ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
                 Posālamāṇavakapañhāniddeso
     [467] Yo atītaṃ ādisati (iccāyasmā posālo)
                     anejo chinnasaṃsayo
                     pāragū 1- sabbadhammānaṃ
                     atthī pañhena āgamaṃ.
     [468]   Yo   atītaṃ   ādisatīti  yoti  yo  so  bhagavā  sayambhū
anācariyako   pubbe   ananussutesu   dhammesu  sāmaṃ  saccāni  abhisambujjhi
tattha   ca   sabbaññutaṃ   patto  balesu  ca  vasībhāvaṃ  .  atītaṃ  ādisatīti
bhagavā   attano   ca   paresañca  atītampi  ādisati  anāgatampi  ādisati
paccuppannampi ādisati.
     {468.1}  Kathaṃ  bhagavā  attano  atītaṃ  ādisati  .  bhagavā attano
atītaṃ  ekampi  jātiṃ  ādisati  dvepi  jātiyo  ādisati  tissopi jātiyo
ādisati    catassopi    jātiyo   ādisati   pañcapi   jātiyo   ādisati
dasapi   jātiyo   ādisati   vīsampi   jātiyo   ādisati  tiṃsampi  jātiyo
ādisati    cattāḷīsampi    jātiyo    ādisati    paññāsampi    jātiyo
ādisati     jātisatampi    jātisahassampi    jātisatasahassampi    anekepi
saṃvaṭṭakappe    anekepi    vivaṭṭakappe    anekepi   saṃvaṭṭavivaṭṭakappe
ādisati   amutrāsiṃ   evaṃnāmo   evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so  tato  cuto  amutra  udapādiṃ
@Footnote: 1 Ma. pāraguṃ.
Tatrāpāsiṃ     evaṃnāmo    evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  idhupapannoti
iti   sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  ādisati  evaṃ  bhagavā
attano atītaṃ ādisati.
     {468.2}  Kathaṃ  bhagavā  paresaṃ  atītaṃ  ādisati. Bhagavā paresaṃ atītaṃ
ekampi   jātiṃ   ādisati   dvepi   jātiyo  ādisati  .pe.  anekepi
saṃvaṭṭavivaṭṭakappe     ādisati    amutrāsi    evaṃnāmo    evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto  amutra  udapādi  tatrāpāsi  evaṃnāmo  evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto   idhupapannoti   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ ādisati evaṃ bhagavā paresaṃ atītaṃ ādisati.
     {468.3}    Bhagavā   pañca   jātakasatāni  bhāsanto  attano  ca
paresañca   atītaṃ   ādisati   mahādhaniyasuttaṃ   1-  bhāsanto  attano  ca
paresañca   atītaṃ   ādisati   mahāsudassanasuttaṃ   bhāsanto   attano   ca
paresañca   atītaṃ   ādisati   mahāgovindasuttaṃ   bhāsanto   attano   ca
paresañca   atītaṃ  ādisati  maghadevasuttaṃ  bhāsanto  attano  ca  paresañca
atītaṃ ādisati.
     {468.4}   Vuttañhetaṃ  bhagavatā  atītaṃ  kho  cunda  addhānaṃ  ārabbha
tathāgatassa   satānusāri   ñāṇaṃ   2-   hoti   so   yāvatakaṃ  ākaṅkhati
@Footnote: 1 Ma. mahāpadhāniyasuttantaṃ. evamīdisesu padesu. 2 Ma. satānusāriñāṇaṃ.
Tāvatakaṃ   anussarati   anāgataṃ  kho  cunda  .pe.  paccuppannaṃ  kho  cunda
addhānaṃ   ārabbha   tathāgatassa   bodhijaṃ   ñāṇaṃ   uppajjati   ayamantimā
jāti      natthidāni      punabbhavoti     .     indriyaparopariyattañāṇaṃ
tathāgatassa     tathāgatabalaṃ     sattānaṃ    āsayānusayañāṇaṃ    tathāgatassa
tathāgatabalaṃ     yamakapāṭihiriyañāṇaṃ     1-     tathāgatassa     tathāgatabalaṃ
mahākaruṇāsamāpattiñāṇaṃ      tathāgatassa     tathāgatabalaṃ     sabbaññutañāṇaṃ
tathāgatassa     tathāgatabalaṃ     anāvaraṇañāṇaṃ    tathāgatassa    tathāgatabalaṃ
sabbattha    asaṅgamappaṭihatamanāvaraṇañāṇaṃ    tathāgatassa    tathāgatabalaṃ   .
Evaṃ   bhagavā   attano   ca   paresañca   atītampi  ādisati  anāgatampi
ādisati    paccuppannampi    ādisati    ācikkhati    deseti   paññapeti
paṭṭhapeti    vivarati    vibhajati   uttānīkaroti   pakāsetīti   yo   atītaṃ
ādisati   .   iccāyasmā  posāloti  iccāti  padasandhi  .  āyasmāti
piyavacanaṃ   .   posāloti   tassa  brāhmaṇassa  nāmaṃ  .pe.  abhilāpoti
iccāyasmā posālo.
     [469]   Anejo   chinnasaṃsayoti   ejā   vuccati   taṇhā   yo
rāgo   sārāgo   .pe.   abhijjhā  lobho  akusalamūlaṃ  .  sā  ejā
taṇhā    buddhassa    bhagavato    pahīnā    ucchinnamūlā   tālāvatthukatā
anabhāvaṅgatā   āyatiṃ   anuppādadhammā   tasmā   buddho   anejo  .
Ejāya   pahīnattā   anejo  .  bhagavā  lābhepi  na  iñjati  alābhepi
na   iñjati   yasepi   na   iñjati   ayasepi   na  iñjati  pasaṃsāyapi  na
@Footnote: 1 Ma. yamakapaṭihīre ñāṇaṃ.
Iñjati   nindāyapi   na   iñjati  sukhepi  na  iñjati  dukkhepi  na  iñjati
na  calati  na  vedhati  na  pavedhati  na  sampavedhatīti anejo. Chinnasaṃsayoti
saṃsayo   vuccati   vicikicchā   dukkhe   kaṅkhā  .pe.  chambhitattaṃ  cittassa
manovilekho  .  so  saṃsayo  buddhassa  bhagavato  [1]-  chinno  ucchinno
samucchinno     vūpasanto     [2]-     paṭippassaddho    abhabbuppattiko
ñāṇagginā     daḍḍho     tasmā     buddho    chinnasaṃsayoti    anejo
chinnasaṃsayo.
     [470]  Pāragū  sabbadhammānanti  bhagavā  sabbadhammānaṃ  abhiññāpāragū
pariññāpāragū  pahānapāragū  bhāvanāpāragū  sacchikiriyāpāragū  samāpattipāragū
abhiññāpāragū       sabbadhammānaṃ       .pe.      jātijarāmaraṇasaṃsāro
natthī tassa punabbhavoti pāragū sabbadhammānaṃ.
     [471]    Atthī    pañhena   āgamanti   pañhatthikamhā   āgatā
.pe.   sandassetuṃ   bhaṇitunti   evampi   atthī   pañhena   āgamaṃ  .
Tenāha so brāhmaṇo
                yo atītaṃ ādisati (iccāyasmā posālo)
                anejo chinnasaṃsayo
                pāragū sabbadhammānaṃ
                atthī pañhena āgamanti.
     [472] Vibhūtarūpasaññissa                sabbakāyappahāyino
              ajjhattañca bahiddhā ca        natthi kiñcīti passato
@Footnote: 1 Ma. pahīno. 2 Ma. paṭinissaggo.
         Ñāṇaṃ sakkānupucchāmi         kathaṃ neyyo tathāvidho.
     [473]  Vibhūtarūpasaññissāti  katamā  rūpasaññā  .  rūpāvacarasamāpattiṃ
samāpannassa      vā      upapannassa     vā     diṭṭhadhammasukhavihārassa
vā     saññā    sañjānanā    sañjānitattaṃ    ayaṃ    rūpasaññā   .
Vibhūtarūpasaññissāti   catasso   arūpasamāpattiyo   lābhissa   1-  rūpasaññā
vibhūtā    honti    vibhāvitā    atikkantā    samatikkantā   vītivattāti
vibhūtarūpasaññissa.
     [474]   Sabbakāyappahāyinoti   sabbo   tassa   sapaṭisandhiko  2-
rūpakāyo   pahīno  tadaṅgasamatikkama  vikkhambhanappahānena  3-  pahīno  tassa
rūpakāyoti sabbakāyappahāyino.
     [475]   Ajjhattañca   bahiddhā  ca  natthi  kiñcīti  passatoti  natthi
kiñcīti    ākiñcaññāyatanasamāpatti    .    kiṃkāraṇā    natthi    kiñcīti
ākiñcaññāyatanasamāpatti      .     [4]-     viññāṇañcāyatanasamāpattiṃ
sato   samāpajjitvā   tato   vuṭṭhahitvā   taññeva   viññāṇaṃ  abhāveti
vibhāveti    antaradhāpeti    natthi    kiñcīti    passati   .   taṃkāraṇā
natthi     kiñcīti     ākiñcaññāyatanasamāpattīti    ajjhattañca    bahiddhā
ca natthi kiñcīti passato.
     [476]  Ñāṇaṃ  sakkānupucchāmīti  sakkāti  sakko. Bhagavā sakyakulā
pabbajitotipi   sakko  .pe.  pahīnabhayabheravo  vigatalomahaṃsotipi  sakko .
Ñāṇaṃ        sakkānupucchāmīti        tassa       ñāṇaṃ       pucchāmi
@Footnote: 1 Ma. paṭiladdhassa. 2 Ma. paṭisandhiko. 3 Ma. tadaṅgasamatikkamā vikkhambhanapahānena.
@4 Ma. yaṃ.
[1]-   Kīdisaṃ   kiṃsaṇṭhitaṃ   kiṃpakāraṃ  kiṃpaṭibhāgaṃ  [2]-  icchitabbanti  ñāṇaṃ
sakkānupucchāmi.
     [477]  Kathaṃ  neyyo  tathāvidhoti  kathaṃ  so  netabbo  vinetabbo
abhinetabbo   3-   paññāpetabbo   abhinijjhāpetabbo  4-  pekkhitabbo
pasādetabbo   kathamassa   5-   uttariñāṇaṃ  uppādetabbaṃ  .  tathāvidhoti
tathāvidho   tādiso   tassaṇṭhito   tappakāro   tappaṭibhāgo   yo   so
ākiñcaññāyatanasamāpattilābhīti   kathaṃ   neyyo   tathāvidho   .   tenāha
so brāhmaṇo
         vibhūtarūpasaññissa                 sabbakāyappahāyino
         ajjhattañca bahiddhā ca        natthi kiñcīti passato
         ñāṇaṃ sakkānupucchāmi         kathaṃ neyyo tathāvidhoti *-.
     [478] Viññāṇaṭṭhitiyo sabbā (posālāti bhagavā)
                     abhijānaṃ tathāgato
                     tiṭṭhantamenaṃ jānāti
                     vimuttaṃ 6- tapparāyanaṃ.
     [479]  Viññāṇaṭṭhitiyo  sabbāti  bhagavā  abhisaṅkhāravasena  catasso
viññāṇaṭṭhitiyo     jānāti     paṭisandhivasena    satta    viññāṇaṭṭhitiyo
jānāti   .   kathaṃ   bhagavā   abhisaṅkhāravasena   catasso  viññāṇaṭṭhitiyo
jānāti   .   vuttañhetaṃ  bhagavatā  rūpūpāyaṃ  7-  vā  bhikkhave  viññāṇaṃ
tiṭṭhamānaṃ     tiṭṭhati    8-    rūpārammaṇaṃ    rūpappatiṭṭhaṃ    nandūpasevanaṃ
@Footnote: 1 Ma. pañhaṃ pucchāmi sambuddhaṃ pucchāmi. 2 Ma. ñāṇaṃ. 3 Ma. anunetabbo.
@4 Ma. nijjhāpetabbo. 5 Ma. kathaṃ tena. 6 Ma. dhimuttaṃ. evamuparipi.
@7 Ma. rūpupayaṃ. 8 Ma. tiṭṭheyya. evamuparipi. 9 Ma. nandūpasecanaṃ. evamuparipi.
@* mīkār—kṛ´์ khagœ tadhāvidhoti peḌna tathāvidhoti
Vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjati  1-  vedanūpāyaṃ  2- vā bhikkhave .pe.
Saññūpāyaṃ  3-  vā  bhikkhave  .pe.  saṅkhārūpāyaṃ 4- vā bhikkhave viññāṇaṃ
tiṭṭhamānaṃ   tiṭṭhati   saṅkhārārammaṇaṃ   saṅkhārappatiṭṭhaṃ   nandūpasevanaṃ  vuḍḍhiṃ
virūḷhiṃ   vepullaṃ  āpajjatīti  .  evaṃ  bhagavā  abhisaṅkhāravasena  catasso
viññāṇaṭṭhitiyo    jānāti    .    kathaṃ   bhagavā   paṭisandhivasena   satta
viññāṇaṭṭhitiyo jānāti.
     {479.1}  Vuttañhetaṃ  bhagavatā  santi  bhikkhave  sattā nānattakāyā
nānattasaññino   seyyathāpi  manussā  ekacce  ca  devā  ekacce  ca
vinipātikā    ayaṃ    paṭhamā    viññāṇaṭṭhiti    santi   bhikkhave   sattā
nānattakāyā    ekattasaññino    seyyathāpi    devā    brahmakāyikā
paṭhamābhinibbattā   ayaṃ   dutiyā   viññāṇaṭṭhiti   santi   bhikkhave   sattā
ekattakāyā  nānattasaññino  seyyathāpi  [5]-  ābhassarā  ayaṃ  tatiyā
viññāṇaṭṭhiti    santi   bhikkhave   sattā   ekattakāyā   ekattasaññino
seyyathāpi   devā   subhakiṇhakā   6-   ayaṃ  catutthā  7-  viññāṇaṭṭhiti
santi   bhikkhave   sattā   sabbaso   rūpasaññānaṃ  samatikkamā  paṭighasaññānaṃ
atthaṅgamā     nānattasaññānaṃ     amanasikārā    ananto    ākāsoti
ākāsānañcāyatanūpagā    ayaṃ    pañcamā   8-   viññāṇaṭṭhiti   sabbaso
ākiñcaññāyatanaṃ         samatikkamma         anantaṃ        viññāṇanti
viññāṇañcāyatanūpagā    ayaṃ    chaṭṭhā    9-    viññāṇaṭṭhiti    sabbaso
viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti    ākiñcaññāyatanūpagā
ayaṃ       sattamā       10-      viññāṇaṭṭhitīti      .      evaṃ
@Footnote: 1 Ma. āpajjeyya. evamīdisesu padesu. 2 Ma. vedanupayaṃ. 3 Ma. saññupayaṃ.
@4 Ma. saṅkhārupayaṃ. 5 Ma. devā. 6 Ma. subhakiṇhā. 7 Ma. catutthī. 8 Ma. pañcamī.
@9 Ma. chaṭṭhī. 10 Ma. sattamī.
Bhagavā      paṭisandhivasena      satta      viññāṇaṭṭhitiyo     jānātīti
viññāṇaṭṭhitiyo   sabbā   .   posālāti   bhagavāti   posālāti  bhagavā
taṃ   brāhmaṇaṃ   nāmena  ālapati  .  bhagavāti  gāravādhivacanametaṃ  .pe.
Sacchikā paññatti yadidaṃ bhagavāti posālāti bhagavā.
     [480]   Abhijānaṃ   tathāgatoti   abhijānanti   abhijānanto  [1]-
paṭivijānanto    paṭivijjhanto    .    tathāgatoti   vuttañhetaṃ   bhagavatā
atītañcepi   cunda   hoti   abhūtaṃ  atacchaṃ  anatthasañhitaṃ  na  taṃ  tathāgato
byākaroti    atītañcepi    cunda    hoti    bhūtaṃ   tacchaṃ   anatthasañhitaṃ
tampi   tathāgato   na   byākaroti   atītañcepi  cunda  hoti  bhūtaṃ  tacchaṃ
atthasañhitaṃ   tatra   kālaññū   tathāgato   hoti   tassa   2-   pañhassa
veyyākaraṇāya   anāgatañcepi   cunda   hoti   .pe.   paccuppannañcepi
cunda   hoti   abhūtaṃ   atacchaṃ  anatthasañhitaṃ  na  taṃ  tathāgato  byākaroti
paccuppannañcepi    hoti    [3]-    bhūtaṃ   tacchaṃ   anatthasañhitaṃ   tampi
tathāgato   na   byākaroti   paccuppannañcepi   cunda   hoti  bhūtaṃ  tacchaṃ
atthasañhitaṃ    tatra    kālaññū    tathāgato    hoti    tassa   pañhassa
veyyākaraṇāya    iti   kho   cunda   atītānāgatapaccuppannesu   dhammesu
tathāgato   kālavādī   bhūtavādī   atthavādī   dhammavādī  vinayavādī  tasmā
tathāgatoti   vuccati   .  yaṃ  kho  cunda  sadevakassa  lokassa  samārakassa
sabrahmakassa       sassamaṇabrāhmaṇiyā       pajāya      sadevamanussāya
diṭṭhaṃ     sutaṃ     mutaṃ     viññātaṃ     pattaṃ    pariyesitaṃ    anuvicaritaṃ
@Footnote: 1 Ma. vijānanto. 2 Ma. tasseva. 3 Ma. cunda.
Manasā     sabbantaṃ    tathāgatena    abhisambuddhaṃ    tasmā    tathāgatoti
vuccati   .   yañca   cunda   rattiṃ   tathāgato   anuttaraṃ   sammāsambodhiṃ
abhisambujjhati      yañca     rattiṃ     anupādisesāya     nibbānadhātuyā
parinibbāyati   yaṃ   etasmiṃ   antare   bhāsati   lapati  niddisati  sabbantaṃ
tatheva    hoti    no    aññathā    tasmā   tathāgatoti   vuccati  .
Yathāvādī    cunda    tathāgato   tathākārī   yathākārī   tathāvādī   iti
yathāvādī   tathākārī  yathākārī  tathāvādī  tasmā  tathāgatoti  vuccati .
Sadevake    cunda   loke   samārake   sabrahmake   sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya    tathāgato   abhibhū   anabhibhūto   aññadatthudaso
vasavattī tasmā tathāgatoti vuccatīti abhijānaṃ tathāgato.
     [481]  Tiṭṭhantamenaṃ  jānātīti  bhagavā  idhaṭṭhaññeva  1-  jānāti
kammābhisaṅkhāravasena    ayaṃ    puggalo    kāyassa   bhedā   parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjissatīti  .  bhagavā  idhaṭṭhaññeva
jānāti    kammābhisaṅkhāravasena    ayaṃ    puggalo    kāyassa    bhedā
parammaraṇā    tiracchānayoniṃ    upapajjissatīti   .   bhagavā   idhaṭṭhaññeva
jānāti    kammābhisaṅkhāravasena    ayaṃ    puggalo    kāyassa    bhedā
parammaraṇā    pittivisayaṃ    upapajjissatīti    .    bhagavā    idhaṭṭhaññeva
jānāti   kammābhisaṅkhāravasena  ayaṃ  puggalo  kāyassa  bhedā  parammaraṇā
manussesu     upapajjissatīti     .    bhagavā    idhaṭṭhaññeva    jānāti
kammābhisaṅkhāravasena    ayaṃ    puggalo    kāyassa   bhedā   parammaraṇā
@Footnote: 1 Ma. itthaññeva. evamuparipi.
Sugatiṃ    saggaṃ   lokaṃ   upapajjissatīti   .   vuttañhetaṃ   bhagavatā   idha
panāhaṃ   sārīputta   ekaccaṃ   puggalaṃ   evaṃ   cetasā   ceto  paricca
pajānāmi    tathāyaṃ    puggalo   paṭipanno   tathā   ca   iriyati   tañca
maggaṃ   samārūḷho   yathā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ nirayaṃ upapajjissatīti.
     {481.1}  Idha  panāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   pajānāmi  tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati
tañca    maggaṃ    samārūḷho    yathā    kāyassa    bhedā   parammaraṇā
tiracchānayoniṃ upapajjissatīti.
     {481.2}  Idha  panāhaṃ sārīputta ekaccaṃ puggalaṃ evaṃ cetasā ceto
paricca   pajānāmi   tathāyaṃ   puggalo  paṭipanno  tathā  ca  iriyati  tañca
maggaṃ    samārūḷho    yathā   kāyassa   bhedā   parammaraṇā   pittivisayaṃ
upapajjissatīti.
     {481.3}  Idha  panāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   pajānāmi  tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati
tañca   maggaṃ   samārūḷho   yathā  kāyassa  bhedā  parammaraṇā  manussesu
upapajjissatīti.
     {481.4}  Idha  panāhaṃ  sārīputta  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   pajānāmi  tathāyaṃ  puggalo  paṭipanno  tathā  ca  iriyati
tañca    maggaṃ    samārūḷho    yathā    kāyassa    bhedā   parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjissatīti.
     {481.5}    Idha   panāhaṃ   sārīputta   ekaccaṃ   puggalaṃ   evaṃ
cetasā    ceto    paricca    pajānāmi   tathāyaṃ   puggalo   paṭipanno
tathā       ca       iriyati       tañca       maggaṃ      samārūḷho
Yathā  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissatīti   1-  tiṭṭhantamenaṃ
jānāti.
     [482]    Vimuttaṃ    tapparāyananti   vimuttanti   ākiñcaññāyatane
vimuttaṃ 2- [3]- tadadhimuttaṃ tadādhipateyyaṃ.
     {482.1}   Athavā   bhagavā   jānāti  ayaṃ  puggalo  rūpādhimutto
saddādhimutto      gandhādhimutto      rasādhimutto     phoṭṭhabbādhimutto
kulādhimutto       gaṇādhimutto      āvāsādhimutto      lābhādhimutto
yasādhimutto       pasaṃsādhimutto       sukhādhimutto       cīvarādhimutto
piṇḍapātādhimutto         senāsanādhimutto        gilānapaccayabhesajja-
parikkhārādhimutto           suttantādhimutto           vinayādhimutto
abhidhammādhimutto         paṃsukūlikaṅgādhimutto        tecīvarikaṅgādhimutto
piṇḍapātikaṅgādhimutto sapadānacārikaṅgādhimutto
ekāsanikaṅgādhimutto pattapiṇḍikaṅgādhimutto
khalupacchābhattikaṅgādhimutto āraññikaṅgādhimutto
rukkhamūlikaṅgādhimutto      abbhokāsikaṅgādhimutto     sosānikaṅgādhimutto
yathāsanthatikaṅgādhimutto      nesajjikaṅgādhimutto      paṭhamajjhānādhimutto
dutiyajjhānādhimutto        tatiyajjhānādhimutto       catutthajjhānādhimutto
ākāsānañcāyatanasamāpattādhimutto viññāṇañcāyatana-
samāpattādhimutto ākiñcaññāyatanasamāpattādhimutto
nevasaññānāsaññāyatanasamāpattādhimuttoti vimuttaṃ.
     {482.2}           Tapparāyananti          ākiñcaññāyatanamayaṃ
tapparāyanaṃ         kammaparāyanaṃ        vipākaparāyanaṃ        kammagarukaṃ
@Footnote: 1 Ma. viharatīti. 2 Ma. ākiñcaññāyatanaṃ dhimuttanti. 3 Ma. vimokkhena dhimutataṃ
@tatrādhimuttaṃ.
Paṭisandhigarukaṃ   .   athavā   bhagavā   jānāti  ayaṃ  puggalo  rūpaparāyano
.pe. Nevasaññānāsaññāyatanasamāpattiparāyanoti
vimuttaṃ tapparāyanaṃ. Tenāha bhagavā
                viññāṇaṭṭhitiyo sabbā (posālāti bhagavā)
                abhijānaṃ tathāgato
                tiṭṭhantamenaṃ jānāti
                vimuttaṃ tapparāyananti.
     [483] Ākiñcaññāsambhavaṃ ñatvā      nandisaññojanaṃ iti
              evametaṃ abhiññāya                  tato tattha vipassati
              etaṃ ñāṇaṃ tathaṃ tassa                 brāhmaṇassa vusīmato.
     [484]     Ākiñcaññāsambhavaṃ     ñatvāti     ākiñcaññāsambhavo
vuccati   ākiñcaññāyatanasaṃvattaniko  kammābhisaṅkhāro  .  ākiñcaññāyatana-
saṃvattanikaṃ    kammābhisaṅkhāraṃ    ākiñcaññāsambhavoti   ñatvā   laggananti
ñatvā   bandhananti   ñatvā   palibodhoti   ñatvā   jānitvā   tulayitvā
tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ākiñcaññāsambhavaṃ ñatvā.
     [485]  Nandisaññojanaṃ  itīti  nandisaññojanaṃ  vuccati  arūparāgo .
Arūparāgena  taṃ  kammaṃ  laggaṃ  laggitaṃ  palibuddhaṃ  arūparāgaṃ  nandisaññojananti
ñatvā  laggananti  ñatvā  bandhananti  ñatvā  palibodhoti  ñatvā  jānitvā
tulayitvā tīrayitvā vibhāvayitvā
Vibhūtaṃ   katvā   .   itīti   padasandhi   .pe.   padānupubbakametaṃ   itīti
nandisaññojanaṃ iti.
     [486]   Evametaṃ  abhiññāyāti  evaṃ  etaṃ  abhiññāya  jānitvā
tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti evametaṃ abhiññāya.
     [487]   Tato   tattha   vipassatīti  ākiñcaññāyatanaṃ  samāpajjitvā
tato  vuṭṭhahitvā  tattha  jāte  cittacetasike  dhamme  aniccato  vipassati
dukkhato  vipassati  rogato  .pe.  anissaraṇato  vipassati dakkhati oloketi
nijjhāyati upaparikkhatīti tato tattha vipassati.
     [488]  Etaṃ  ñāṇaṃ  tathaṃ  tassāti  etaṃ  ñāṇaṃ  tacchaṃ bhūtaṃ yāthāvaṃ
aviparītaṃ tassāti etaṃ ñāṇaṃ tathaṃ tassa.
     [489]    Brāhmaṇassa    vusīmatoti    brāhmaṇassāti    sattannaṃ
dhammānaṃ   bāhitattā  brāhmaṇo  .pe.  anissito  1-  tādi  pavuccate
sa    brahmāti    brāhmaṇassa   .   vusīmatoti   kalyāṇaputhujjane   2-
upādāya   satta   sekkhā   appattassa   pattiyā  anadhigatassa  adhigamāya
asacchikatassa   sacchikiriyāya   vasanti   saṃvasanti   āvasanti   parivasanti .
Arahā     vusitavā     katakaraṇīyo     ohitabhāro     anuppattasadattho
parikkhīṇabhavasaññojano     sammadaññā     vimutto     so     vuṭṭhavāso
ciṇṇacaraṇo    .pe.    jātijarāmaraṇasaṃsāro   natthi   tassa   punabbhavoti
@Footnote: 1 Ma. asito. 2 Ma. puthujjanakalyāṇaṃ.
Brāhmaṇassa vusīmato. Tenāha bhagavā
         ākiñcaññāsambhavaṃ ñatvā      nandisaññojanaṃ iti
         evametaṃ abhiññāya                  tato tattha vipassati
         etaṃ ñāṇaṃ tathaṃ tassa                 brāhmaṇassa vusīmatoti.
Saha    gāthāpariyosānā    .pe.    satthā    me    bhante   bhagavā
sāvakohamasmīti.
               Posālamāṇavakapañhāniddeso cuddasamo.
                     -------------



             The Pali Tipitaka in Roman Character Volume 30 page 221-234. http://84000.org/tipitaka/pali/roman_item_s.php?book=30&item=467&items=23              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=30&item=467&items=23&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=467&items=23              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=467&items=23              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=467              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1246              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1246              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :