ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [145]  Santo  vidhūmo  anigho nirāso atāri so jātijaranti brūmīti
santoti   rāgassa  santattā  santo  dosassa  santattā  santo  mohassa
santattā   santo   kodhassa   upanāhassa   makkhassa   paḷāsassa  issāya
macchariyassa    māyāya    sāṭheyyassa    thambhassa   sārambhassa   mānassa
atimānassa     madassa     pamādassa     sabbakilesānaṃ    sabbaduccaritānaṃ
sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ
sabbākusalābhisaṅkhārānaṃ       santattā      samitattā      vūpasamitattā
vijjhātattā     nibbutattā     vigatattā     paṭippassaddhattā    santo
upasanto   vūpasanto   nibbuto   paṭippassaddhoti   santo   .   vidhūmoti
kāyaduccaritaṃ   vidhūmitaṃ   vidhamitaṃ   [2]-   visositaṃ   byantīkataṃ  vacīduccaritaṃ
manoduccaritaṃ vidhūmitaṃ
@Footnote: 1 Ma. na santi. evamuparipi. 2 Ma. sositaṃ. evamuparipi.
@* mīkār—kṛ´์ khagœ gāravādhivacametaṃ peḌna gāravādhivacanametaṃ
Vidhamitaṃ    visositaṃ    byantīkataṃ   rāgo   vidhūmito   vidhamito   visosito
byantīkato   doso   moho   kodho  upanāho  makkho  paḷāso  issā
macchariyaṃ   māyā   sāṭheyyaṃ   thambho  sārambho  māno  atimāno  mado
pamādo   vidhūmito   vidhamito   visosito   byantīkato   sabbe   kilesā
sabbe   duccaritā   sabbe   darathā  sabbe  pariḷāhā  sabbe  santāpā
sabbākusalābhisaṅkhārā    vidhūmitā   vidhamitā   visositā   byantīkatā  .
Apica kodho vuccati dhūmo
                māno hi te brāhmaṇa khāribhāro
                kodho dhūmo gammani 1- mosavajjaṃ
                jivhā sujā tapparassa 2- jotiṭṭhānaṃ
                attā sudanto purisassa jāti 3-.
     {145.1}  Apica dasahākārehi kodho jāyati anatthaṃ me acarīti kodho
jāyati   anatthaṃ   me   caratīti   kodho   jāyati  anatthaṃ  me  carissatīti
kodho    jāyati    piyassa   me   manāpassa   anatthaṃ   acarīti   anatthaṃ
caratīti   anatthaṃ   carissatīti   kodho   jāyati  appiyassa  me  amanāpassa
atthaṃ    acarīti    atthaṃ    caratīti   atthaṃ   carissatīti   kodho   jāyati
aṭṭhāne  vā  pana  kodho  jāyati  .  yo  evarūpo  cittassa āghāto
paṭighāto   paṭigho   4-  paṭivirodho  kopo  pakopo  sampakopo  doso
padoso   sampadoso   cittassa   byāpatti  manopadoso  kodho  kujjhanā
kujjhitattaṃ    doso    dussanā    dussitattaṃ    byāpatti    byāpajjanā
@Footnote: 1 Ma. bhasmani. 2 Ma. hadayaṃ. 3 Ma. joti. 4 paṭighaṃ.
Byāpajjitattaṃ  virodho  paṭivirodho  caṇḍikkaṃ  assuropo  1-  anattamanatā
cittassa ayaṃ vuccati kodho.
     {145.2}   Apica  kodhassa  adhimattaparittatā  veditabbā  .  atthi
kañci  kālaṃ  kodho  cittāvilakaraṇamatto  hoti na ca tāva mukhakulānavikulāno
hoti  .  atthi  kañci  kālaṃ  kodho  mukhakulānavikulānamatto  hoti  na  ca
tāva  hanusañcopano  hoti  .  atthi  kañci  kālaṃ kodho hanusañcopanamatto
hoti  na  ca  tāva  pharusavācanicchāraṇo  hoti  .  atthi kañci kālaṃ kodho
pharusavācanicchāraṇamatto  hoti  na  ca  tāva  disāvidisaṃ anuvilokano hoti.
Atthi  kañci  kālaṃ  kodho  disāvidisaṃ  anuvilokanamatto  hoti  na  ca tāva
daṇḍasatthaparāmasano hoti.
     {145.3}  Atthi  kañci  kālaṃ  kodho daṇḍasatthaparāmasanamatto hoti
na   ca  tāva  daṇḍasatthaabbhukkiraṇo  hoti  .  atthi  kañci  kālaṃ  kodho
daṇḍasatthaabbhukkiraṇamatto    hoti   na   ca   tāva   daṇḍasatthaabhinipātano
hoti  .  atthi  kañci kālaṃ kodho daṇḍasatthaabhinipātanamatto hoti na ca tāva
chindavicchindakaraṇo  hoti  .  atthi  kañci kālaṃ kodho chindavicchindakaraṇamatto
hoti  na  ca  tāva  sambhañjanaparibhañjano  hoti  .  atthi kañci kālaṃ kodho
sambhañjanaparibhañjanamatto  hoti  na  ca tāva aṅgamaṅgāpakaḍḍhano hoti. Atthi
kañci  kālaṃ kodho aṅgamaṅgāpakaḍḍhanamatto hoti na ca tāva jīvitapanāsano 2-
hoti  .  atthi  kañci  kālaṃ  kodho  jīvitapanāsanamatto  hoti  na ca tāva
@Footnote: 1 Ma. asuropo. evamuparipi. 2 Ma. jīvitāvoropano.
Sabbacāgapariccāgasaṇṭhito  hoti  .  yato  kodho  paraṃ  puggalaṃ  ghātetvā
attānaṃ   ghāteti  ettāvatā  kodho  paramussadagato  paramavepullappatto
hoti   .  yasseso  kodho  pahīno  samucchinno  vūpasanto  paṭippassaddho
abhabbuppattiko ñāṇagginā daḍḍho so vuccati vidhūmo.
     {145.4}  Kodhassa  pahīnattā  vidhūmo  kodhavatthussa  pariññātattā
vidhūmo  kodhahetussa  ucchinnattā  1-  vidhūmoti  vidhūmo . Anighoti rāgo
nīgho  doso  nīgho  moho  nīgho  kodho  nīgho  upanāho  nīgho  .pe.
Sabbākusalābhisaṅkhārā   nīghā   .   yassete   nīghā  pahīnā  samucchinnā
vūpasantā     paṭippassaddhā     abhabbuppattikā     ñāṇagginā    daḍḍhā
so   vuccati   anīgho  .  nirāsoti  āsā  vuccati  taṇhā  yo  rāgo
sārāgo .pe. Abhijjhā lobho akusalamūlaṃ.
     {145.5}  Yassesā  āsā  taṇhā  pahīnā  samucchinnā  vūpasantā
paṭippassaddhā    abhabbuppattikā    ñāṇagginā    daḍḍhā    so   vuccati
nirāso  .  jātīti  yā  tesaṃ  tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti
sañjāti   okkanti  nibbatti  abhinibbatti  khandhānaṃ  pātubhāvo  āyatanānaṃ
paṭilābho. Jarāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jiraṇatā
khaṇḍiccaṃ   pāliccaṃ  valittacatā  āyuno  saṃhāni  indriyānaṃ  paripāko .
Santo  vidhūmo  anigho  nirāso  atāri so jātijaranti brūmīti yo santo ca
vidhūmo ca anīgho ca nirāso ca so jātijarāmaraṇaṃ atāri uttāri patari samatikkami
@Footnote: 1 Ma. upacchinnattā.
Vītivattayīti   brūmi   ācikkhāmi   desemi   paññapemi  paṭṭhapemi  vivarāmi
vibhajāmi   uttānīkaromi   pakāsemīti   santo   vidhūmo   anigho  nirāso
atāri so jātijaranti brūmi. Tenāha bhagavā
                saṅkhāya lokasmiṃ paroparāni (puṇṇakāti bhagavā)
                yassiñjitaṃ natthi kuhiñci loke
                santo vidhūmo anigho nirāso
                atāri so jātijaranti brūmīti.
Saha    gāthāpariyosānā    .pe.    pañjaliko   bhagavantaṃ   namassamāno
nisinno hoti satthā me bhante bhagavā sāvakohamasmīti.
               Puṇṇakamāṇavakapañhāniddeso tatiyo.
                             ----------------



             The Pali Tipitaka in Roman Character Volume 30 page 62-66. http://84000.org/tipitaka/pali/roman_item_s.php?book=30&item=145&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=30&item=145&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=145&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=145&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=145              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=257              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=257              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :