ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [10]   Dukkhaṃ   abhiññeyyaṃ  dukkhasamudayo  abhiññeyyo  dukkhanirodho
abhiññeyyo   dukkhanirodhagāminī   paṭipadā   abhiññeyyā   rūpaṃ  abhiññeyyaṃ
rūpasamudayo    abhiññeyyo    rūpanirodho    abhiññeyyo   rūpanirodhagāminī
paṭipadā     abhiññeyyā    vedanā    abhiññeyyā    .pe.    saññā
abhiññeyyā      saṅkhārā     abhiññeyyā     viññāṇaṃ     abhiññeyyaṃ
cakkhuṃ    .pe.   jarāmaraṇaṃ   abhiññeyyaṃ   jarāmaraṇasamudayo   abhiññeyyo
jarāmaraṇanirodho      abhiññeyyo      jarāmaraṇanirodhagāminī     paṭipadā
abhiññeyyā.
     [11]     Dukkhassa    pariññaṭṭho    abhiññeyyo    dukkhasamudayassa
Pahānaṭṭho    abhiññeyyo    dukkhanirodhassa   sacchikiriyaṭṭho   abhiññeyyo
dukkhanirodhagāminiyā    paṭipadāya   bhāvanaṭṭho   abhiññeyyo   .   rūpassa
pariññaṭṭho     abhiññeyyo    rūpasamudayassa    pahānaṭṭho    abhiññeyyo
rūpanirodhassa      sacchikiriyaṭṭho      abhiññeyyo      rūpanirodhagāminiyā
paṭipadāya    bhāvanaṭṭho    abhiññeyyo    vedanāya    .pe.   saññāya
saṅkhārānaṃ    viññāṇassa    cakkhussa   .pe.   jarāmaraṇassa   pariññaṭṭho
abhiññeyyo       jarāmaraṇasamudayassa       pahānaṭṭho      abhiññeyyo
jarāmaraṇanirodhassa    sacchikiriyaṭṭho   abhiññeyyo   jarāmaraṇanirodhagāminiyā
paṭipadāya bhāvanaṭṭho abhiññeyyo.
     [12]   Dukkhassa   pariññāpaṭivedhaṭṭho   abhiññeyyo  dukkhasamudayassa
pahānappaṭivedhaṭṭho    abhiññeyyo   dukkhanirodhassa   sacchikiriyāpaṭivedhaṭṭho
abhiññeyyo     dukkhanirodhagāminiyā     paṭipadāya     bhāvanāpaṭivedhaṭṭho
abhiññeyyo      .     rūpassa     pariññāpaṭivedhaṭṭho     abhiññeyyo
rūpasamudayassa      pahānappaṭivedhaṭṭho      abhiññeyyo      rūpanirodhassa
sacchikiriyāpaṭivedhaṭṭho     abhiññeyyo     rūpanirodhagāminiyā    paṭipadāya
bhāvanāpaṭivedhaṭṭho   abhiññeyyo   vedanāya  .pe.  saññāya  saṅkhārānaṃ
viññāṇassa     cakkhussa     .pe.    jarāmaraṇassa    pariññāpaṭivedhaṭṭho
abhiññeyyo     jarāmaraṇasamudayassa     pahānappaṭivedhaṭṭho    abhiññeyyo
jarāmaraṇanirodhassa          sacchikiriyāpaṭivedhaṭṭho          abhiññeyyo
jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.
     [13]   Dukkhaṃ   abhiññeyyaṃ  dukkhasamudayo  abhiññeyyo  dukkhanirodho
abhiññeyyo     dukkhassa     samudayanirodho     abhiññeyyo     dukkhassa
chandarāganirodho     abhiññeyyo    dukkhassa    assādo    abhiññeyyo
dukkhassa    ādīnavo    abhiññeyyo    dukkhassa    nissaraṇaṃ   abhiññeyyaṃ
rūpaṃ    abhiññeyyaṃ   rūpasamudayo   abhiññeyyo   rūpanirodho   abhiññeyyo
rūpassa     samudayanirodho     abhiññeyyo     rūpassa    chandarāganirodho
abhiññeyyo    rūpassa    assādo    abhiññeyyo    rūpassa   ādīnavo
abhiññeyyo   rūpassa   nissaraṇaṃ  abhiññeyyaṃ  vedanā  abhiññeyyā  .pe.
Saññā      abhiññeyyā      saṅkhārā      abhiññeyyā      viññāṇaṃ
abhiññeyyaṃ    cakkhuṃ    .pe.   jarāmaraṇaṃ   abhiññeyyaṃ   jarāmaraṇasamudayo
abhiññeyyo   jarāmaraṇanirodho   abhiññeyyo   jarāmaraṇassa  samudayanirodho
abhiññeyyo       jarāmaraṇassa       chandarāganirodho      abhiññeyyo
jarāmaraṇassa     assādo     abhiññeyyo     jarāmaraṇassa    ādīnavo
abhiññeyyo jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ.
     [14]   Dukkhaṃ   abhiññeyyaṃ  dukkhasamudayo  abhiññeyyo  dukkhanirodho
abhiññeyyo     dukkhanirodhagāminī     paṭipadā    abhiññeyyā    dukkhassa
assādo    abhiññeyyo    dukkhassa   ādīnavo   abhiññeyyo   dukkhassa
nissaraṇaṃ   abhiññeyyaṃ   .   rūpaṃ   abhiññeyyaṃ   rūpasamudayo   abhiññeyyo
rūpanirodho     abhiññeyyo    rūpanirodhagāminī    paṭipadā    abhiññeyyā
Rūpassa    assādo    abhiññeyyo    rūpassa    ādīnavo   abhiññeyyo
rūpassa     nissaraṇaṃ     abhiññeyyaṃ    vedanā    abhiññeyyā    .pe.
Saññā      abhiññeyyā      saṅkhārā      abhiññeyyā      viññāṇaṃ
abhiññeyyaṃ    cakkhuṃ    .pe.   jarāmaraṇaṃ   abhiññeyyaṃ   jarāmaraṇasamudayo
abhiññeyyo     jarāmaraṇanirodho     abhiññeyyo    jarāmaraṇanirodhagāminī
paṭipadā     abhiññeyyā     jarāmaraṇassa     assādo     abhiññeyyo
jarāmaraṇassa     ādīnavo     abhiññeyyo     jarāmaraṇassa     nissaraṇaṃ
abhiññeyyaṃ.
     [15]      Aniccānupassanā      abhiññeyyā     dukkhānupassanā
abhiññeyyā      anattānupassanā      abhiññeyyā     nibbidānupassanā
abhiññeyyā      virāgānupassanā      abhiññeyyā     nirodhānupassanā
abhiññeyyā  paṭinissaggānupassanā  abhiññeyyā  .  rūpe  aniccānupassanā
abhiññeyyā   rūpe   dukkhānupassanā  abhiññeyyā  rūpe  anattānupassanā
abhiññeyyā      rūpe      nibbidānupassanā     abhiññeyyā     rūpe
virāgānupassanā    abhiññeyyā    rūpe   nirodhānupassanā   abhiññeyyā
rūpe     paṭinissaggānupassanā     abhiññeyyā     vedanāya     .pe.
Saññāya     saṅkhāresu    viññāṇe    cakkhusmiṃ    .pe.    jarāmaraṇe
aniccānupassanā       abhiññeyyā      jarāmaraṇe      dukkhānupassanā
abhiññeyyā    jarāmaraṇe    anattānupassanā   abhiññeyyā   jarāmaraṇe
nibbidānupassanā      abhiññeyyā      jarāmaraṇe      virāgānupassanā
Abhiññeyyā    jarāmaraṇe    nirodhānupassanā   abhiññeyyā   jarāmaraṇe
paṭinissaggānupassanā abhiññeyyā.
     [16]    Uppādo    abhiññeyyo   pavattaṃ   abhiñañeyyaṃ   nimittaṃ
abhiññeyyaṃ   āyuhanā   1-   abhiññeyyā   paṭisandhi   abhiññeyyā  gati
abhiññeyyā    nibbatti    abhiññeyyā    upapatti   abhiññeyyā   jāti
abhiññeyyā     jarā    abhiññeyyā    byādhi    abhiññeyyo    maraṇaṃ
abhiññeyyaṃ      soko      abhiññeyyo     paridevo     abhiññeyyo
upāyāso    abhiññeyyo    .    anuppādo   abhiññeyyo   appavattaṃ
abhiññeyyaṃ      animittaṃ     abhiññeyyaṃ     anāyuhanā     abhiññeyyā
appaṭisandhi   abhiññeyyā   agati   abhiññeyyā   anibbatti   abhiññeyyā
anupapatti       abhiññeyyā      ajāti      abhiññeyyā      ajarā
abhiññeyyā    abyādhi    abhiññeyyo    amataṃ    abhiññeyyaṃ   asoko
abhiññayyo aparidevo abhiññeyyo anupāyāso abhiññeyyo.
     [17]     Uppādo    abhiññeyyo    anuppādo    abhiññeyyo
pavattaṃ    abhiññeyyaṃ    appavattaṃ    abhiññeyyaṃ    nimittaṃ    abhiññeyyaṃ
animittaṃ   abhiññeyyaṃ   āyuhanā   abhiññeyyā   anāyuhanā  abhiññeyyā
paṭisandhi       abhiññeyyā      appaṭisandhi      abhiññeyyā      gati
abhiññeyyā      agati      abhiññeyyā      nibbatti     abhiññeyyā
anibbatti      abhiññeyyā      upapatti     abhiññeyyā     anupapatti
@Footnote: 1 Ma. āyūhanā. evamuparipi.
Abhiññeyyā     jāti    abhiññeyyā    ajāti    abhiññeyyā    jarā
abhiññeyyā    ajarā    abhiññeyyā    byādhi   abhiññeyyo   abyādhi
abhiññeyyo     maraṇaṃ     abhiññeyyaṃ     amataṃ    abhiññeyyaṃ    soko
abhiññeyyo     asoko     abhiññeyyo     paridevo     abhiññeyyo
aparidevo     abhiññeyyo     upāyāso    abhiññayyo    anupāyāso
abhiññeyyo.
     [18]    Uppādo    dukkhanti    abhiññeyyaṃ    pavattaṃ   dukkhanti
abhiññeyyaṃ     nimittaṃ    dukkhanti    abhiññeyyaṃ    āyuhanā    dukkhanti
abhiññeyyaṃ     paṭisandhi     dukkhanti     abhiññeyyaṃ     gati    dukkhanti
abhiññeyyaṃ     nibbatti    dukkhanti    abhiññeyyaṃ    upapatti    dukkhanti
abhiññeyyaṃ   jāti   dukkhanti   abhiññeyyaṃ   jarā   dukkhanti   abhiññeyyaṃ
byādhi     dukkhanti     abhiññeyyaṃ     maraṇaṃ     dukkhanti    abhiññeyyaṃ
soko     dukkhanti    abhiññeyyaṃ    paridevo    dukkhanti    abhiññeyyaṃ
upāyāso dukkhanti abhiññeyyaṃ.
     [19]    Anuppādo    sukhanti    abhiññeyyaṃ   appavattaṃ   sukhanti
abhiññeyyaṃ     animittaṃ    sukhanti    abhiññeyyaṃ    anāyuhanā    sukhanti
abhiññeyyaṃ     appaṭisandhi     sukhanti     abhiññeyyaṃ    agati    sukhanti
abhiññeyyaṃ     anibbatti    sukhanti    abhiññeyyaṃ    anupapatti    sukhanti
abhiññeyyaṃ   ajāti   sukhanti   abhiññeyyaṃ   ajarā   sukhanti   abhiññeyyaṃ
abyādhi     sukhanti     abhiññeyyaṃ     amataṃ     sukhanti     abhiññeyyaṃ
Asoko     sukhanti    abhiññeyyaṃ    aparidevo    sukhanti    abhiññeyyaṃ
anupāyāso sukhanti abhiññeyyaṃ.
     [20]   Uppādo   dukkhaṃ   anuppādo  sukhanti  abhiññeyyaṃ  pavattaṃ
dukkhaṃ    appavattaṃ    sukhanti    abhiññeyyaṃ    nimittaṃ    dukkhaṃ   animittaṃ
sukhanti   abhiññeyyaṃ   āyuhanā   dukkhaṃ   anāyuhanā   sukhanti  abhiññeyyaṃ
paṭisandhi   dukkhaṃ   appaṭisandhi   sukhanti   abhiññeyyaṃ   gati   dukkhaṃ   agati
sukhanti   abhiññeyyaṃ   nibbatti   dukkhaṃ   anibbatti   sukhanti   abhiññeyyaṃ
upapatti   dukkhaṃ   anupapatti   sukhanti   abhiññeyyaṃ   jāti   dukkhaṃ  ajāti
sukhanti   abhiññeyyaṃ   jarā   dukkhaṃ   ajarā   sukhanti  abhiññeyyaṃ  byādhi
dukkhaṃ    abyādhi    sukhanti   abhiññeyyaṃ   maraṇaṃ   dukkhaṃ   amataṃ   sukhanti
abhiññeyyaṃ    soko   dukkhaṃ   asoko   sukhanti   abhiññeyyaṃ   paridevo
dukkhaṃ   aparidevo   sukhanti   abhiññeyyaṃ   upāyāso  dukkhaṃ  anupāyāso
sukhanti abhiññeyyaṃ.
     [21]   Uppādo   bhayanti  abhiññeyyaṃ  pavattaṃ  bhayanti  abhiññeyyaṃ
nimittaṃ     bhayanti     abhiññeyyaṃ     āyuhanā    bhayanti    abhiññeyyaṃ
paṭisandhi    bhayanti    abhiññeyyaṃ    gati   bhayanti   abhiññeyyaṃ   nibbatti
bhayanti    abhiññeyyaṃ    upapatti    bhayanti   abhiññeyyaṃ   jāti   bhayanti
abhiññeyyaṃ    jarā   bhayanti   abhiññeyyaṃ   byādhi   bhayanti   abhiññeyyaṃ
maraṇaṃ    bhayanti    abhiññeyyaṃ   soko   bhayanti   abhiññeyyaṃ   paridevo
bhayanti abhiññeyyaṃ upāyāso bhayanti abhiññeyyaṃ.
     [22]    Anuppādo   khemanti   abhiññeyyaṃ   appavattaṃ   khemanti
abhiññeyyaṃ    animittaṃ    khemanti    abhiññeyyaṃ    anāyuhanā   khemanti
abhiññeyyaṃ     appaṭisandhi    khemanti    abhiññeyyaṃ    agati    khemanti
abhiññeyyaṃ    anibbatti    khemanti    abhiññeyyaṃ    anupapatti   khemanti
abhiññeyyaṃ     ajāti     khemanti     abhiññeyyaṃ    ajarā    khemanti
abhiññeyyaṃ     abyādhi     khemanti     abhiññeyyaṃ    amataṃ    khemanti
abhiññeyyaṃ    asoko    khemanti    abhiññeyyaṃ    aparidevo   khemanti
abhiññeyyaṃ anupāyāso khemanti abhiññeyyaṃ.
     [23]   Uppādo   bhayaṃ   anuppādo  khemanti  abhiññeyyaṃ  pavattaṃ
bhayaṃ   appavattaṃ   khemanti   abhiññeyyaṃ   nimittaṃ   bhayaṃ  animittaṃ  khemanti
abhiññeyyaṃ     āyuhanā    bhayaṃ    anāyuhanā    khemanti    abhiññeyyaṃ
paṭisandhi    bhayaṃ   appaṭisandhi   khemanti   abhiññeyyaṃ   gati   bhayaṃ   agati
khemanti   abhiññeyyaṃ   nibbatti   bhayaṃ   anibbatti   khemanti   abhiññeyyaṃ
upapatti   bhayaṃ   anupapatti   khemanti   abhiññeyyaṃ   jāti   bhayaṃ   ajāti
khemanti    abhiññeyyaṃ    jarā    bhayaṃ    ajarā   khemanti   abhiññeyyaṃ
byādhi    bhayaṃ    abyādhi    khemanti   abhiññeyyaṃ   maraṇaṃ   bhayaṃ   amataṃ
khemanti    abhiññeyyaṃ    soko   bhayaṃ   asoko   khemanti   abhiññeyyaṃ
paridevo    bhayaṃ   aparidevo   khemanti   abhiññeyyaṃ   upāyāso   bhayaṃ
anupāyāso khemanti abhiññeyyaṃ.
     [24]    Uppādo    sāmisanti   abhiññeyyaṃ   pavattaṃ   sāmisanti
Abhiññeyyaṃ    nimittaṃ    sāmisanti    abhiññeyyaṃ    āyuhanā   sāmisanti
abhiññeyyaṃ     paṭisandhi     sāmisanti    abhiññeyyaṃ    gati    sāmisanti
abhiññeyyaṃ    nibbatti    sāmisanti    abhiññeyyaṃ    upapatti   sāmisanti
abhiññeyyaṃ     jāti     sāmisanti     abhiññeyyaṃ    jarā    sāmisanti
abhiññeyyaṃ     byādhi     sāmisanti    abhiññeyyaṃ    maraṇaṃ    sāmisanti
abhiññeyyaṃ    soko    sāmisanti    abhiññeyyaṃ    paridevo   sāmisanti
abhiññeyyaṃ upāyāso sāmisanti abhiññeyyaṃ.
     [25]   Anuppādo   nirāmisanti  abhiññeyyaṃ  appavattaṃ  nirāmisanti
abhiññeyyaṃ      animittaṃ      nirāmisanti     abhiññeyyaṃ     anāyuhanā
nirāmisanti     abhiññeyyaṃ     appaṭisandhi     nirāmisanti     abhiññeyyaṃ
agati    nirāmisanti    abhiññeyyaṃ    anibbatti   nirāmisanti   abhiññeyyaṃ
anupapatti    nirāmisanti    abhiññeyyaṃ   ajāti   nirāmisanti   abhiññeyyaṃ
ajarā    nirāmisanti    abhiññeyyaṃ    abyādhi   nirāmisanti   abhiññeyyaṃ
amataṃ    nirāmisanti    abhiññeyyaṃ    asoko    nirāmisanti   abhiññeyyaṃ
aparidevo     nirāmisanti     abhiññeyyaṃ     anupāyāso    nirāmisanti
abhiññeyyaṃ.
     [26]   Uppādo   sāmisaṃ   anuppādo   nirāmisanti   abhiññeyyaṃ
pavattaṃ    sāmisaṃ   appavattaṃ   nirāmisanti   abhiññeyyaṃ   nimittaṃ   sāmisaṃ
animittaṃ    nirāmisanti    abhiññeyyaṃ    āyuhanā    sāmisaṃ   anāyuhanā
nirāmisanti    abhiññeyyaṃ    paṭisandhi    sāmisaṃ   appaṭisandhi   nirāmisanti
Abhiññeyyaṃ    gati    sāmisaṃ   agati   nirāmisanti   abhiññeyyaṃ   nibbatti
sāmisaṃ     anibbatti     nirāmisanti    abhiññeyyaṃ    upapatti    sāmisaṃ
anupapatti   nirāmisanti   abhiññeyyaṃ   jāti   sāmisaṃ   ajāti  nirāmisanti
abhiññeyyaṃ    jarā   sāmisaṃ   ajarā   nirāmisanti   abhiññeyyaṃ   byādhi
sāmisaṃ    abyādhi    nirāmisanti    abhiññeyyaṃ    maraṇaṃ   sāmisaṃ   amataṃ
nirāmisanti     abhiññeyyaṃ    soko    sāmisaṃ    asoko    nirāmisanti
abhiññeyyaṃ    paridevo    sāmisaṃ   aparidevo   nirāmisanti   abhiññeyyaṃ
upāyāso sāmisaṃ anupāyāso nirāmisanti abhiññeyyaṃ.
     [27]   Uppādo   saṅkhārāti   abhiññeyyaṃ   pavattaṃ   saṅkhārāti
abhiññeyyaṃ    nimittaṃ    saṅkhārāti   abhiññeyyaṃ   āyuhanā   saṅkhārāti
abhiññeyyaṃ    paṭisandhi    saṅkhārāti    abhiññeyyaṃ    gati    saṅkhārāti
abhiññeyyaṃ    nibbatti    saṅkhārāti   abhiññeyyaṃ   upapatti   saṅkhārāti
abhiññeyyaṃ     jāti    saṅkhārāti    abhiññeyyaṃ    jarā    saṅkhārāti
abhiññeyyaṃ    byādhi    saṅkhārāti    abhiññeyyaṃ    maraṇaṃ    saṅkhārāti
abhiññeyyaṃ    soko    saṅkhārāti   abhiññeyyaṃ   paridevo   saṅkhārāti
abhiññeyyaṃ upāyāso saṅkhārāti abhiññeyyaṃ.
     [28]   Anuppādo   nibbānanti  abhiññeyyaṃ  appavattaṃ  nibbānanti
abhiññeyyaṃ      animittaṃ      nibbānanti     abhiññeyyaṃ     anāyuhanā
nibbānanti     abhiññeyyaṃ     appaṭisandhi     nibbānanti     abhiññeyyaṃ
agati    nibbānanti    abhiññeyyaṃ    anibbatti   nibbānanti   abhiññeyyaṃ
Anupapatti    nibbānanti    abhiññeyyaṃ   ajāti   nibbānanti   abhiññeyyaṃ
ajarā    nibbānanti    abhiññeyyaṃ    abyādhi   nibbānanti   abhiññeyyaṃ
amataṃ    nibbānanti    abhiññeyyaṃ    asoko    nibbānanti   abhiññeyyaṃ
aparidevo     nibbānanti     abhiññeyyaṃ     anupāyāso    nibbānanti
abhiññeyyaṃ.
     [29]   Uppādo   saṅkhārā   anuppādo  nibbānanti  abhiññeyyaṃ
pavattaṃ   saṅkhārā   appavattaṃ   nibbānanti  abhiññeyyaṃ  nimittaṃ  saṅkhārā
animittaṃ    nibbānanti    abhiññeyyaṃ   āyuhanā   saṅkhārā   anāyuhanā
nibbānanti    abhiññeyyaṃ   paṭisandhi   saṅkhārā   appaṭisandhi   nibbānanti
abhiññeyyaṃ   gati   saṅkhārā   agati   nibbānanti   abhiññeyyaṃ   nibbatti
saṅkhārā    anibbatti    nibbānanti    abhiññeyyaṃ   upapatti   saṅkhārā
anupapatti   nibbānanti   abhiññeyyaṃ   jāti  saṅkhārā  ajāti  nibbānanti
abhiññeyyaṃ   jarā   saṅkhārā   ajarā   nibbānanti   abhiññeyyaṃ  byādhi
saṅkhārā   abyādhi   nibbānanti   abhiññeyyaṃ   maraṇaṃ   saṅkhārā   amataṃ
nibbānanti    abhiññeyyaṃ    soko    saṅkhārā    asoko   nibbānanti
abhiññeyyaṃ   paridevo   saṅkhārā   aparidevo   nibbānanti   abhiññeyyaṃ
upāyāso saṅkhārā anupāyāso nibbānanti abhiññeyyaṃ.
                    Paṭhamakāṇavāraṃ 1-.



             The Pali Tipitaka in Roman Character Volume 31 page 11-21. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=10&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=10&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=10&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=10&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2206              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2206              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :