ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [66]   Sabbaṃ  bhikkhave  pahātabbaṃ  kiñca  bhikkhave  sabbaṃ  pahātabbaṃ
cakkhuṃ   bhikkhave   pahātabbaṃ   rūpā   pahātabbā   cakkhuviññāṇaṃ  pahātabbaṃ
cakkhusamphasso    pahātabbo    yampidaṃ    cakkhusamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  pahātabbaṃ  sotaṃ
pahātabbaṃ    saddā    pahātabbā    .pe.   ghānaṃ   pahātabbaṃ   gandhā
pahātabbā   jivhā   pahātabbā   rasā   pahātabbā  kāyo  pahātabbo
phoṭṭhabbā    pahātabbā    mano    pahātabbo    dhammā    pahātabbā
manoviññāṇaṃ      pahātabbaṃ     manosamphasso     pahātabbo     yampidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ vā tampi pahātabbaṃ.
     {66.1}   Rūpaṃ  passanto  pajahati  vedanaṃ  passanto  pajahati  saññaṃ
passanto     pajahati     saṅkhāre     passanto     pajahati    viññāṇaṃ
passanto    pajahati    cakkhuṃ    .pe.   jarāmaraṇaṃ   amatogadhaṃ   nibbānaṃ
Pariyosānaṭṭhena   passanto   pajahati   ye   ye  dhammā  pahīnā  honti
te    te    dhammā    pariccattā    honti   taṃ   ñātaṭṭhena   ñāṇaṃ
pajānanaṭṭhena    paññā    tena   vuccati   ime   dhammā   pahātabbāti
sotāvadhānaṃ taṃpajānanā paññā sutamaye ñāṇaṃ.
                      Tatiyabhāṇavāraṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 39-40. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=66&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=66&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=66&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=66&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=66              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2836              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=2836              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :