ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [153]     Sakadāgāmimaggena     oḷārikaṃ     kāmarāgasaññojanaṃ
paṭighasaññojanaṃ    oḷāriko    kāmarāgānusayo    paṭighānusayo   attano
@Footnote: 1 Ma. chinnavaṭumānupassane. evamuparipi.
Cittassa    upakkilesā    sammā   samucchinnā   honti   imehi   catūhi
upakkilesehi     sapariyuṭṭhānehi    cittaṃ    vimuttaṃ    hoti    suvimuttaṃ
taṃvimuttiñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena    vuccati
chinnamanupassane paññā vimuttiñāṇaṃ.
     [154]      Anāgāmimaggena     aṇusahagataṃ     kāmarāgasaññojanaṃ
paṭighasaññojanaṃ    aṇusahagato    kāmarāgānusayo    paṭighānusayo   attano
cittassa    upakkilesā    sammā   samucchinnā   honti   imehi   catūhi
upakkilesehi     sapariyuṭṭhānehi    cittaṃ    vimuttaṃ    hoti    suvimuttaṃ
taṃvimuttiñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena    vuccati
chinnamanupassane paññā vimuttiñāṇaṃ.
     [155]   Arahattamaggena   rūparāgo   arūparāgo  māno  uddhaccaṃ
avijjā     mānānusayo     bhavarāgānusayo    avijjānusayo    attano
cittassa    upakkilesā   sammā   samucchinnā   honti   imehi   aṭṭhahi
upakkilesehi     sapariyuṭṭhānehi    cittaṃ    vimuttaṃ    hoti    suvimuttaṃ
taṃvimuttiñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena    paññā    tena    vuccati
chinnamanupassane     paññā     vimuttiñāṇaṃ     taṃ    ñātaṭṭhena    ñāṇaṃ
pajānanaṭṭhena     paññā    tena    vuccati    chinnamanupassane    paññā
vimuttiñāṇaṃ.
                        -------
     [156]   Kathaṃ   tadā   samupāgate   1-  dhamme  passane  paññā
@Footnote: 1 Ma. Yu. sabbattha samudāgate.
Paccavekkhaṇe   ñāṇaṃ   .   sotāpattimaggakkhaṇe  dassanaṭṭhena  sammādiṭṭhi
tadā  samupāgatā  1-  abhiniropanaṭṭhena sammāsaṅkappo tadā samupāgato 2-
pariggahaṭṭhena     sammāvācā     tadā    samupāgatā    samuṭṭhānaṭṭhena
sammākammanto     tadā    samupāgato    vodānaṭṭhena    sammāājīvo
tadā    samupāgato    paggahaṭṭhena   sammāvāyāmo   tadā   samupāgato
upaṭṭhānaṭṭhena     sammāsati     tadā     samupāgatā    avikkhepaṭṭhena
sammāsamādhi    tadā    samupāgato    upaṭṭhānaṭṭhena    satisambojjhaṅgo
tadā        samupāgato       pavicayaṭṭhena       dhammavicayasambojjhaṅgo
tadā      samupāgato      paggahaṭṭhena     viriyasambojjhaṅgo     tadā
samupāgato pharaṇaṭṭhena pītisambojjhaṅgo
     {156.1}   tadā   samupāgato   upasamaṭṭhena  passaddhisambojjhaṅgo
tadā   samupāgato   avikkhepaṭṭhena  samādhisambojjhaṅgo  tadā  samupāgato
paṭisaṅkhānaṭṭhena  upekkhāsambojjhaṅgo  tadā  samupāgato  assaddhiyena 3-
akampiyaṭṭhena   saddhābalaṃ   tadā   samupāgataṃ   kosajjena   akampiyaṭṭhena
viriyabalaṃ   tadā   samupāgataṃ   pamādena  4-  akampiyaṭṭhena  satibalaṃ  tadā
samupāgataṃ   uddhaccena   5-   akampiyaṭṭhena   samādhibalaṃ  tadā  samupāgataṃ
avijjāya   akampiyaṭṭhena   paññābalaṃ   tadā   samupāgataṃ   adhimokkhaṭṭhena
saddhindriyaṃ     tadā    samupāgataṃ    paggahaṭṭhena    viriyindriyaṃ    tadā
samupāgataṃ       upaṭṭhānaṭṭhena      satindriyaṃ      tadā     samupāgataṃ
@Footnote: 1 Sī. Ma. Yu. samudāgatā. 2 Sī. Ma. Yu. samudāgato. 3 Ma. Yu. asaddhiye.
@4 Ma. Yu. pamāde. 5 Ma. Yu. uddhacce.
Avikkhepaṭṭhena   samādhindriyaṃ   tadā   samupāgataṃ  dassanaṭṭhena  paññindriyaṃ
tadā   samupāgataṃ   ādhipateyyaṭṭhena   indriyaṃ   1-   tadā   samupāgataṃ
akampiyaṭṭhena  balaṃ  2-  tadā  samupāgataṃ  niyyānaṭṭhena  sambojjhaṅgo 3-
tadā    samupāgato    hetaṭṭhena    4-    maggo   tadā   samupāgato
upaṭṭhānaṭṭhena     satipaṭṭhānā     tadā     samupāgatā    padahanaṭṭhena
sammappadhānā      tadā     samupāgatā     ijjhanaṭṭhena     iddhipādā
tadā   samupāgatā   tathaṭṭhena   saccā  tadā  samupāgatā  avikkhepaṭṭhena
samatho   tadā   samupāgato   anupassanaṭṭhena  vipassanā  tadā  samupāgatā
ekarasaṭṭhena samathavipassanā
     {156.2}   tadā   samupāgatā   anativattanaṭṭhena   yuganaddhaṃ  tadā
samupāgataṃ    saṃvaraṭṭhena   sīlavisuddhi   tadā   samupāgatā   avikkhepaṭṭhena
cittavisuddhi    tadā    samupāgatā    dassanaṭṭhena    diṭṭhivisuddhi    tadā
samupāgatā     vimuttaṭṭhena     vimokkho    5-    tadā    samupāgato
paṭivedhanaṭṭhena    vijjā    tadā   samupāgatā   pariccāgaṭṭhena   vimutti
tadā    samupāgatā    samucchedaṭṭhena   khaye   ñāṇaṃ   tadā   samupāgataṃ
chando   mūlaṭṭhena   tadā   samupāgato  manasikāro  samuṭṭhānaṭṭhena  tadā
samupāgato    phasso    samodhānaṭṭhena    tadā    samupāgato   vedanā
samosaraṇaṭṭhena   tadā   samupāgatā  samādhi  pamukhaṭṭhena  tadā  samupāgato
sati    ādhipateyyaṭṭhena    tadā    samupāgatā   paññā   taduttaraṭṭhena
tadā  samupāgatā  vimutti  sāraṭṭhena  tadā  samupāgatā  amatogadhaṃ nibbānaṃ
@Footnote: 1 Po. Ma. Yu. indriyā tadā samupāgatā. 2 Ma. Yu. balā tadā samupāgatā. 3 Ma. Yu.
@sambojjhaṅgā ... gatā. 4 Ma. Yu. hetuṭṭhena. 5 Ma. Yu. vimokkhā ... gatā.
Pariyosānaṭṭhena    tadā    samupāgataṃ   vuṭṭhahitvā   paccavekkhati   ime
dhammā tadā samupāgatā.
     [157]    Sotāpattiphalakkhaṇe    dassanaṭṭhena   sammādiṭṭhi   tadā
samupāgatā     abhiniropanaṭṭhena    sammāsaṅkappo    tadā    samupāgato
.pe.    paṭippassaddhaṭṭhena    anuppāde    ñāṇaṃ    tadā   samupāgatā
chando    mūlaṭṭhena    tadā    samupāgato   manasikāro   samuṭṭhānaṭṭhena
tadā     samupāgato    phasso    samodhānaṭṭhena    tadā    samupāgato
vedanā   samosaraṇaṭṭhena   tadā   samupāgatā   samādhi  pamukhaṭṭhena  tadā
samupāgato    sati    ādhipateyyaṭṭhena    tadā    samupāgatā    paññā
taduttaraṭṭhena     tadā     samupāgatā    vimutti    sāraṭṭhena    tadā
samupāgatā    amatogadhaṃ    nibbānaṃ   pariyosānaṭṭhena   tadā   samupāgataṃ
vuṭṭhahitvā paccavekkhati ime dhammā tadā samupāgatā.
     [158]     Sakadāgāmimaggakkhaṇe     .pe.    sakadāgāmiphalakkhaṇe
.pe.     anāgāmimaggakkhaṇe     .pe.    anāgāmiphalakkhaṇe    .pe.
Arahattamaggakkhaṇe   dassanaṭṭhena   sammādiṭṭhi   tadā   samupāgatā  .pe.
Samucchedaṭṭhena    khaye    ñāṇaṃ   tadā   samupāgataṃ   chando   mūlaṭṭhena
tadā   samupāgato   .pe.   amatogadhaṃ   nibbānaṃ  pariyosānaṭṭhena  tadā
samupāgataṃ     vuṭṭhahitvā     paccavekkhati     ime     dhammā    tadā
samupāgatā.
     [159]    Arahattaphalakkhaṇe    dassanaṭṭhena    sammādiṭṭhi    tadā
Samupāgatā    .pe.    paṭippassaddhaṭṭhena    anuppāde    ñāṇaṃ   tadā
samupāgataṃ    chando   mūlaṭṭhena   tadā   samupāgato   .pe.   amatogadhaṃ
nibbānaṃ      pariyosānaṭṭhena      tadā      samupāgataṃ     vuṭṭhahitvā
paccavekkhati   ime   dhammā   tadā   samupāgatā   taṃ  ñātaṭṭhena  ñāṇaṃ
pajānanaṭṭhena    paññā    tena    vuccati   tadā   samupāgate   dhamme
passane paññā paccavekkhaṇe ñāṇaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 31 page 104-109. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=153&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=153&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=153&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=153&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=153              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6765              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6765              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :