ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                  Suttantapiṭake khuddakanikāyassa
                       paṭisambhidāmaggo
                            -----
            namo tassa bhagavato arahato sammāsambuddhassa
                         mātikā
     sotāvadhāne   paññā   sutamaye   ñāṇaṃ   sutvāna  saṃvare  paññā
sīlamaye   ñāṇaṃ   saṃvaritvā   1-   samādahane  paññā  samādhibhāvanāmaye
ñāṇaṃ     paccayapariggahe     paññā     dhammaṭṭhitiñāṇaṃ     atītānāgata-
paccuppannānaṃ    dhammānaṃ   saṅkhipitvā   vavatthāne   paññā   sammasane
ñāṇaṃ      paccuppannānaṃ     dhammānaṃ     vipariṇāmānupassane     paññā
udayabbayānupassane     ñāṇaṃ    ārammaṇaṃ    paṭisaṅkhā    bhaṅgānupassane
paññā    vipassane    ñāṇaṃ   bhayatupaṭṭhāne   paññā   ādīnave   ñāṇaṃ
muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā    paññā   saṅkhārupekkhāsu   2-   ñāṇaṃ
bahiddhāvuṭṭhānavivaṭṭane    paññā    gotrabhuñāṇaṃ    dubhatovuṭṭhānavivaṭṭane
paññā      magge      ñāṇaṃ      payogappaṭippassaddhipaññā      phale
@Footnote: 1 Sī. saṃvare ṭhatvā. 2 Sī. saṅkhārupekkhesu.
Ñāṇaṃ   chinnamanupassane   1-   paññā  vimuttiñāṇaṃ  tadā  samupāgate  2-
dhamme   passane   3-   paññā   paccavekkhaṇe  ñāṇaṃ  ajjhattavavatthāne
paññā   vatthunānatte   ñāṇaṃ   bahiddhāvavatthāne  paññā  gocaranānatte
ñāṇaṃ   cariyāvavatthāne   paññā  cariyānānatte  ñāṇaṃ  catudhammavavatthāne
paññā   bhūminānatte   ñāṇaṃ   navadhammavavatthāne   paññā   dhammanānatte
ñāṇaṃ    abhiññāpaññā    ñātaṭṭhe    ñāṇaṃ    pariññāpaññā   tīraṇaṭṭhe
ñāṇaṃ   pahāne   paññā  pariccāgaṭṭhe  ñāṇaṃ  bhāvanāpaññā  ekarasaṭṭhe
ñāṇaṃ   sacchikiriyāpaññā   phassanaṭṭhe   4-   ñāṇaṃ  atthanānatte  paññā
atthapaṭisambhide    ñāṇaṃ   dhammanānatte   paññā   dhammapaṭisambhide   ñāṇaṃ
niruttinānatte    paññā    niruttipaṭisambhide    ñāṇaṃ    paṭibhāṇanānatte
paññā   paṭibhāṇapaṭisambhide   ñāṇaṃ   vihāranānatte   paññā   vihāraṭṭhe
ñāṇaṃ   samāpattinānatte   paññā   samāpattaṭṭhe  ñāṇaṃ  vihārasamāpatti-
nānatte    paññā    vihārasamāpattaṭṭhe   ñāṇaṃ   avikkhepaparisuddhattā
āsavasamucchede    paññā   ānantarikasamādhismiṃ   ñāṇaṃ   dassanādhipateyyaṃ
santo     ca     vihārādhigamo     paṇītādhimuttatāpaññā    araṇavihāre
ñāṇaṃ    dvīhi   balehi   5-   samannāgatattā   tayo   ca   saṅkhārānaṃ
paṭippassaddhiyā     soḷasahi     ñāṇacariyāhi     navahi     samādhicariyāhi
vasībhāvatāpaññā       nirodhasamāpattiyā       ñāṇaṃ       sampajānassa
@Footnote: 1 Ma. chinnavaṭumānupassane. 2 Sī. Ma. Yu. samudāgate. 3 Yu. vipassane.
@4 Yu. phussanaṭṭhe. 5 Sī. phalehi.
Pavattapariyādāne     paññā     parinibbāne     ñāṇaṃ     sabbadhammānaṃ
sammāsamucchede   nirodhe   ca   anupaṭṭhānatāpaññā   samasīsaṭṭhe   ñāṇaṃ
puthunānattatejapariyādāne        paññā       sallekhaṭṭhe       ñāṇaṃ
asallīnattapahitattapaggahaṭṭhe       paññā       viriyārambhe       ñāṇaṃ
nānādhammappakāsanatāpaññā     atthasandassane     ñāṇaṃ     sabbadhammānaṃ
ekasaṅgahatā      nānattekattapaṭivedhe     paññā     dassanavisuddhiñāṇaṃ
viditattā   paññā   khantiñāṇaṃ   phuṭṭhattā   paññā   pariyogāhane   1-
ñāṇaṃ   samodahane   paññā   padesavihāre   ñāṇaṃ   adhipatattā   paññā
saññāvivaṭṭe   ñāṇaṃ   nānatte  paññā  cetovivaṭṭe  ñāṇaṃ  adhiṭṭhāne
paññā    cittavivaṭṭe    ñāṇaṃ   suññate   paññā   ñāṇavivaṭṭe   ñāṇaṃ
vossagge   paññā   vimokkhavivaṭṭe  ñāṇaṃ  tathaṭṭhe  paññā  saccavivaṭṭe
ñāṇaṃ    kāyampi    cittampi   ekavavatthānatā   sukhasaññañca   lahusaññañca
adhiṭṭhānavasena   ijjhanaṭṭhe   paññā  iddhividhe  ñāṇaṃ  vitakkavipphāravasena
nānattekattasaddanimittānaṃ    pariyogāhane    paññā   sotadhātuvisuddhiñāṇaṃ
tiṇṇaṃ   cittānaṃ   vipphārattā   indriyānaṃ   pasādavasena  nānattekatta-
viññāṇacariyā   pariyogāhane   paññā   cetopariyañāṇaṃ  paccayappavattānaṃ
dhammānaṃ      nānattekattakammavipphāravasena     pariyogāhane     paññā
pubbenivāsānussatiñāṇaṃ       obhāsavasena      nānattekattarūpanimittānaṃ
dassanaṭṭhe  paññā  dibbacakkhuñāṇaṃ  catusaṭṭhiyā  ākārehi  tiṇṇaṃ indriyānaṃ
@Footnote: 1 Ma. pariyogāhaṇe. evamupari.
Vasībhāvatāpaññā     āsavānaṃ    khaye    ñāṇaṃ    pariññaṭṭhe    paññā
dukkhe    ñāṇaṃ    pahānaṭṭhe   paññā   samudaye   ñāṇaṃ   sacchikiriyaṭṭhe
paññā   nirodhe   ñāṇaṃ   bhāvanaṭṭhe   paññā   magge   ñāṇaṃ   dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya    ñāṇaṃ    atthapaṭisambhide    ñāṇaṃ    dhammapaṭisambhide    ñāṇaṃ
niruttipaṭisambhide   ñāṇaṃ   paṭibhāṇapaṭisambhide   ñāṇaṃ   indriyaparopariyatte
ñāṇaṃ    sattānaṃ    āsayānusaye    ñāṇaṃ   yamakapāṭihire   1-   ñāṇaṃ
mahākaruṇāsamāpattiyā       ñāṇaṃ      sabbaññutañāṇaṃ      anāvaraṇañāṇaṃ
imāni    tesattati    ñāṇāni    imesaṃ   tesattatiyā   2-   ñāṇānaṃ
sattasaṭṭhī    ñāṇāni    sāvakasādhāraṇāni   cha   ñāṇāni   asādhāraṇāni
sāvakehīti.
                     Mātikā niṭṭhitā.
@Footnote: 1 Ma. Yu. yamakapāṭihīre. 2 Yu. tesattatīnaṃ.
                    Mahāvagge ñāṇakathā



             The Pali Tipitaka in Roman Character Volume 31 page 1-5. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=0&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=0&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=0&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=0&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=0              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=1              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :