Ma. mucceyyunti.
     [220]   Kathaṅkathiṃ  dhotaka  kañci  loketi  kathaṅkathiṃ  puggalaṃ  sakaṅkhaṃ
sakhilaṃ   dveḷhakaṃ   savicikicchaṃ   .   kañcīti  kañci  khattiyaṃ  vā  brāhmaṇaṃ
vā   vessaṃ   vā   suddaṃ   vā  gahaṭṭhaṃ  vā  pabbajitaṃ  vā  devaṃ  vā
manussaṃ   vā   .  loketi  apāyaloke  .pe.  āyatanaloketi  kathaṅkathiṃ
dhotaka kañci loke.
     [221]   Dhammañca   seṭṭhaṃ   ājānamānoti  dhammaṃ  seṭṭhaṃ  vuccati
amataṃ    nibbānaṃ    yo    so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo  virāgo  nirodho  nibbānaṃ  .  seṭṭhanti  aggaṃ seṭṭhaṃ viseṭṭhaṃ
pāmokkhaṃ   uttamaṃ   pavaraṃ   dhammaṃ  .  ājānamānoti  1-  ājānamāno
vijānamāno     paṭivijānamāno     paṭivijjhamānoti    dhammañca    seṭṭhaṃ
ājānamāno.
     [222]  Evaṃ  tuvaṃ  oghamimaṃ  taresīti  evaṃ  tuvaṃ  kāmoghaṃ  bhavoghaṃ
diṭṭhoghaṃ   avijjoghaṃ  tareyyāsi  [2]-  samatikkameyyāsi  vītivatteyyāsīti
evaṃ tuvaṃ oghamimaṃ taresi. Tenāha bhagavā
                     nāhaṃ samissāmi pamocanāya
                     kathaṅkathiṃ dhotaka kañci loke
                     dhammañca seṭṭhaṃ ājānamāno
                     evaṃ tuvaṃ oghamimaṃ taresīti.
     [223] Anusāsa brahme karuṇāyamāno
                     vivekadhammaṃ yamahaṃ vijaññaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. uttareyyāsi patareyyāsi. evamuparipi.
                     Yathāhaṃ ākāso ca abyāpajjhamāno 1-
                     idheva santo asito careyyaṃ.
     [224]   Anusāsa   brahme   karuṇāyamānoti   anusāsa  brahmeti
anusāsa   brahme   anuggaṇha   brahme   anukampa   brahmeti   anusāsa
brahme      .     karuṇāyamānoti     karuṇāyamāno     anuddayamāno
anurakkhamāno    anuggaṇhamāno    anukampamānoti    anusāsa    brahme
karuṇāyamāno.
     [225]    Vivekadhammaṃ    yamahaṃ    vijaññanti   vivekadhammaṃ   vuccati
amataṃ    nibbānaṃ    yo    so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānaṃ   .  yamahaṃ  vijaññanti  yaṃ  ahaṃ
jāneyyaṃ  [2]-  vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyanti [3]- vivekadhammaṃ
yamahaṃ vijaññaṃ.
     [226]   Yathāhaṃ  ākāso  ca  abyāpajjhamānoti  yathā  ākāso
nappajjati   [4]-   na  bajjhati  na  palibajjhati  evaṃ  apajjamāno  [5]-
abajjhamāno  apalibajjhamānoti  evaṃ  6-  ākāso  ca abyāpajjhamāno.
Yathā  ākāso  na  rajjati  lākhāya  vā  haliddena  vā  nīlena 7- vā
mañjeṭṭhāya    vā    evaṃ    arajjamāno   adussamāno   amuyhamāno
akiliyamānoti   8-   evampi   ākāso  ca  abyāpajjhamāno  .  yathā
ākāso   na   kuppati   na   byāpajjhati   na   paṭilīyati   na  paṭihaññati
evaṃ  akuppamāno  abyāpajjhamāno  appaṭilīyamāno  appaṭihaññamānoti 1-
@Footnote: 1 Ma.-ākāsova abyāpajjamāno. evamuparipi. 2 Ma. ājāneyyaṃ. 3 Ma.
@adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti. 4 Ma. na gaṇhati. 5 Ma. agaṇhamāno.
@6 Ma. evampi. 7 Ma. haliddiyā vā nīliyāvā. 8 Ma. akissamānoti.
Evampi ākāso ca abyāpajjhamāno.
     [227]   Idheva   santo   asito   careyyanti   idheva  santoti
idheva   santo   [2]-  samāno  idheva  nisīdanto  samāno  imasmiṃyeva
āsane   nisinno   samāno   imissāyeva   parisāya  nisinno  samānoti
evampi    idheva    santo   .   athavā   idheva   santo   upasanto
vūpasanto nibbuto paṭippassaddhoti evampi idheva santo.
     {227.1}  Asitoti  dve  nissayā  taṇhānissayo  ca  diṭṭhinissayo
ca  .pe.  ayaṃ  taṇhānissayo  .pe.  ayaṃ  diṭṭhinissayo  .  taṇhānissayaṃ
pahāya   diṭṭhinissayaṃ   paṭinissajjitvā   cakkhuṃ   anissito  sotaṃ  anissito
ghānaṃ   anissito   jivhaṃ   anissito   kāyaṃ   anissito   manaṃ  anissito
rūpe   sadde   gandhe  rase  phoṭṭhabbe  kulaṃ  gaṇaṃ  āvāsaṃ  lābhaṃ  yasaṃ
pasaṃsaṃ    sukhaṃ   cīvaraṃ   piṇḍapātaṃ   senāsanaṃ   gilānapaccayabhesajjaparikkhāraṃ
kāmadhātuṃ   rūpadhātuṃ   arūpadhātuṃ   kāmabhavaṃ   rūpabhavaṃ   arūpabhavaṃ   saññābhavaṃ
asaññābhavaṃ            nevasaññānāsaññābhavaṃ           ekavokārabhavaṃ
catuvokārabhavaṃ      pañcavokārabhavaṃ     atītaṃ     anāgataṃ     paccuppannaṃ
diṭṭhasutamutaviññātabbe   dhamme   [3]-   anissito   anallīno  anupagato
anajjhosito    anadhimutto    nikkhanto    nissaṭṭho    4-   vippamutto
vimariyādikatena cetasā viharatīti 5- asito 5-.
     {227.2}  Careyyanti  careyyaṃ  vicareyyaṃ  6-  iriyeyyaṃ vatteyyaṃ
pāleyyaṃ  7-  yapeyyaṃ  yāpeyyanti  idheva  santo  asito  careyyaṃ .
Tenāha so brāhmaṇo
@Footnote: 1 Ma. appaṭihatamānoti. 2 Ma. idheva. 3 Ma. asito. 4 Ma. nissaṭo.
@evamupari. 5 Ma. ime dve pāṭhā natthi. 6 Ma. vihareyyaṃ. 7 Ma. ayaṃ
@pāṭho natthi.
                     Anusāsa brahme karuṇāyamāno
                     vivekadhammaṃ yamahaṃ vijaññaṃ
                     yathāhaṃ ākāso ca abyāpajjhamāno
                     idheva santo asito careyyanti.
     [228] Kittayissāmi te santiṃ (dhotakāti bhagavā)
                     diṭṭhe dhamme anītihaṃ
                     yaṃ viditvā sato caraṃ
                     tare loke visattikaṃ.
     [229]   Kittayissāmi   te   santinti   rāgassa   santiṃ  dosassa
santiṃ    mohassa    santiṃ    kodhassa   upanāhassa   makkhassa   paḷāsassa
issāya    macchariyassa    māyāya    sāṭheyyassa   thambhassa   sārambhassa
mānassa   atimānassa   madassa   pamādassa   sabbakilesānaṃ  sabbaduccaritānaṃ
sabbadarathānaṃ    sabbapariḷāhānaṃ    sabbasantāpānaṃ   sabbākusalābhisaṅkhārānaṃ
santiṃ   upasantiṃ   vūpasantiṃ   nibbutiṃ   paṭippassaddhiṃ   kittayissāmi   [1]-
ācikkhissāmi    desissāmi    paññapessāmi   paṭṭhapessāmi   vivarissāmi
vibhajissāmi     uttānīkarissāmi     pakāsissāmīti    kittayissāmi    te
santiṃ    .    dhotakāti   bhagavāti   dhotakāti   bhagavā   taṃ   brāhmaṇaṃ
nāmena   ālapati   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā
paññatti yadidaṃ bhagavāti dhotakāti bhagavā.
     [230]   Diṭṭhe   dhamme   anītihanti   diṭṭhe   dhammeti   diṭṭhe
@Footnote: 1 Ma. pakittayissāmi.
Dhamme  ñāte  dhamme  tulite  dhamme tīrite dhamme vibhāvite dhamme vibhūte
dhamme    sabbe   saṅkhārā   aniccāti   .pe.   yaṅkiñci   samudayadhammaṃ
sabbantaṃ   nirodhadhammanti   diṭṭhe   dhamme  ñāte  dhamme  tulite  dhamme
tīrite  dhamme  vibhāvite  dhamme  vibhūte  dhammeti evampi diṭṭhe dhamme.
Athavā   dukkhe   diṭṭhe   dukkhaṃ   kathayissāmi   samudaye   diṭṭhe  samudayaṃ
kathayissāmi   magge   diṭṭhe   maggaṃ  kathayissāmi  nirodhe  diṭṭhe  nirodhaṃ
kathayissāmīti  evampi  diṭṭhe  dhamme  .  athavā  diṭṭhe  dhamme sandiṭṭhikaṃ
akālikaṃ    ehipassikaṃ   opanayikaṃ   1-   paccattaṃ   veditabbaṃ   viññūhīti
evampi   diṭṭhe   dhammeti   diṭṭhe  dhamme  .  anītihanti  na  itihaṃ  na
itikirāya   na   paramparāya  na  piṭakasampadāya  na  takkahetu  na  nayahetu
na   ākāraparivitakkena   na   diṭṭhinijjhānakkhantiyā   sāmaṃ   sayamabhiññātaṃ
attapaccakkhaṃ dhammaṃ kathayissāmīti diṭṭhe dhamme anītihaṃ.
     [231]   Yaṃ   viditvā  sato  caranti  yaṃ  viditaṃ  katvā  tulayitvā
tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  sabbe  saṅkhārā  aniccāti  .pe.
Yaṅkiñci     samudayadhammaṃ     sabbantaṃ    nirodhadhammanti    viditaṃ    katvā
tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   .   satoti  catūhi
kāraṇehi  sato  kāye  kāyānupassanāsatipaṭṭhānaṃ  bhāvento  sato .pe.
So   vuccati   sato   .   caranti   caranto   vicaranto  2-  iriyanto
vattento   pālento   yapento   yāpentoti   yaṃ   viditvā   sato
@Footnote: 1 Ma. opaneyyikaṃ. evamuparipi. 2 Ma. viharanto. evamuparipi.
Caraṃ.
     [232]   Tare   loke   visattikanti   visattikā   vuccati  taṇhā
yo    rāgo    sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ  .
Visattikāti  kenatthena  visattikā  .pe.  visaṭā  vitthatāti  visattikā .
Loketi  apāyaloke  .pe.  āyatanaloke  .  tare  loke  visattikanti
yā   sā   loke   visattikā   loke   taṃ   visattikaṃ   sato  tareyya
uttareyya    patareyya   samatikkameyya   vītivatteyyāti   tare   loke
visattikaṃ. Tenāha bhagavā
                kittayissāmi te santiṃ (dhotakāti bhagavā)
                diṭṭhe dhamme anītihaṃ
                yaṃ viditvā sato caraṃ
                tare loke visattikanti.
     [233] Tañcāhaṃ abhinandāmi          mahesī santimuttamaṃ
              yaṃ viditvā sato caraṃ              tare loke visattikaṃ.
     [234]    Tañcāhaṃ   abhinandāmīti   tanti   tuyhaṃ   vacanaṃ   byapathaṃ
desanaṃ    anusandhiṃ    .   abhinandāmīti   nandāmi   abhinandāmi   modāmi
anumodāmi    sādiyāmi    patthayāmi    pihayāmi   abhijappāmīti   tañcāhaṃ
abhinandāmi   .   mahesī   santimuttamanti  mahesīti  [1]-  bhagavā  mahantaṃ
sīlakkhandhaṃ  esi  gavesi  pariyesīti  mahesī  .  mahantaṃ  samādhikkhandhaṃ .pe.
Kahaṃ   devadevo   kahaṃ   narāsabhoti   mahesī   .   santimuttamanti  santi
@Footnote: 1 Ma. kiṃ mahesi bhagavā. evamīdisesu ṭhānesu.
Vuccati   amataṃ   nibbānaṃ  yo  so  sabbasaṅkhārasamatho  sabbūpadhipaṭinissaggo
taṇhakkhayo      virāgo     nirodho     nibbānaṃ     .     uttamanti
aggaṃ    seṭṭhaṃ    viseṭṭhaṃ    pāmokkhaṃ    uttamaṃ    pavaranti    mahesī
santimuttamaṃ.
     [235]   Yaṃ   viditvā  sato  caranti  yaṃ  viditaṃ  katvā  tulayitvā
tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  sabbe  saṅkhārā  aniccāti  .pe.
Yaṅkiñci    samudayadhammaṃ    sabbantaṃ    nirodhadhammanti   yaṃ   viditaṃ   katvā
tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā   .   satoti  catūhi
kāraṇehi     sato     kāye    kāyānupassanāsatipaṭṭhānaṃ    bhāvento
sato   .pe.   so   vuccati   sato   .   caranti   caranto  vicaranto
iriyanto   vattento   pālento   yapento  yāpentoti  yaṃ  viditvā
sato caraṃ.
     [236]   Tare   loke   visattikanti   visattikā   vuccati  taṇhā
yo  rāgo  sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ  .  visattikāti
kenatthena   visattikā   .pe.  visaṭā  vitthatāti  visattikā  .  loketi
apāyaloke   .pe.   āyatanaloke   .  tare  loke  visattikanti  yā
sā  loke  visattikā  loke  taṃ  visattikaṃ  sato  tareyya 1- uttareyya
patareyya   samatikkameyya   vītivatteyyāti   tare   loke   visattikaṃ .
Tenāha so brāhmaṇo
         tañcāhaṃ abhinandāmi     mahesī santimuttamaṃ
@Footnote: 1 Ma. tareyyaṃ. evamīdisesu ṭhānesu.
         Yaṃ viditvā sato caraṃ      tare loke visattikanti.
     [237] Yaṅkiñci sampajānāsi (dhotakāti bhagavā)
                     uddhaṃ adho tiriyañcāpi majjhe
                     etaṃ viditvā saṅgoti loke
                     bhāvābhavāya mākāsi taṇhaṃ.
     [238]  Yaṅkiñci  sampajānāsīti  yaṅkiñci  sampajānāsi vijānāsi 1-
paṭivijānāsi    paṭivijjhasīti    yaṅkiñci    sampajānāsi    .    dhotakāti
bhagavāti    dhotakāti   bhagavā   taṃ   brāhmaṇaṃ   nāmena   ālapati  .
Bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā   paññatti  yadidaṃ  bhagavāti
dhotakāti bhagavā.
     [239]   Uddhaṃ   adho   tiriyañcāpi   majjheti   uddhanti   vuccati
anāgataṃ    adhoti    atītaṃ    tiriyañcāpi    majjheti    paccuppannaṃ  .
Athavā   uddhanti   sukhā   vedanā   adhoti  dukkhā  vedanā  tiriyañcāpi
majjheti   adukkhamasukhā   vedanā   .   uddhanti   kusalā  dhammā  adhoti
akusalā    dhammā    tiriyañcāpi    majjheti    abyākatā   dhammā  .
Uddhanti    devaloko    adhoti    apāyaloko    tiriyañcāpi   majjheti
manussaloko   .   uddhanti   arūpadhātu   adhoti   kāmadhātu   tiriyañcāpi
majjheti    rūpadhātu    .   uddhanti   uddhaṃ   pādatalā   adhoti   adho
kesamatthakā     tiriyañcāpi     majjheti    vemajjheti    uddhaṃ    adho
tiriyañcāpi majjhe.
@Footnote: 1 Ma. ājānāsi.
     [240]   Etaṃ  viditvā  saṅgoti  loketi  saṅgo  eso  lagganaṃ
etaṃ   bandhanaṃ   etaṃ   palibodho   esoti  ñatvā  jānitvā  tulayitvā
tīrayitvā    vibhāvayitvā    vibhūtaṃ   katvāti   etaṃ   viditvā   saṅgoti
loke.
     [241]   Bhavābhavāya   mākāsi   taṇhanti   rūpataṇhā   saddataṇhā
gandhataṇhā   rasataṇhā   phoṭṭhabbataṇhā   dhammataṇhā   .   bhavābhavāyāti
bhavābhavāya     kammabhavāya     punabbhavāya     kāmabhavāya     kammabhavāya
kāmabhavāya   punabbhavāya   rūpabhavāya   kammabhavāya   rūpabhavāya   punabbhavāya
arūpabhavāya    kammabhavāya    arūpabhavāya    punabbhavāya   punappunaṃ   bhavāya
punappunaṃ     gatiyā     punappunaṃ    upapattiyā    punappunaṃ    paṭisandhiyā
punappunaṃ    attabhāvābhinibbattiyā   taṇhaṃ   mākāsi   mā   janesi   mā
sañjanesi    mā    nibbattesi   mā   abhinibbattesi   pajahi   vinodehi
byantīkarohi    anabhāvaṅgamehīti    bhavābhavāya    mākāsi    taṇhaṃ   .
Tenāha bhagavā
                yaṅkiñci sampajānāsi (dhotakāti bhagavā)
                uddhaṃ adho tiriyañcāpi majjhe
                etaṃ viditvā saṅgoti loke
                bhavābhavāya mākāsi taṇhanti.
Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti.
                Dhotakamāṇavakapañhāniddeso pañcamo.
                  Upasīvamāṇavakapañhāniddeso
     [242] Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo)
                     anissito no visahāmi tārituṃ
                     ārammaṇaṃ brūhi samantacakkhu
                     yaṃ nissito oghamimaṃ tareyyaṃ.
     [243]   Eko   ahaṃ   sakka   mahantamoghanti   ekoti  puggalo
vā   me   dutiyo   natthi   dhammo   vā   me  dutiyo  natthi  yaṃ  vā
puggalaṃ   nissāya   dhammaṃ  vā  nissāya  mahantaṃ  kāmoghaṃ  bhavoghaṃ  diṭṭhoghaṃ
avijjoghaṃ   tareyyaṃ   uttareyyaṃ  patareyyaṃ  samatikkameyyaṃ  vītivatteyyanti
eko  1-  .  sakkāti  sakko . Bhagavā sakyakulā pabbajitotipi sakko.
Athavā   addho   2-  mahaddhano  dhanavātipi  sakko  .  tassimāni  dhanāni
seyyathīdaṃ   saddhādhanaṃ   sīladhanaṃ   hiridhanaṃ   ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ
paññādhanaṃ   satipaṭṭhānadhanaṃ   .pe.   nibbānadhanaṃ   .  imehi  anekavidhehi
dhanaratanehi    addho    mahaddhano    dhanavātipi    sakko    .   athavā
sakko   pahu   visavī   alamatto   sūro  vīro  vikkanto  abhiru  acchambhī
anutrāsī   apalāyī   pahīnabhayabheravo   vigatalomahaṃsotipi   sakkoti  eko
ahaṃ    sakka    mahantamoghaṃ    .    iccāyasmā    upasīvoti   iccāti
padasandhi   .   āyasmāti   piyavacanaṃ   .   upasīvoti  tassa  brāhmaṇassa
nāmaṃ .pe. Abhilāpoti iccāyasmā upasīvo.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. sabbattha aḍḍho.
     [244]   Anissito   no   visahāmi  tāritunti  anissitoti  puggalaṃ
vā  anissito  dhammaṃ  vā  anissito  .  no  visahāmīti  1- na ussahāmi
na   sakkomi   na   paṭibalo  .  tāritunti  2-  mahantaṃ  kāmoghaṃ  bhavoghaṃ
diṭṭhoghaṃ  avijjoghaṃ  tārituṃ  3-  uttarituṃ  patarituṃ  samatikkamituṃ vītivattitunti
anissito no visahāmi tārituṃ.
     [245]   Ārammaṇaṃ   brūhi   samantacakkhūti   ārammaṇaṃ  brūhīti  4-
ārammaṇaṃ   ālambaṇaṃ   nissayaṃ   upanissayaṃ   brūhi   ācikkhāhi   desehi
paññapehi    paṭṭhapehi    vivarāhi   vibhajāhi   uttānīkarohi   pakāsehīti
ārammaṇaṃ  brūhi  4-  .  samantacakkhūti  samantacakkhu  vuccati sabbaññutañāṇaṃ.
Bhagavā    tena    sabbaññutañāṇena    upeto    samupeto    upāgato
samupāgato upapanno samupapanno samannāgato.
                Na tassa adiṭṭhamidhatthi kiñci
                atho aviññātamajānitabbaṃ
                sabbaṃ abhiññāsi yadatthi neyyaṃ
                tathāgato tena samantacakkhūti.
Ārammaṇaṃ brūhi samantacakkhu.
     [246]   Yaṃ   nissito   oghamimaṃ   tareyyanti   yaṃ  nissitoti  yaṃ
vā   puggalaṃ  nissito  dhammaṃ  vā  nissito  .  oghamimaṃ  tareyyanti  5-
mahantaṃ    kāmoghaṃ   bhavoghaṃ   diṭṭhoghaṃ   avijjoghaṃ   tareyyaṃ   uttareyyaṃ
patareyyaṃ    samatikkameyyaṃ    vītivatteyyanti    yaṃ    nissito   oghamimaṃ
@Footnote: 1 Ma. itisaddo natthi. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. tarituṃ. 4-5 Ma.
@ime dve pāṭhā natthi.
Tareyyaṃ. Tenāha so brāhmaṇo
                      eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo)
                      anissito no visahāmi tārituṃ
                      ārammaṇaṃ brūhi samantacakkhu
                      yaṃ nissito oghamimaṃ tareyyanti.
     [247] Ākiñcaññaṃ pekkhamāno satimā (upasīvāti bhagavā)
                     natthīti nissāya tarassu oghaṃ
                     kāme pahāya virato kathāhi
                     taṇhakkhayaṃ rattamahābhipassa 1-.
     [248]    Ākiñcaññaṃ   pekkhamāno   satimāti   so   brāhmaṇo
pakatiyā    ākiñcaññāyatanasamāpattiṃ    lābhīyeva   nissayaṃ   na   jānāti
ayaṃ   me   nissayoti   .  tassa  bhagavā  nissayañca  ācikkhati  uttariñca
niyyānapathaṃ    ācikkhati    2-   nevasaññānāsaññāyatanasamāpattiṃ   [3]-
samāpajjitvā   tato   vuṭṭhahitvā   tattha   jāte  cittacetasike  dhamme
aniccato   pekkhamāno   dukkhato   rogato   gaṇḍato   sallato  aghato
ābādhato  palokato  ītito  upaddavato  asātato  4- bhayato upasaggato
calato   pabhaṅguto  addhuvato  atāṇato  aleṇato  asaraṇato  asaraṇībhūtato
rittato    tucchato   suññato   anattato   ādīnavato   vipariṇāmadhammato
asārakato   aghamūlato   [5]-   vibhavato   sāsavato  vadhakato  saṅkhatato
mārāmisato    jātidhammato    jarādhammato   byādhidhammato   maraṇadhammato
@Footnote: 1 Ma. nattamahābhipassa. evamuparipi. 2-4 Ma. ayaṃ pāṭho natthi. 3 Ma. sato.
@5 Ma. bhavato.
Sokaparidevadukkhadomanassupāyāsadhammato      samudayadhammato     atthaṅgamato
anassādato  1-  ādīnavato  anissaraṇato  2- pekkhamāno olokayamāno
nijjhāyamāno   upaparikkhamāno   .  satimāti  yā  sati  anussati  paṭissati
.pe.  sammāsati  ayaṃ  vuccati sati. Imāya satiyā upeto [3]- samupeto
upāgato   samupāgato   upapanno   samupapanno  samannāgato  so  vuccati
satimāti    ākiñcaññaṃ   pekkhamāno   satimā   .   upasīvāti   bhagavāti
upasīvāti    bhagavā   taṃ   brāhmaṇaṃ   nāmena   ālapati   .   bhagavāti
gāravādhivacanametaṃ   .pe.   sacchikā   paññatti  yadidaṃ  bhagavāti  upasīvāti
bhagavā.
     [249]    Natthīti    nissāya   tarassu   oghanti   natthi   kiñcīti
ākiñcaññāyatanasamāpatti      .      kiṃkāraṇā      natthi      kiñcīti
ākiñcaññāyatanasamāpatti      .      viññāṇañcāyatanasamāpattiṃ     sato
samāpajjitvā   tato   vuṭṭhahitvā  taññeva  viññāṇaṃ  abhāveti  vibhāveti
antaradhāpeti    natthi    kiñcīti    passati    taṃkāraṇā   natthi   kiñcīti
ākiñcaññāyatanasamāpatti   .   taṃ   nissāya   upanissāya  ārammaṇaṃ  4-
ālambaṇaṃ    karitvā    kāmoghaṃ   bhavoghaṃ   diṭṭhoghaṃ   avijjoghaṃ   tarassu
uttarassu    patarassu    samatikkamassu    vītivattassūti    natthīti   nissāya
tarassu oghaṃ.
     [250]   Kāme   pahāya   virato   kathāhīti  kāmeti  uddānato
dve   kāmā   vatthukāmā   ca  kilesakāmā  ca  .pe.  ime  vuccanti
@Footnote: 1 Ma. assādato. 2 Ma. nissaraṇato. 3 Ma. hoti. 4 Ma. ayaṃ pāṭho natthi.
Vatthukāmā   .pe.   ime   vuccanti  kilesakāmā  .  kāme  pahāyāti
vatthukāme   parijānitvā   kilesakāme   pahāya   pajahitvā  vinodetvā
byantīkaritvā    anabhāvaṅgametvāti    kāme    pahāya    .    virato
kathāhīti   kathaṅkathā   vuccati   vicikicchā   .   dukkhe   kaṅkhā   .pe.
Chambhitattaṃ    cittassa   manovilekho   .   kathaṅkathāya   ārato   virato
paṭivirato   nikkhanto   nissaṭṭho   vippamutto   visaṃyutto  vimariyādikatena
cetasā   viharatīti   evampi   virato   kathāhi   .   athavā  dvattiṃsāya
tiracchānakathāya    ārato    virato    paṭivirato   nikkhanto   nissaṭṭho
vippamutto    visaṃyutto    vimariyādikatena   cetasā   viharatīti   evampi
virato kathāhīti kāme pahāya virato kathāhi.
     [251]    Taṇhakkhayaṃ    rattamahābhipassāti    taṇhāti    rūpataṇhā
saddataṇhā    gandhataṇhā    rasataṇhā   phoṭṭhabbataṇhā   dhammataṇhā  .
Rattanti  ratti  2-  .  ahoti  divaso  .  rattiñca  divā  ca  taṇhakkhayaṃ
rāgakkhayaṃ    dosakkhayaṃ   mohakkhayaṃ   gatikkhayaṃ   upapattikkhayaṃ   paṭisandhikkhayaṃ
bhavakkhayaṃ    saṃsārakkhayaṃ    vaṭṭakkhayaṃ   passa   abhipassa   dakkha   olokaya
nijjhāya    upaparikkhāti    taṇhakkhayaṃ    rattamahābhipassa    .    tenāha
bhagavā
                    ākiñcaññaṃ pekkhamāno satimā (upasīvāti bhagavā)
                    natthīti nissāya tarassu oghaṃ
                    kāme pahāya virato kathāhi
@Footnote: 1 Ma. rattaṃ vcacati ratti.
                     Taṇhakkhayaṃ rattamahābhipassāti.
     [252] Sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo)
                     ākiñcaññaṃ nissito hitvamaññaṃ 1-
                     saññāvimokkhe paramedhimutto 2-
                     tiṭṭhe nu so tattha anānuyāyī.
     [253]   Sabbesu   kāmesu   yo  vītarāgoti  sabbesūti  sabbena
sabbaṃ   sabbathā  sabbaṃ  asesaṃ  nissesaṃ  pariyādāyavacanametaṃ  sabbesūti .
Kāmesūti  [3]-  uddānato  dve  kāmā  vatthukāmā  ca kilesakāmā ca
.pe.  ime  vuccanti  vatthukāmā  .pe.  ime  vuccanti  kilesakāmā.
Sabbesu   kāmesu   yo   vītarāgoti   sabbesu  kāmesu  yo  vītarāgo
cattarāgo    vantarāgo    muttarāgo    pahīnarāgo    paṭinissaṭṭharāgo
vikkhambhitarāgoti   4-  sabbesu  kāmesu  yo  vītarāgo  .  iccāyasmā
upasīvoti   iccāti   padasandhi   .   āyasmāti   piyavacanaṃ  .  upasīvoti
tassa brāhmaṇassa nāmaṃ .pe. Abhilāpoti iccāyasmā upasīvo.
     [254]    Ākiñcaññaṃ    nissito    hitvamaññanti   heṭṭhimā   cha
samāpattiyo  hitvā  vajjetvā  6- pariccajitvā atikkamitvā samatikkamitvā
vītivattitvā       ākiñcaññāyatanasamāpattiṃ       nissito      allīno
upāgato      samupāgato     ajjhosito     adhimuttoti     ākiñcaññaṃ
@Footnote: 1 Ma. hitvā maññaṃ. evamuparipi. 2 Yu. vimutto. 3 Ma. kāmāti. evamuparipi.
@4 Ma. vikkhambhanatoti. 5 Ma. cajitvā. evamuparipi.
Nissito hitvamaññaṃ.
     [255]   Saññāvimokkhe   paramedhimuttoti  saññāvimokkhā  vuccanti
satta   saññāsamāpattiyo   .   tāsaṃ  saññāsamāpattīnaṃ  ākiñcaññāyatana-
samāpatti  vimokkhā  aggā  ca  seṭṭhā  ca  viseṭṭhā  ca pāmokkhā ca
uttamā  ca  pavarā ca. Parame agge seṭṭhe viseṭṭhe pāmokkhe uttame
pavare   adhimuttivimokkhena  adhimutto  tatrādhimutto  tadadhimutto  taccarito
tabbahulo  taggaruko  tanninno  tappoṇo  tappabbhāro tadādhipateyyoti 1-
saññāvimokkhe paramedhimutto.
     [256]  Tiṭṭhe nu so tattha anānuyāyīti tiṭṭhe nūti saṃsayapucchā [2]-
dveḷhakapucchā  anekaṃsapucchā  evaṃ  nu kho na nu kho kiṃ nu kho kathaṃ nu khoti
tiṭṭhe   nu   .  tatthāti  ākiñcaññāyatane  .  anānuyāyīti  anānuyāyī
avedhamāno  3-  avigacchamāno  anantaradhāyamāno  aparihiyamāno  4- .
Athavā  arajjamāno  adussamāno  amuyhamāno  akiliyamānoti  5-  tiṭṭhe
nu so tattha anānuyāyī. Tenāha so brāhmaṇo
                sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo)
                ākiñcaññaṃ nissito hitvamaññaṃ
                saññāvimokkhe paramedhimutto
                tiṭṭhe nu so tattha anānuyāyīti.
@Footnote: 1 Ma. tadadhipateyyoti. evamuparipi. 2 Ma. vimatipucchā. 3 Ma. aviccamāno.
@evamuparipi. 4 Ma. aparihāyamāno. evamuparipi. 5 Ma. akilissamānoti.
@evamuparipi.
     [257] Sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā)
                     ākiñcaññaṃ nissito hitvamaññaṃ
                     saññāvimokkhe paramedhimutto
                     tiṭṭheyya so tattha anānuyāyī.
     [258]   Sabbesu   kāmesu   yo  vītarāgoti  sabbesūti  sabbena
sabbaṃ   sabbathā  sabbaṃ  asesaṃ  nissesaṃ  pariyādāyavacanametaṃ  sabbesūti .
Kāmesūti  uddānato  dve  kāmā  vatthukāmā  ca  kilesakāmā ca .pe.
Ime  vuccanti  vatthukāmā  .pe.  ime  vuccanti  kilesakāmā. Sabbesu
kāmesu   yo   vītarāgoti  sabbesu  kāmesu  yo  vītarāgo  cattarāgo
vantarāgo   muttarāgo   pahīnarāgo   paṭinissaṭṭharāgo   vikkhambhitarāgoti
sabbesu  kāmesu  yo  vītarāgo  .  upasīvāti  bhagavāti  upasīvāti bhagavā
taṃ   brāhmaṇaṃ   nāmena  ālapati  .  bhagavāti  gāravādhivacanametaṃ  .pe.
Sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā.
     [259]    Ākiñcaññaṃ    nissito    hitvamaññanti   heṭṭhimā   cha
samāpattiyo   hitvā  vajjetvā  pariccajitvā  atikkamitvā  samatikkamitvā
vītivattitvā    ākiñcaññāyatanasamāpattiṃ    nissito   allīno   upāgato
samupāgato ajjhosito adhimuttoti ākiñcaññaṃ nissito hitvamaññaṃ.
     [260]   Saññāvimokkhe   paramedhimuttoti  saññāvimokkhā  vuccanti
Satta       saññāsamāpattiyo      .      tāsaṃ      saññāsamāpattīnaṃ
ākiñcaññāyatanasamāpatti     vimokkhā    aggā    ca    seṭṭhā    ca
viseṭṭhā  ca  pāmokkhā  ca  uttamā ca pavarā ca. Parame agge seṭṭhe
viseṭṭhe   pāmokkhe   uttame   pavare   adhimuttivimokkhena   adhimutto
tatrādhimutto   tadadhimutto   taccarito   tabbahulo   taggaruko   tanninno
tappoṇo       tappabbhāro       tadādhipateyyoti      saññāvimokkhe
paramedhimutto.
     [261]  Tiṭṭheyya  so  tattha  anānuyāyīti  tiṭṭheyyāti  tiṭṭheyya
saṭṭhīkappasahassāni    .   tatthāti   ākiñcaññāyatane   .   anānuyāyīti
anānuyāyī  avedhamāno  avigacchamāno  anantaradhāyamāno  aparihiyamāno.
Athavā     arajjamāno     adussamāno    amuyhamāno    akiliyamānoti
tiṭṭheyya so tattha anānuyāyī. Tenāha bhagavā
                     sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā)
                     ākiñcaññaṃ nissito hitvamaññaṃ
                     saññāvimokkhe paramedhimutto
                     tiṭṭheyya so tattha anānuyāyīti.
     [262] Tiṭṭhe ce so tattha anānuyāyī
                     pūgampi vassānaṃ 1- samantacakkhu
                     tattheva so sītisiyā vimutto
@Footnote: 1 vassānītipi pāṭho.
                     Bhavetha 1- viññāṇaṃ tathāvidhassa.
     [263]  Tiṭṭhe  ce  so  tattha  anānuyāyīti tiṭṭhe ce soti sace
so   tiṭṭheyya   saṭṭhīkappasahassāni   .   tatthāti  ākiñcaññāyatane .
Anānuyāyīti   anānuyāyī   avedhamāno   avigacchamāno  anantaradhāyamāno
aparihiyamāno     athavā     arajjamāno    adussamāno    amuyhamāno
akiliyamānoti tiṭṭhe ce so tattha anānuyāyī.
     [264]   Pūgampi  vassānaṃ  samantacakkhūti  pūgampi  vassānanti  pūgampi
vassānaṃ   bahunnaṃ  vassānaṃ  2-  bahunnaṃ  vassasatānaṃ  bahunnaṃ  vassasahassānaṃ
bahunnaṃ    vassasatasahassānaṃ   bahunnaṃ   kappasatānaṃ   bahunnaṃ   kappasahassānaṃ
bahunnaṃ    kappasatasahassānaṃ    .    samantacakkhūti    samantacakkhu    vuccati
sabbaññutañāṇaṃ   .pe.   tathāgato   tena   samantacakkhūti  pūgampi  vassānaṃ
samantacakkhu.
     [265]  Tattheva  so  sītisiyā vimutto bhavetha viññāṇaṃ tathāvidhassāti
tattheva  so  sītibhāvamanuppatto  dhuvo  sassato  avipariṇāmadhammo sassatisamaṃ
tattheva  tiṭṭheyya  .  athavā  tassa  viññāṇaṃ  caveyya ucchijjeyya [3]-
vinasseyya  na  bhaveyya  4-  na  paṭisandhiviññāṇaṃ  nibbatteyya kāmadhātuyā
vā  rūpadhātuyā  vā  arūpadhātuyā  vāti  ākiñcaññāyatane 5- uppannassa
sassatañca  ucchedañca  pucchati  udāhu tattheva anupādisesāya nibbānadhātuyā
@Footnote: 1 cavethātipi pāṭho. 2 Ma. vassāni bahūni vassāni .... evamīdisesu padesu.
@3 Ma. nasseyya. 4 Ma. bhaveyyāti. 5 Ma. akiñcaññāyatanaṃ. evamuparipi.
Parinibbāyeyya   .  athavā  tassa  viññāṇaṃ  caveyya  puna  paṭisandhiviññāṇaṃ
nibbatteyya   kāmadhātuyā   vā   rūpadhātuyā   vā   arūpadhātuyā  vāti
ākiñcaññāyatane   uppannassa   parinibbānañca   paṭisandhiñca   pucchati  .
Tathāvidhassāti     tathāvidhassa    tādisassa    tassaṇṭhitassa    tappakārassa
tappaṭibhāgassa     ākiñcaññāyatane     uppannassāti    tattheva    so
sītisiyā vimutto bhavetha viññāṇaṃ tathāvidhassa. Tenāha so brāhmaṇo
                     tiṭṭhe ce so tattha anānuyāyī
                     pūgampi vassānaṃ samantacakkhu
                     tattheva so sītisiyā vimutto
                     bhavetha viññāṇaṃ tathāvidhassāti.
     [266] Acci yathā vātavegena khittaṃ 1- (upasīvāti bhagavā)
                     atthaṃ paleti na upeti saṅkhaṃ
                     evaṃ muni nāmakāyā vimutto
                     atthaṃ paleti na upeti saṅkhaṃ.
     [267]  Acci  yathā  vātavegena  khittanti acci vuccati jālasikhā.
Vātāti   puratthimā   vātā   pacchimā  vātā  uttarā  vātā  dakkhiṇā
vātā  sarajā  vātā  aparajā  2-  vātā  sītā  vātā  uṇhā vātā
adhimattā      vātā     verambhavātā     pakkhavātā     supaṇṇavātā
tālapaṇṇavātā   vidhūpanavātā   .   vātavegena   khittanti   vātavegena
@Footnote: 1 Ma. khittā. evamuparipi. 2 Ma. arajā. evamīdisesu ṭhānesu.
Khittaṃ   ukkhittaṃ   nunnaṃ   panunnaṃ  khambhitaṃ  vikkhambhitanti  1-  acci  yathā
vātavegena   khittaṃ   .   upasīvāti   bhagavāti   upasīvāti   bhagavā   taṃ
brāhmaṇaṃ   nāmena   ālapati   .   bhagavāti   gāravādhivacanametaṃ  .pe.
Sacchikā paññatti yadidaṃ bhagavāti upasīvāti bhagavā.
     [268]   Atthaṃ   paleti   na   upeti   saṅkhanti   atthaṃ  paletīti
atthaṃ    paleti    atthaṃ    gameti   atthaṃ   gacchati   nirujjhati   vūpasamati
paṭippassambhati   .   upeti  saṅkhanti  amukaṃ  2-  nāma  disaṃ  gatoti  3-
saṅkhaṃ   na   upeti   uddesaṃ  na  upeti  gaṇanaṃ  na  upeti  paṇṇattiṃ  na
upetīti [4]- atthaṃ paleti na upeti saṅkhaṃ.
     [269]  Evaṃ muni nāmakāyā vimuttoti evanti opammasampaṭipādanaṃ.
Munīti  monaṃ  vuccati  ñāṇaṃ  .pe.  saṅgajālamaticca  so  muni. Nāmakāyā
vimuttoti   so  muni  pakatiyā  pubbe  nāmakāyā  vimutto  ca  rūpakāyā
vimutto    ca    tadaṅgasamatikkamavikkhambhanappahānena   5-   pahīno   tassa
munino    bhavantaṃ   āgamma   cattāro   ariyamaggā   paṭiladdhā   honti
catunnaṃ    ariyamaggānaṃ    paṭiladdhattā   nāmakāyo   ca   rūpakāyo   ca
pariññātā   honti   nāmakāyassa   ca   rūpakāyassa   ca   pariññātattā
nāmakāyā  ca  rūpakāyā  ca mutto vimutto [6]- accantavimokkhenāti 7-
evaṃ muni nāmakāyā vimutto.
     [270]  Atthaṃ  paleti na upeti saṅkhanti atthaṃ paletīti anupādisesāya
nibbānadhātuyā      parinibbāyati      anupādisesāya     nibbānadhātuyā
@Footnote: 1 Ma. khittā ... vakkhambhitāti. evamuparipi. 2-3 Ma. ime pāṭhā natthi. 4 Ma.
@puratthimaṃ disaṃ gatā pacchimaṃ vā disaṃ gatā uttaraṃ vā disaṃ gatā dakkhiṇaṃ vā disaṃ
@gatā uddhaṃ vā gatā adho vā gatā tiriyaṃ vā gatā vidisaṃ vā gatāti so hetu natthi
@paccayo natthi kāraṇaṃ natthi yena saṅkhaṃ gaccheyyāti. 5 Ma. tadaṅgaṃ samatikkamā. 6 Ma.
@suvimutto. 7 Ma. accantaanupādāvimokkhenāti.
Parinibbuto  1-  .  na  upeti  saṅkhanti  [2]-  saṅkhaṃ  na upeti uddesaṃ
na   upeti   gaṇanaṃ   na   upeti   paṇṇattiṃ   na  upeti  khattiyoti  vā
brāhmaṇoti    vā   vessoti   vā   suddoti   vā   gahaṭṭhoti   vā
pabbajitoti   vā   devoti  vā  manussoti  vā  rūpīti  vā  arūpīti  vā
saññīti    vā    asaññīti   vā   nevasaññīnāsaññīti   vā   so   hetu
natthi   paccayo   natthi   kāraṇaṃ   natthi  yena  saṅkhaṃ  gaccheyyāti  atthaṃ
paleti na upeti saṅkhaṃ. Tenāha bhagavā
                      acci yathā vātavegena khittaṃ (upasīvāti bhagavā)
                     atthaṃ paleti na upeti saṅkhaṃ
                     evaṃ muni nāmakāyā vimutto
                     atthaṃ paleti na upeti saṅkhanti.
     [271] Atthaṅgato so udavā so natthi
                     udāhu ve sassatiyā arogo
                     tamme munī sādhu viyākarohi
                     tathāhi te vidito esa dhammo.
     [272]   Atthaṅgato   so   udavā  so  natthīti  so  atthaṅgato
udāhu   so   3-  natthi  so  niruddho  ucchinno  vinaṭṭhoti  atthaṅgato
so udavā so natthi.
     [273]  Udāhu  ve  sassatiyā arogoti udāhu [4]- dhuvo sassato
avipariṇāmadhammo    sassatisamaṃ    tattheva    tiṭṭheyyāti    udāhu   ve
@Footnote: 1 Ma. ime pāṭhā natthi. 2 Ma. anupādisesāya nibbānadhātuyā parinibbuto.
@3 Ma. ayaṃ pāṭho natthi. 4 Ma. nicco.
Sassatiyā arogo.
     [274]   Tamme   munī  sādhu  viyākarohīti  tanti  yaṃ  pucchāmi  yaṃ
yācāmi   yaṃ   ajjhesāmi   yaṃ  pasādemi  .  munīti  monaṃ  vuccati  ñāṇaṃ
.pe.  saṅgajālamaticca  so  muni  .  sādhu  viyākarohīti  sādhu ācikkhāhi
desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi   uttānīkarohi
pakāsehīti tamme munī sādhu viyākarohi.
     [275]   Tathāhi  te  vidito  esa  dhammoti  tathāhi  te  vidito
ñāto   1-   tulito   tīrito  vibhāvito  vibhūto  esa  dhammoti  tathāhi
te vidito esa dhammo. Tenāha so brāhmaṇo
                     atthaṅgato so udavā so natthi
                     udāhu ve sassatiyā arogo
                     tamme munī sādhu viyākarohi
                     tathāhi te vidito esa dhammoti.
     [276] Atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā)
                     yena naṃ vajju 2- taṃ tassa natthi
                     sabbesu dhammesu samūhatesu
                     samūhatā vādapathāpi sabbe.
     [277]  Atthaṅgatassa  na  pamāṇamatthīti  atthaṅgatassa  anupādisesāya
nibbānadhātuyā     parinibbutassa    rūpappamāṇaṃ    natthi    vedanāppamāṇaṃ
natthi       saññāppamāṇaṃ       natthi       saṅkhārappamāṇaṃ      natthi
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vajjuṃ. evamuparipi.
Viññāṇappamāṇaṃ  natthi  [1]-  na  saṃvijjati  na  upalabbhati  pahīnaṃ  samucchinnaṃ
vūpasantaṃ      paṭippassaddhaṃ     abhabbuppattikaṃ     ñāṇagginā     daḍḍhanti
atthaṅgatassa    na    pamāṇamatthi    .   upasīvāti   bhagavāti   upasīvāti
bhagavā   taṃ   brāhmaṇaṃ  nāmena  ālapati  .  bhagavāti  gāravādhivacanametaṃ
.pe.      sacchikā      paññatti     yadidaṃ     bhagavāti     upasīvāti
bhagavā.
     [278]  Yena  naṃ  vajju taṃ tassa natthīti yena [2]- rāgena vadeyyuṃ
yena  dosena  vadeyyuṃ  yena  mohena  vadeyyuṃ  yena  mānena  vadeyyuṃ
yāya   diṭṭhiyā   vadeyyuṃ   yena  uddhaccena  vadeyyuṃ  yāya  vicikicchāya
vadeyyuṃ   yehi  anusayehi  vadeyyuṃ  rattoti  vā  duṭṭhoti  vā  mūḷhoti
vā  vinibandhoti  vā  parāmaṭṭhoti  vā  vikkhepagatoti  vā  aniṭṭhaṅgatoti
vā    thāmagatoti    vā    te   abhisaṅkhārā   pahīnā   abhisaṅkhārānaṃ
pahīnattā  gatiyā  yena  [2]-  vadeyyuṃ  nerayikoti vā tiracchānayonikoti
vā    pittivisayikoti    vā    manussoti   vā   devoti   vā   rūpīti
vā    arūpīti   vā   saññīti   vā   asaññīti   vā   nevasaññīnāsaññīti
vā   so   hetu   natthi   paccayo  natthi  kāraṇaṃ  natthi  yena  vadeyyuṃ
katheyyuṃ [3]- vohareyyunti yena naṃ vajju taṃ tassa natthi.
     [279]   Sabbesu  dhammesu  samūhatesūti  sabbesu  dhammesu  sabbesu
khandhesu   sabbesu   āyatanesu  sabbāsu  dhātūsu  sabbāsu  gatīsu  sabbāsu
upapattīsu   sabbāsu   paṭisandhīsu   sabbesu   bhavesu   sabbesu   saṃsāresu
@Footnote: 1 Ma. na sati. evamīdisesu ṭhānesu. 2 Ma. taṃ. 3 Ma. bhaṇeyyuṃ dīpeyyuṃ.
Sabbesu   vaṭṭesu  ūhatesu  samūhatesu  uddhatesu  samuddhatesu  uppātitesu
samuppātitesu    pahīnesu    samucchinnesu    vūpasantesu    paṭippassaddhesu
abhabbuppattikesu      ñāṇagginā     daḍḍhesūti     sabbesu     dhammesu
samūhatesu.
     [280]  Samūhatā  vādapathāpi  sabbeti  vādapathā  vuccanti  kilesā
ca   khandhā   ca   abhisaṅkhārā   ca  .  tassa  vādā  ca  vādapathā  ca
adhivacanāni   ca   adhivacanapathā   ca   nirutti  ca  niruttipathā  ca  paññatti
ca   paññattipathā   ca   ūhatā   samūhatā  uddhatā  samuddhatā  uppātitā
samuppātitā   pahīnā  samucchinnā  vūpasantā  paṭippassaddhā  abhabbuppattikā
ñāṇagginā      daḍḍhāti     samūhatā     vādapathāpi     sabbe    .
Tenāha bhagavā
                atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā)
                yena naṃ vajju taṃ tassa natthi
                sabbesu dhammesu samūhatesu
                samūhatā vādapathāpi sabbeti.
Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohasmīti.
               Upasīvamāṇavakapañhāniddeso chaṭṭho.
                            -------------
                  Nandamāṇavakapañhāniddeso
     [281] Santi loke munayo (iccāyasmā nando)
                     janā vadanti tayidaṃ kathaṃsu
                     ñāṇūpapannaṃ muni no vadanti
                     udāhu ve jīvikenūpapannaṃ 1-.
     [282]   Santi   loke  munayoti  santīti  santi  saṃvijjanti  [2]-
upalabbhanti    .    loketi   apāyaloke   .pe.   āyatanaloke  .
Munayoti   munināmakā   ājīvakā   nigganthā   jaṭilā   tāpasāti   santi
loke    munayo   .   iccāyasmā   nandoti   iccāti   padasandhi  .
Āyasmāti   piyavacanaṃ   .   nandoti   tassa   brāhmaṇassa  nāmaṃ  .pe.
Abhilāpoti iccāyasmā nando.
     [283]   Janā   vadanti   tayidaṃ   kathaṃsūti   janāti   khattiyā   ca
brāhmaṇā   ca   vessā   ca   suddā   ca  gahaṭṭhā  ca  pabbajitā  ca
devā   ca   manussā   ca   .   vadantīti   kathenti   bhaṇanti   dīpayanti
voharanti   .   tayidaṃ   kathaṃsūti   saṃsayapucchā   vimatipucchā  dveḷhakapucchā
anekaṃsapucchā    evaṃ    nukho   na   nukho   kiṃ   nukho   kathaṃ   nukhoti
janā vadanti tayidaṃ kathaṃsu.
     [284]   Ñāṇūpapannaṃ   muni   no   vadantīti   aṭṭhasamāpattiñāṇena
vā   pañcābhiññāñāṇena   vā   upetaṃ   samupetaṃ   upāgataṃ   samupāgataṃ
@Footnote: 1 Ma. jīvatenūpapannaṃ. evamuparipi. 2 Ma. atthi.
Upapannaṃ    samupapannaṃ    samannāgataṃ    muniṃ    vadanti   kathenti   bhaṇanti
dīpayanti voharantīti ñāṇūpapannaṃ muni no vadanti.
     [285]   Udāhu  ve  jīvikenūpapannanti  udāhu  anekavividhaatiparama-
dukkarakārikalūkhajīvikānuyogena    upetaṃ    samupetaṃ   upāgataṃ   samupāgataṃ
upapannaṃ    samupapannaṃ    samannāgataṃ    muniṃ    vadanti   kathenti   bhaṇanti
dīpayanti   voharantīti   udāhu   ve   jīvikenūpapannaṃ   .   tenāha  so
brāhmaṇo
                     santi loke munayo (iccāyasmā nando)
                     janā vadanti tayidaṃ kathaṃsu
                     ñāṇūpapannaṃ muni no vadanti
                     udāhu ve jīvikenūpapannanti.
     [286] Na diṭṭhiyā na sutiyā na ñāṇena
                     munīdha nanda kusalā vadanti
                     visenikatvā anighā 1- nirāsā
                     caranti ye te munayoti brūmi.
     [287]   Na   diṭṭhiyā   na  sutiyā  na  ñāṇenāti  na  diṭṭhiyāti
na   diṭṭhasuddhiyā   .   na   sutiyāti  na  sutasuddhiyā  .  na  ñāṇenāti
napi   aṭṭhasamāpattiñāṇena   [2]-   napi   micchāñāṇenāti  na  diṭṭhiyā
na sutiyā na ñāṇena.
     [288]   Munīdha   nanda   kusalā   vadantīti   kusalāti   ye   te
@Footnote: 1 Ma. anīghā. evamuparipi. 2 Ma. napi pañcābhiññāñāṇena. evamuparipi.
Khandhakusalā   dhātukusalā   āyatanakusalā  paṭiccasamuppādakusalā  satipaṭṭhāna-
kusalā       sammappadhānakusalā      iddhipādakusalā      indriyakusalā
balakusalā     bojjhaṅgakusalā    maggakusalā    phalakusalā    nibbānakusalā
te   kusalā   diṭṭhasuddhiyā   vā   sutasuddhiyā  vā  aṭṭhasamāpattiñāṇena
vā   micchāñāṇena   vā   upetaṃ  samupetaṃ  upāgataṃ  samupāgataṃ  upapannaṃ
samupapannaṃ   samannāgataṃ   muniṃ   na   vadanti   na  kathenti  na  bhaṇanti  na
dīpayanti na voharantīti munīdha nanda kusalā vadanti.
     [289]   Visenikatvā  anighā  nirāsā  caranti  ye  te  munayoti
brūmīti    senā    vuccati   mārasenā   .   kāyaduccaritaṃ   mārasenā
vacīduccaritaṃ   mārasenā   manoduccaritaṃ   mārasenā   rāgo   mārasenā
doso    mārasenā   moho   mārasenā   kodho   upanāho   makkho
paḷāso   issā   macchariyaṃ   māyā  sāṭheyyaṃ  thambho  sārambho  māno
atimāno   mado   pamādo   sabbe   kilesā  sabbe  duccaritā  sabbe
darathā    sabbe   pariḷāhā   sabbe   santāpā   sabbākusalābhisaṅkhārā
mārasenā. Vuttaṃ hetaṃ bhagavatā
         kāmā te paṭhamā senā       dutiyārati vuccati
         tatiyā khuppipāsā te         catutthī taṇhā pavuccati
         pañcamaṃ thīnamiddhante          chaṭṭhā bhīrū pavuccati
         sattamī vicikicchā te            makkho thambho te aṭṭhamo
         lābho siloko sakkāro        micchāladdho ca yo yaso
         Yo cattānaṃ samukkaṃse         pare ca avajānati 1-
         esā te namuci senā 2-     kaṇhassābhippahāriṇī
         na naṃ asūro jināti              jetvā ca labhate sukhanti.
     {289.1} Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca [3]-
kilesā  jitā  parājitā  pabhañjitā  vippaluttā  4-  parammukhā  te  5-
vuccanti  visenikatvā  .  anighāti  rāgo  nīgho  doso nīgho moho nīgho
kodho   nīgho   upanāho  nīgho  .pe.  sabbākusalābhisaṅkhārā  nīghā .
Yesaṃ    ete   nīghā   pahīnā   samucchinnā   vūpasantā   paṭippassaddhā
abhabbuppattikā    ñāṇagginā    daḍḍhā    te    vuccanti   anighā  .
Nirāsāti  āsā  vuccati  taṇhā  yo  rāgo  sārāgo  .pe.  abhijjhā
lobho   akusalamūlaṃ   .  yesaṃ  esā  āsā  taṇhā  pahīnā  samucchinnā
vūpasantā        paṭippassaddhā        abhabbuppattikā       ñāṇagginā
daḍḍhā   te  vuccanti  nirāsā  .  [6]-  visenikatvā  anighā  nirāsā
caranti   ye   te  munayoti  brūmīti  ye  te  arahanto  khīṇāsavā  7-
visenikatvā   ca   anighā   ca   nirāsā  ca  caranti  iriyanti  vattenti
pālenti   yapenti   yāpenti   te  loke  munayoti  brūmi  ācikkhāmi
desemi    paññapemi    paṭṭhapemi    vivarāmi    vibhajāmi   uttānīkaromi
pakāsemīti   visenikatvā   anighā   nirāsā   caranti  ye  te  munayoti
brūmi. Tenāha bhagavā
                    na diṭṭhiyā na sutiyā na ñāṇena
@Footnote: 1 Ma. avajānāti. 2 Ma. esā namuci te senā. 3 Ma. paṭisenikarā. 4 Ma. jitā
@ca parājitā ca bhaggā vippaluggā. 5 Ma. tena. 6 Ma. arahanto khīṇāsavā.
@7 Ma. ime dve pāṭhā natthi.
                     Munīdha nanda kusalā vadanti
                     visenikatvā anighā nirāsā
                     caranti ye te munayoti brūmīti.
     [290] Yekecime samaṇabrāhmaṇā se (iccāyasmā nando)
                     diṭṭhasutenāpi 1- vadanti suddhiṃ
                     sīlabbatenāpi vadanti suddhiṃ
                     anekarūpena vadanti suddhiṃ
                     kaccissu te (bhagavā) tattha yatā carantā
                     atāru jātiñca jarañca mārisa
                     pucchāmi taṃ bhagavā brūhi me taṃ.
     [291]   Yekecime   samaṇabrāhmaṇā   seti   yekecīti  sabbena
sabbaṃ   sabbathā  sabbaṃ  asesaṃ  nissesaṃ  pariyādāyavacanametaṃ  yekecīti .
Samaṇāti   yekeci  ito  bahiddhā  pabbajjūpagatā  paribbājakasamāpannā .
Brāhmaṇāti   yekeci   bhovādikāti  yekecime  samaṇabrāhmaṇā  se .
Iccāyasmā   nandoti   iccāti   padasandhi   .  āyasmāti  piyavacanaṃ .
Nandoti   tassa   brāhmaṇassa   nāmaṃ   .pe.   abhilāpoti  iccāyasmā
nando.
     [292]   Diṭṭhasutenāpi   vadanti  suddhinti  diṭṭhenapi  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
@Footnote: 1 Yu. diṭṭhena sutenāpi.
Voharanti   sutenapi   suddhiṃ   visuddhiṃ   parisuddhiṃ  muttiṃ  vimuttiṃ  parimuttiṃ
vadanti    kathenti    bhaṇanti   dīpayanti   voharanti   diṭṭhasutenapi   suddhiṃ
visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti  bhaṇanti
dīpayanti voharantīti diṭṭhasutenāpi vadanti suddhiṃ.
     [293]   Sīlabbatenāpi   vadanti   suddhinti  sīlenapi  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
voharanti  vattenapi  1-  suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ  vimuttiṃ parimuttiṃ
vadanti    kathenti    bhaṇanti   dīpayanti   voharanti   sīlabbatenapi   suddhiṃ
visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti  bhaṇanti
dīpayanti voharantīti sīlabbatenāpi vadanti suddhiṃ.
     [294]  Anekarūpena  vadanti suddhinti anekavidhavattakutūhalamaṅgalena 2-
suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ  vimuttiṃ  parimuttiṃ  vadanti kathenti bhaṇanti
dīpayanti voharantīti anekarūpena vadanti suddhiṃ.
     [295]  Kaccissu  te  (bhagavā)  tattha  yatā  carantāti  kaccissūti
saṃsayapucchā     vimatipucchā     dveḷhakapucchā     anekaṃsapucchā    evaṃ
nu    kho   nanu   kho   kinnu   kho   kathaṃ   nu   khoti   kaccissu  .
Teti   diṭṭhigatikā   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā
paññatti   yadidaṃ   bhagavāti   kaccissu   te   bhagavā   .   tattha   yatā
carantāti   tatthāti   sakāya   diṭṭhiyā   sakāya  khantiyā  sakāya  ruciyā
sakāya  laddhiyā  .  yatāti  yatā  paṭiyatā  3- gopitā rakkhitā saṃvutā.
@Footnote: 1 Ma. vatenapi. evamuparipi. 2 Ma. anekavidhakotūhalamaṅgalena. evamuparipi.
@3 Ma. yattā paṭiyattā guttā. evamuparipi.
Carantāti  carantā  vicarantā  iriyantā  vattentā  pālentā  yapentā
yāpentāti kaccissu te (bhagavā) tattha yatā carantā.
     [296]    Atāru    jātiñca   jarañca   mārisāti   jātijarāmaraṇaṃ
atariṃsu    uttariṃsu    patariṃsu    samatikkamiṃsu    vītivattiṃsu   .   mārisāti
piyavacanaṃ   [1]-   sagāravasappatissādhivacanametaṃ  mārisāti  atāru  jātiñca
jarañca mārisa.
     [297]   Pucchāmi   taṃ   bhagavā  brūhi  me  tanti  pucchāmi  tanti
pucchāmi  taṃ  yācāmi  taṃ  ajjhesāmi  taṃ  pasādemi  2-  taṃ  kathassu meti
pucchāmi    taṃ    .    bhagavāti    gāravādhivacanametaṃ   .pe.   sacchikā
paññatti   yadidaṃ   bhagavāti   .   brūhi   me   tanti   brūhi  ācikkhāhi
desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi   uttānīkarohi
pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo
                yekecime samaṇabrāhmaṇā se (iccāyasmā nando)
                diṭṭhasutenāpi vadanti suddhiṃ
                sīlabbatenāpi vadanti suddhiṃ
                anekarūpena vadanti suddhiṃ
                kaccissu te (bhagavā) tattha yatā carantā
                atāru jātiñca jarañca mārisa
                pucchāmi taṃ bhagavā brūhi me tanti.
     [298] Yekecime samaṇabrāhmaṇā se (nandāti bhagavā)
@Footnote: 1 Ma. garuvacanaṃ. evamuparipi. 2 Ma. ime dve pāṭhā natthi.
                Diṭṭhasutenāpi vadanti suddhiṃ
                sīlabbatenāpi vadanti suddhiṃ
                anekarūpena vadanti suddhiṃ
                kiñcāpi te tattha yatā caranti
                nātariṃsu jātijaranti brūmi.
     [299]  Yekecīti  sabbena  sabbaṃ  sabbathā  sabbaṃ  asesaṃ  nissesaṃ
pariyādāyavacanametaṃ   yekecīti   .   samaṇāti   yekeci   ito  bahiddhā
pabbajjūpagatā     paribbājakasamāpannā     .    brāhmaṇāti    yekeci
bhovādikāti   yekecime   samaṇabrāhmaṇā   se   .   nandāti  bhagavāti
nandāti    bhagavā    taṃ   brāhmaṇaṃ   nāmena   ālapati   .   bhagavāti
gāravādhivacanametaṃ     .pe.    sacchikā    paññatti    yadidaṃ    bhagavāti
nandāti bhagavā.
     [300]   Diṭṭhasutenāpi   vadanti  suddhinti  diṭṭhenapi  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
voharanti     sutenapi    suddhiṃ    visuddhiṃ    parisuddhiṃ    muttiṃ    vimuttiṃ
parimuttiṃ   vadanti   kathenti   bhaṇanti   dīpayanti   voharanti   diṭṭhasutenapi
suddhiṃ   visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti  kathenti
bhaṇanti dīpayanti voharantīti diṭṭhasutenāpi vadanti suddhiṃ.



             The Pali Tipitaka in Roman Character Volume 30 page 1-149. http://84000.org/tipitaka/pali/roman_item_s.php?book=30&item=1&items=821              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=30&item=1&items=821&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=1&items=821              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=1&items=821              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=1              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :