ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
                   Yuganaddhavagge suññakathā
     [633]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ    etadavoca    suñño    loko    suñño   lokoti   bhante
@Footnote: 1-2 Ma. ayaṃ pāṭho natthi.
Vuccati   kittāvatā   nu   kho   bhante   suñño   lokoti  vuccatīti .
Yasmā   kho   ānanda   suññaṃ   attena   vā  attaniyena  vā  tasmā
suñño     lokoti    vuccati    kiñcānanda    suññaṃ    attena    vā
attaniyena  vā  cakkhuṃ  1-  kho  ānanda  suññaṃ  attena  vā attaniyena
vā    rūpā   suññā   attena   vā   attaniyena   vā   cakkhuviññāṇaṃ
suññaṃ    attena    vā    attaniyena    vā    cakkhusamphasso   suñño
attena   vā   attaniyena   vā   yampidaṃ  cakkhusamphassapaccayā  uppajjati
vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi   suññaṃ
attena   vā   attaniyena   vā   sotaṃ   suññaṃ  .pe.  saddā  suññā
ghānaṃ    suññaṃ    gandhā    suññā    jivhā    suññā   rasā   suññā
kāyo    suñño   phoṭṭhabbā   suññā   mano   suñño   attena   vā
attaniyena    vā   dhammā   suññā   attena   vā   attaniyena   vā
manoviññāṇaṃ    suññaṃ   attena   vā   attaniyena   vā   manosamphasso
suñño   attena   vā   attaniyena   vā   yampidaṃ   manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  suññaṃ
attena   vā   attaniyena   vā   yasmā  kho  ānanda  suññaṃ  attena
vā attaniyena vā tasmā suñño lokoti vuccatīti.



             The Pali Tipitaka in Roman Character Volume 31 page 550-551. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=633&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=633&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=633&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=633&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=633              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6246              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6246              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :