ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [60]    Paṭhamajjhānaṃ    paṭilābhatthāya    vāyamantassa   paṭhamajjhānaṃ
paṭiladdhaṃ   hoti   evaṃ   so   dhammo   pariññāto  ceva  hoti  tīrito
ca    dutiyajjhānaṃ    .pe.    tatiyajjhānaṃ    catutthajjhānaṃ   paṭilābhatthāya
vāyamantassa    catutthajjhānaṃ    paṭiladdhaṃ    hoti    evaṃ   so   dhammo
pariññāto    ceva    hoti    tīrito   ca   ākāsānañcāyatanasamāpattiṃ
paṭilābhatthāya          vāyamantassa         ākāsānañcāyatanasamāpatti
paṭiladdhā   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
Viññāṇañcāyatanasamāpattiṃ           paṭilābhatthāya          vāyamantassa
viññāṇañcāyatanasamāpatti    paṭiladdhā    hoti    evaṃ    so    dhammo
pariññāto    ceva    hoti    tīrito    ca    ākiñcaññāyatanasamāpattiṃ
paṭilābhatthāya           vāyamantassa          ākiñcaññāyatanasamāpatti
paṭiladdhā   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
nevasaññānāsaññāyatanasamāpattiṃ        paṭilābhatthāya        vāyamantassa
nevasaññānāsaññāyatanasamāpatti     paṭiladdhā     hoti     evaṃ    so
dhammo pariññāto ceva hoti tīrito ca.
     [61]  Aniccānupassanaṃ  paṭilābhatthāya  vāyamantassa  aniccānupassanā
paṭiladdhā   hoti   evaṃ   so   dhammo  pariññāto  ceva  hoti  tīrito
ca     dukkhānupassanaṃ     paṭilābhatthāya    vāyamantassa    dukkhānupassanā
paṭiladdhā    hoti    evaṃ    so   dhammo   pariññāto   ceva   hoti
tīrito      ca      anattānupassanaṃ      paṭilābhatthāya     vāyamantassa
anattānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo   pariññāto
ceva   hoti   tīrito   ca   nibbidānupassanaṃ   paṭilābhatthāya  vāyamantassa
nibbidānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo   pariññāto
ceva   hoti   tīrito   ca   virāgānupassanaṃ   paṭilābhatthāya  vāyamantassa
virāgānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo   pariññāto
ceva   hoti   tīrito   ca   nirodhānupassanaṃ   paṭilābhatthāya  vāyamantassa
nirodhānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo   pariññāto
Ceva   hoti   tīrito  ca  paṭinissaggānupassanaṃ  paṭilābhatthāya  vāyamantassa
paṭinissaggānupassanā     paṭiladdhā     hoti     evaṃ    so    dhammo
pariññāto    ceva    hoti   tīrito   ca   khayānupassanaṃ   paṭilābhatthāya
vāyamantassa    khayānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo
pariññāto    ceva    hoti   tīrito   ca   vayānupassanaṃ   paṭilābhatthāya
vāyamantassa    vayānupassanā    paṭiladdhā   hoti   evaṃ   so   dhammo
pariññāto   ceva   hoti   tīrito   ca  vipariṇāmānupassanaṃ  paṭilābhatthāya
vāyamantassa      vipariṇāmānupassanā      paṭiladdhā     hoti     evaṃ
so   dhammo   pariññāto   ceva   hoti   tīrito   ca  animittānupassanaṃ
paṭilābhatthāya     vāyamantassa    animittānupassanā    paṭiladdhā    hoti
evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca  appaṇihitānupassanaṃ
paṭilābhatthāya       vāyamantassa      appaṇihitānupassanā      paṭiladdhā
hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti tīrito ca suññatānupassanaṃ
paṭilābhatthāya     vāyamantassa     suññatānupassanā    paṭiladdhā    hoti
evaṃ so dhammo pariññāto ceva hoti tīrito ca.
     [62]     Adhipaññādhammavipassanaṃ     paṭilābhatthāya     vāyamantassa
adhipaññādhammavipassanā   paṭiladdhā   hoti   evaṃ  so  dhammo  pariññāto
ceva     hoti     tīrito     ca    yathābhūtañāṇadassanaṃ    paṭilābhatthāya
vāyamantassa   yathābhūtañāṇadassanaṃ   paṭiladdhaṃ   hoti   evaṃ   so   dhammo
Pariññāto   ceva   hoti   tīrito   ca   ādīnavānupassanaṃ  paṭilābhatthāya
vāyamantassa   ādīnavānupassanā   paṭiladdhā   hoti   evaṃ   so  dhammo
pariññāto   ceva   hoti   tīrito   ca   paṭisaṅkhānupassanaṃ  paṭilābhatthāya
vāyamantassa   paṭisaṅkhānupassanā   paṭiladdhā   hoti   evaṃ   so  dhammo
pariññāto   ceva   hoti   tīrito   ca   vivaṭṭanānupassanaṃ  paṭilābhatthāya
vāyamantassa   vivaṭṭanānupassanā   paṭiladdhā   hoti   evaṃ   so  dhammo
pariññāto ceva hoti tīrito ca.
     [63]  Sotāpattimaggaṃ  paṭilābhatthāya  vāyamantassa  sotāpattimaggo
paṭiladdho   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
sakadāgāmimaggaṃ      paṭilābhatthāya      vāyamantassa     sakadāgāmimaggo
paṭiladdho   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
anāgāmimaggaṃ       paṭilābhatthāya      vāyamantassa      anāgāmimaggo
paṭiladdho   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
arahattamaggaṃ       paṭilābhatthāya       vāyamantassa       arahattamaggo
paṭiladdho   hoti  evaṃ  so  dhammo  pariññāto  ceva  hoti  tīrito  ca
yesaṃ   yesaṃ   dhammānaṃ   paṭilābhatthāya   vāyamantassa   te  te  dhammā
paṭiladdhā    honti   evaṃ   te   dhammā   pariññātā   ceva   honti
tīritā    ca    taṃ   ñātaṭṭhena   ñāṇaṃ   pajānanaṭṭhena   paññā   tena
vuccati     ime    dhammā    pariññeyyāti    sotāvadhānaṃ    taṃpajānā
paññā sutamaye ñāṇaṃ.
     [64]   Kathaṃ   ime  dhammā  pahātabbāti  sotāvadhānaṃ  taṃpajānanā
paññā    sutamaye    ñāṇaṃ    eko   dhammo   pahātabbo   asmimāno
dve   dhammā   pahātabbā   avijjā   ca   bhavataṇhā  ca  tayo  dhammā
pahātabbā   tisso   taṇhā   cattāro   dhammā   pahātabbā  cattāro
oghā    pañca    dhammā   pahātabbā   pañca   nīvaraṇāni   cha   dhammā
pahātabbā   cha   taṇhākāyā   satta   dhammā   pahātabbā  sattānusayā
aṭṭha     dhammā     pahātabbā    aṭṭha    micchattā    nava    dhammā
pahātabbā   nava   taṇhāmūlakā   dhammā   dasa   dhammā  pahātabbā  dasa
micchattā.
     [65]    Dve   pahānāni   samucchedappahānaṃ   paṭippassaddhippahānaṃ
samucchedappahānañca        lokuttaraṃ       khayagāmimaggaṃ       bhāvayato
paṭippassaddhippahānañca    phalakkhaṇe    .   tīṇi   pahānāni   kāmānametaṃ
nissaraṇaṃ   yadidaṃ   nekkhammaṃ   rūpānametaṃ   nissaraṇaṃ   yadidaṃ   āruppaṃ  yaṃ
kho   pana  kiñci  bhūtaṃ  saṅkhataṃ  paṭicca  samuppannaṃ  nirodho  tassa  nissaraṇaṃ
nekkhammaṃ   paṭiladdhassa   kāmā   pahīnā   ceva   honti  pariccattā  ca
āruppaṃ   paṭiladdhassa   rūpā   pahīnā   ceva   honti   pariccattā   ca
nirodhaṃ   paṭiladdhassa   saṅkhārā  pahīnā  ceva  honti  pariccattā  ca .
Cattāri     pahānāni     dukkhasaccaṃ     pariññāpaṭivedhaṃ     paṭivijjhanto
pajahati   samudayasaccaṃ   pahānappaṭivedhaṃ   paṭivijjhanto   pajahati   nirodhasaccaṃ
sacchikiriyāpaṭivedhaṃ    paṭivijjhanto    pajahati    maggasaccaṃ   bhāvanāpaṭivedhaṃ
Paṭivijjhanto   pajahati   .  pañcappahānāni  vikkhambhanappahānaṃ  tadaṅgappahānaṃ
samucchedappahānaṃ           paṭippassaddhippahānaṃ          nissaraṇappahānaṃ
vikkhambhanappahānañca   nīvaraṇānaṃ   paṭhamajjhānaṃ   bhāvayato   tadaṅgappahānañca
diṭṭhigatānaṃ    nibbedhabhāgiyaṃ    samādhiṃ    bhāvayato    samucchedappahānañca
lokuttaraṃ       khayagāmimaggaṃ       bhāvayato      paṭippassaddhippahānañca
phalakkhaṇe nissaraṇappahānañca nirodho nibbānaṃ.
     [66]   Sabbaṃ  bhikkhave  pahātabbaṃ  kiñca  bhikkhave  sabbaṃ  pahātabbaṃ
cakkhuṃ   bhikkhave   pahātabbaṃ   rūpā   pahātabbā   cakkhuviññāṇaṃ  pahātabbaṃ
cakkhusamphasso    pahātabbo    yampidaṃ    cakkhusamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  pahātabbaṃ  sotaṃ
pahātabbaṃ    saddā    pahātabbā    .pe.   ghānaṃ   pahātabbaṃ   gandhā
pahātabbā   jivhā   pahātabbā   rasā   pahātabbā  kāyo  pahātabbo
phoṭṭhabbā    pahātabbā    mano    pahātabbo    dhammā    pahātabbā
manoviññāṇaṃ      pahātabbaṃ     manosamphasso     pahātabbo     yampidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ vā tampi pahātabbaṃ.
     {66.1}   Rūpaṃ  passanto  pajahati  vedanaṃ  passanto  pajahati  saññaṃ
passanto     pajahati     saṅkhāre     passanto     pajahati    viññāṇaṃ
passanto    pajahati    cakkhuṃ    .pe.   jarāmaraṇaṃ   amatogadhaṃ   nibbānaṃ
Pariyosānaṭṭhena   passanto   pajahati   ye   ye  dhammā  pahīnā  honti
te    te    dhammā    pariccattā    honti   taṃ   ñātaṭṭhena   ñāṇaṃ
pajānanaṭṭhena    paññā    tena   vuccati   ime   dhammā   pahātabbāti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
                      Tatiyabhāṇavāraṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 34-40. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=60&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=60&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=60&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=60&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=60              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2656              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2656              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :