ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [658]    Katamaṃ    sampajānassa   pavattapariyādānaṃ   sabbasuññatānaṃ
paramaṭṭhasuññaṃ    .    sampajāno    nekkhammena   kāmacchandassa   pavattaṃ
pariyādiyati     abyāpādena     byāpādassa     pavattaṃ     pariyādiyati
ālokasaññāya     thīnamiddhassa     pavattaṃ     pariyādiyati    avikkhepena
uddhaccassa   pavattaṃ   pariyādiyati   dhammavavatthānena   vicikicchāya   pavattaṃ
pariyādiyati    ñāṇena    avijjāya    pavattaṃ    pariyādiyati   pāmujjena
aratiyā    pavattaṃ    pariyādiyati    paṭhamajjhānena    nīvaraṇānaṃ    pavattaṃ
pariyādiyati   .pe.   arahattamaggena   sabbakilesānaṃ   pavattaṃ  pariyādiyati
atha     vā    pana    sampajānassa    anupādisesāya    nibbānadhātuyā
parinibbāyantassa     idañceva     cakkhupavattaṃ     pariyādiyati    aññañca
Cakkhupavattaṃ     na     uppajjati     idañceva     sotapavattaṃ    .pe.
Ghānapavattaṃ     jivhāpavattaṃ     kāyapavattaṃ     manopavattaṃ    pariyādiyati
aññañca   manopavattaṃ   na   uppajjati  idaṃ  sampajānassa  pavattapariyādānaṃ
sabbasuññatānaṃ paramaṭṭhasuññanti.
                             Suññakathā.
                                 --------
                       Yuganaddhavaggo dutiyo.
                               --------------
                  Tassa vaggassa uddānaṃ bhavati
         yuganaddhā 1- saccabojjhaṅgā   mettā virāgapañcamaṃ
         paṭisambhidā dhammacakkaṃ             lokuttarabalā suññā 2- te dasāti.
         Esa nikāyavaro ṭhapito asamo     dutiyo pavaro varamaggoti.
                                 -------------



             The Pali Tipitaka in Roman Character Volume 31 page 561-562. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=658&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=658&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=658&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=658&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=658              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6246              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6246              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :