ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [165]   Kathaṃ   cariyāvavatthāne  paññā  cariyānānatte  ñāṇaṃ .
Cariyāti tisso cariyāyo viññāṇacariyā aññāṇacariyā ñāṇacariyā.
     {165.1}   Katamā  viññāṇacariyā  rūpesu  dassanatthāya  āvajjana-
kiriyābyākatā    viññāṇacariyā    rūpesu    dassanattho    cakkhuviññāṇaṃ
viññāṇacariyā  rūpesu  diṭṭhattā  abhiropanavipākamanodhātu  1- viññāṇacariyā
@Footnote: 1 Ma. Yu. abhiniropana .... evamuparipi.
Rūpesu      abhiropitattā      vipākamanoviññāṇadhātu      viññāṇacariyā
saddesu      savanatthāya      āvajjanakiriyābyākatā      viññāṇacariyā
saddesu      savanattho      sotaviññāṇaṃ     viññāṇacariyā     saddesu
sutattā       abhiropanavipākamanodhātu       viññāṇacariyā      saddesu
abhiropitattā      vipākamanoviññāṇadhātu      viññāṇacariyā     gandhesu
ghāyanatthāya      āvajjanakiriyābyākatā      viññāṇacariyā     gandhesu
ghāyanattho     ghānaviññāṇaṃ     viññāṇacariyā     gandhesu    ghāyitattā
abhiropanavipākamanodhātu      viññāṇacariyā     gandhesu     abhiropitattā
vipākamanoviññāṇadhātu viññāṇacariyā
     {165.2}     rasesu     sāyanatthāya     āvajjanakiriyābyākatā
viññāṇacariyā     rasesu    sāyanattho    jivhāviññāṇaṃ    viññāṇacariyā
rasesu    sāyitattā    abhiropanavipākamanodhātu    viññāṇacariyā   rasesu
abhiropitattā      vipākamanoviññāṇadhātu      viññāṇacariyā      [1]-
phoṭṭhabbesu     phusanatthāya     āvajjanakiriyābyākatā     viññāṇacariyā
phoṭṭhabbesu    phusanattho    kāyaviññāṇaṃ    viññāṇacariyā    phoṭṭhabbesu
phuṭṭhattā      abhiropanavipākamanodhātu     viññāṇacariyā     phoṭṭhabbesu
abhiropitattā      vipākamanoviññāṇadhātu      viññāṇacariyā      [2]-
dhammesu      vijānanatthāya     āvajjanakiriyābyākatā     viññāṇacariyā
dhammesu     vijānanattho     manoviññāṇaṃ     viññāṇacariyā     dhammesu
viññātattā      abhiropanavipākamanodhātu      viññāṇacariyā     dhammesu
abhiropitattā vipākamanoviññāṇadhātu viññāṇacariyā.
@Footnote: 1-2 Ma. rasesu phusanatthāya āvajjanakiriyābyākatā viññāṇacariyā. ... phoṭṭhabbesu
@vijānanatthāya āvajjana ... viññāṇacariyā.
     [166]     Viññāṇacariyāti     kenatthena    viññāṇacariyā   .
Nirāgā    caratīti    viññāṇacariyā    niddosā   caratīti   viññāṇacariyā
nimmohā    caratīti    viññāṇacariyā   nimmānā   caratīti   viññāṇacariyā
niddiṭṭhi    caratīti    viññāṇacariyā   niuddhaccā   caratīti   viññāṇacariyā
nibbicikicchā      caratīti      viññāṇacariyā      nānusayā      caratīti
viññāṇacariyā        rāgavippayuttā        caratīti       viññāṇacariyā
dosavippayuttā     caratīti     viññāṇacariyā    mohavippayuttā    caratīti
viññāṇacariyā        mānavippayuttā        caratīti       viññāṇacariyā
diṭṭhivippayuttā    caratīti    viññāṇacariyā    uddhaccavippayuttā    caratīti
viññāṇacariyā       vicikicchāvippayuttā       caratīti      viññāṇacariyā
anusayavippayuttā caratīti viññāṇacariyā
     {166.1}  kusalehi  kammehi  vippayuttā  1-  caratīti viññāṇacariyā
akusalehi    kammehi    vippayuttā   caratīti   viññāṇacariyā   sāvajjehi
kammehi    vippayuttā    caratīti    viññāṇacariyā   anavajjehi   kammehi
vippayuttā   2-   caratīti   viññāṇacariyā   kaṇhehi  kammehi  vippayuttā
caratīti    viññāṇacariyā   sukkehi   kammehi   vippayuttā   3-   caratīti
viññāṇacariyā    sukhudrayehi   4-   kammehi   vippayuttā   5-   caratīti
viññāṇacariyā    dukkhudrayehi    6-    kammehi    vippayuttā    caratīti
viññāṇacariyā      sukhavipākehi      kammehi      vippayuttā      7-
@Footnote:1-2-3-5-7 Ma. sampayuttā. 4 Sī. sukhindriyehi. 6 Sī. dukkhindriyehi.
Caratīti      viññāṇacariyā     dukkhavipākehi     kammehi     vippayuttā
caratīti     viññāṇacariyā    viññāte    1-    caratīti    viññāṇacariyā
viññāṇassa   evarūpā   cariyā   hotīti   viññāṇacariyā   pakatiparisuddhamidaṃ
cittaṃ nikkilesaṭṭhenāti 2- viññāṇacariyā ayaṃ viññāṇacariyā.
     [167]    Katamā   aññāṇacariyā   manāpiyesu   rūpesu   rāgassa
javanatthāya      āvajjanakiriyābyākatā      viññāṇacariyā      rāgassa
javanā    aññāṇacariyā    amanāpiyesu    rūpesu   dosassa   javanatthāya
āvajjanakiriyābyākatā       viññāṇacariyā       dosassa       javanā
aññāṇacariyā     tadubhayena     asamapekkhaṇasmiṃ     vatthusmiṃ     mohassa
javanatthāya      āvajjanakiriyābyākatā      viññāṇacariyā      mohassa
javanā      aññāṇacariyā      vinibandhassa      mānassa     javanatthāya
āvajjanakiriyābyākatā       viññāṇacariyā       mānassa       javanā
aññāṇacariyā     parāmaṭṭhāya     diṭṭhiyā     javanatthāya    āvajjana-
kiriyābyākatā     viññāṇacariyā    diṭṭhiyā    javanā    aññāṇacariyā
vikkhepagatassa      uddhaccassa     javanatthāya     āvajjanakiriyābyākatā
viññāṇacariyā    uddhaccassa   javanā   aññāṇacariyā   aniṭṭhāgatāya  3-
vicikicchāya      javanatthāya     āvajjanakiriyābyākatā     viññāṇacariyā
vicikicchāya      javanā      aññāṇacariyā     thāmagatassa     anusayassa
javanatthāya            āvajjanakiriyābyākatā           viññāṇacariyā
@Footnote: 1 Yu. viññāṇe. 2 nikkhesaṭṭhenātītipi pāṭho. 3 Ma. Yu. aniṭṭhaṃ gatāya.
@evamuparipi.
Anusayassa    javanā    aññāṇacariyā    manāpiyesu    saddesu    .pe.
Manāpiyesu    gandhesu    manāpiyesu   rasesu   manāpiyesu   phoṭṭhabbesu
manāpiyesu    dhammesu    rāgassa    javanatthāya   āvajjanakiriyābyākatā
viññāṇacariyā     rāgassa     javanā     aññāṇacariyā     amanāpiyesu
dhammesu    dosassa   javanatthāya   āvajjanakiriyābyākatā   viññāṇacariyā
dosassa      javanā     aññāṇacariyā     tadubhayena     asamapekkhaṇasmiṃ
vatthusmiṃ        mohassa       javanatthāya       āvajjanakiriyābyākatā
viññāṇacariyā   mohassa   javanā   aññāṇacariyā   parāmaṭṭhāya   diṭṭhiyā
javanatthāya      āvajjanakiriyābyākatā      viññāṇacariyā      diṭṭhiyā
javanā     aññāṇacariyā     vikkhepagatassa     uddhaccassa    javanatthāya
āvajjanakiriyābyākatā       viññāṇacariyā      uddhaccassa      javanā
aññāṇacariyā     aniṭṭhāgatāya     vicikicchāya    āvajjanakiriyābyākatā
viññāṇacariyā     vicikicchāya     javanā     aññāṇacariyā    thāmagatassa
anusayassa      javanatthāya      āvajjanakiriyābyākatā     viññāṇacariyā
anusayassa javanā aññāṇacariyā.
     [168]     Aññāṇacariyāti     kenatthena    aññāṇacariyā   .
Sarāgā    caratīti    aññāṇacariyā    sadosā    caratīti   aññāṇacariyā
samohā    caratīti    aññāṇacariyā    samānā    caratīti   aññāṇacariyā
sadiṭṭhi    caratīti    aññāṇacariyā    sauddhaccā   caratīti   aññāṇacariyā
savicikicchā    caratīti   aññāṇacariyā   sānusayā   caratīti   aññāṇacariyā
Rāgasampayuttā        caratīti       aññāṇacariyā       dosasampayuttā
caratīti     aññāṇacariyā     mohasampayuttā     caratīti    aññāṇacariyā
mānasampayuttā     caratīti     aññāṇacariyā    diṭṭhisampayuttā    caratīti
aññāṇacariyā       uddhaccasampayuttā       caratīti       aññāṇacariyā
vicikicchāsampayuttā      caratīti      aññāṇacariyā      anusayasampayuttā
caratīti     aññāṇacariyā    kusalehi    kammehi    vippayuttā    caratīti
aññāṇacariyā   akusalehi   kammehi   sampayuttā   caratīti   aññāṇacariyā
sāvajjehi      kammehi      sampayuttā      caratīti     aññāṇacariyā
anavajjehi    kammehi    vippayuttā    caratīti   aññāṇacariyā   kaṇhehi
kammehi    sampayuttā    caratīti    aññāṇacariyā    sukkehi    kammehi
vippayuttā    caratīti   aññāṇacariyā   sukhudrayehi   kammehi   vippayuttā
caratīti      aññāṇacariyā      dukkhudrayehi     kammehi     sampayuttā
caratīti    aññāṇacariyā    sukhavipākehi    kammehi   vippayuttā   caratīti
aññāṇacariyā      dukkhavipākehi     kammehi     sampayuttā     caratīti
aññāṇacariyā     aññāte     caratīti     aññāṇacariyā     aññāṇassa
evarūpā cariyā hotīti aññāṇacariyā ayaṃ aññāṇacariyā.
     [169] Katamā ñāṇacariyā aniccānupassanatthāya āvajjanakiriyābyākatā
viññāṇacariyā     aniccānupassanā     ñāṇacariyā     dukkhānupassanatthāya
āvajjanakiriyābyākatā          viññāṇacariyā          dukkhānupassanā
ñāṇacariyā         anattānupassanatthāya         āvajjanakiriyābyākatā
Viññāṇacariyā     anattānupassanā     ñāṇacariyā    nibbidānupassanatthāya
.pe.            virāgānupassanatthāya           nirodhānupassanatthāya
paṭinissaggānupassanatthāya       khayānupassanatthāya       vayānupassanatthāya
vipariṇāmānupassanatthāya animittānupassanatthāya
appaṇihitānupassanatthāya suññatānupassanatthāya
adhipaññadhammānupassanatthāya yathābhūtañāṇadassanatthāya
ādīnavānupassanatthāya     paṭisaṅkhānupassanatthāya    āvajjanakiriyābyākatā
viññāṇacariyā     paṭisaṅkhānupassanā     ñāṇacariyā     vivaṭṭanānupassanā
ñāṇacariyā     sotāpattimaggo     ñāṇacariyā     sotāpattiphalasamāpatti
ñāṇacariyā     sakadāgāmimaggo     ñāṇacariyā     sakadāgāmiphalasamāpatti
ñāṇacariyā      anāgāmimaggo      ñāṇacariyā     anāgāmiphalasamāpatti
ñāṇacariyā arahattamaggo ñāṇacariyā arahattaphalasamāpatti ñāṇacariyā.
     [170]    Ñāṇacariyāti    kenatthena   ñāṇacariyā   .   nirāgā
caratīti   ñāṇacariyā   niddosā   caratīti   ñāṇacariyā   .pe.  nānusayā
caratīti      ñāṇacariyā      rāgavippayuttā      caratīti     ñāṇacariyā
dosavippayuttā     caratīti     ñāṇacariyā     mohavippayuttā     caratīti
ñāṇacariyā   mānavippayuttā   .pe.   diṭṭhivippayuttā   uddhaccavippayuttā
vicikicchāvippayuttā       anusayavippayuttā       kusalehi       kammehi
sampayuttā    akusalehi    kammehi    vippayuttā   sāvajjehi   kammehi
vippayuttā      anavajjehi      kammehi      sampayuttā      kaṇhehi
Kammehi    vippayuttā    sukkehi    kammehi    sampayuttā   sukhudrayehi
kammehi   sampayuttā   dukkhudrayehi   kammehi   vippayuttā   sukhavipākehi
kammehi      sampayuttā      caratīti      ñāṇacariyā     dukkhavipākehi
kammehi   vippayuttā  caratīti  ñāṇacariyā  ñāṇe  1-  caratīti  ñāṇacariyā
ñāṇassa    evarūpā    cariyā   hotīti   ñāṇacariyā   ayaṃ   ñāṇacariyā
viññāṇacariyā    aññāṇacariyā    ñāṇacariyā    2-    taṃ    ñātaṭṭhena
ñāṇaṃ     pajānanaṭṭhena    paññā    tena    vuccati    cariyāvavatthāne
paññā cariyānānatte ñāṇaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 31 page 115-122. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=165&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=165&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=165&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=165&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=165              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6862              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6862              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :