ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [422]    Katamāni   catuvīsati   samādhivasena   ñāṇāni   .   dīghaṃ
assāsavasena     cittassa    ekaggatā    avikkhepo    samādhi    dīghaṃ
passāsavasena    cittassa    ekaggatā    avikkhepo    samādhi   .pe.
Vimocayaṃ   cittaṃ   assāsavasena   cittassa  ekaggatā  avikkhepo  samādhi
imāni catuvīsati samādhivasena ñāṇāni.
     {422.1}   Katamāni  dvesattati  vipassanāvasena  ñāṇāni  .  dīghaṃ
assāsaṃ   aniccato   anupassanaṭṭhena   vipassanā  dukkhato  anupassanaṭṭhena
vipassanā    anattato    anupassanaṭṭhena    vipassanā    dīghaṃ    passāsaṃ
aniccato     anupassanaṭṭhena     vipassanā    dukkhato    anupassanaṭṭhena
vipassanā    anattato    anupassanaṭṭhena    vipassanā   .pe.   vimocayaṃ
Cittaṃ   assāsaṃ   vimocayaṃ   cittaṃ   passāsaṃ   aniccato   anupassanaṭṭhena
vipassanā   dukkhato   anupassanaṭṭhena  vipassanā  anattato  anupassanaṭṭhena
vipassanā imāni dvesattati vipassanāvasena ñāṇāni.
     {422.2}   Katamāni  aṭṭha  nibbidāñāṇāni. Aniccānupassī assāsaṃ
yathābhūtaṃ    jānāti    passatīti    nibbidāñāṇaṃ   aniccānupassī   passāsaṃ
yathābhūtaṃ    jānāti   passatīti   nibbidāñāṇaṃ   .pe.   paṭinissaggānupassī
assāsaṃ   yathābhūtaṃ   jānāti   passatīti   nibbidāñāṇaṃ   paṭinissaggānupassī
passāsaṃ     yathābhūtaṃ     jānāti     passatīti    nibbidāñāṇaṃ    imāni
aṭṭha nibbidāñāṇāni.
     {422.3}  Katamāni  aṭṭha  nibbidānulome  ñāṇāni. Aniccānupassī
assāsaṃ   bhayatupaṭṭhāne   paññā   nibbidānulome   ñāṇaṃ   aniccānupassī
passāsaṃ    bhayatupaṭṭhāne    paññā    nibbidānulome    ñāṇaṃ    .pe.
Paṭinissaggānupassī    assāsaṃ    bhayatupaṭṭhāne    paññā   nibbidānulome
ñāṇaṃ      paṭinissaggānupassī      passāsaṃ     bhayatupaṭṭhāne     paññā
nibbidānulome ñāṇaṃ imāni aṭṭha nibbidānulome ñāṇāni.
     {422.4}     Katamāni    aṭṭha    nibbidāpaṭippassaddhiñāṇāni  .
Aniccānupassī    assāsaṃ    paṭisaṅkhā    santiṭṭhanā   paññā   nibbidā-
paṭippassaddhiñāṇaṃ    aniccānupassī    passāsaṃ    paṭisaṅkhā    santiṭṭhanā
paññā    nibbidāpaṭippassaddhiñāṇaṃ    .pe.    imāni   aṭṭha   nibbidā-
paṭippassaddhiñāṇāni.
     {422.5}  Katamāni ekavīsati vimuttisukhe ñāṇāni. Sotāpattimaggena
Sakkāyadiṭṭhiyā     pahīnattā    samucchinnattā    uppajjati    vimuttisukhe
ñāṇaṃ    vicikicchāya    pahīnattā   samucchinnattā   uppajjati   vimuttisukhe
ñāṇaṃ       sīlabbataparāmāsassa      diṭṭhānusayassa      vicikicchānusayassa
pahīnattā   samucchinnattā   uppajjati  vimuttisukhe  ñāṇaṃ  sakadāgāmimaggena
oḷārikassa           kāmarāgasaññojanassa           paṭighasaññojanassa
oḷārikassa   kāmarāgānusayassa   paṭighānusayassa   pahīnattā  samucchinnattā
uppajjati     vimuttisukhe     ñāṇaṃ     anāgāmimaggena     aṇusahagatassa
kāmarāgasaññojanassa           paṭighasaññojanassa           aṇusahagatassa
kāmarāgānusayassa    paṭighānusayassa   pahīnattā   samucchinnattā   uppajjati
vimuttisukhe     ñāṇaṃ     arahattamaggena     rūparāgassa     arūparāgassa
mānassa    uddhaccassa   avijjāya   mānānusayassa   ca   bhavarāgānusayassa
avijjānusayassa     pahīnattā    samucchinnattā    uppajjati    vimuttisukhe
ñāṇaṃ     imāni     ekavīsati    vimuttisukhe    ñāṇāni    soḷasavatthukaṃ
ānāpānassatisamādhiṃ   bhāvayato   samādhikāni   imāni   dve  ñāṇasatāni
uppajjanti.
                  Ānāpānakathā samattā 1-.
                            ----------



             The Pali Tipitaka in Roman Character Volume 31 page 298-300. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=422&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=422&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=422&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=422&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=422              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=1781              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=1781              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :