ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [67]   Katham  ime  dhamma  bhavetabbati  sotavadhanam  tampajanana
panna    sutamaye    nanam    eko   dhammo   bhavetabbo   kayagata
sati   satasahagata   dve   dhamma   bhavetabba   samatho  ca  vipassana
ca    tayo   dhamma   bhavetabba   tayo   samadhi   cattaro   dhamma
bhavetabba    cattaro    satipatthana    panca   dhamma   bhavetabba
pancangiko  sammasamadhi  1-  cha  dhamma  bhavetabba  cha anussatitthanani
satta    dhamma    bhavetabba    satta    bojjhanga    attha   dhamma
bhavetabba   ariyo   atthangiko   maggo   nava   dhamma   bhavetabba
nava     parisuddhippadhaniyangani    dasa    dhamma    bhavetabba    dasa
kasinayatanani.
     [68]  Dve  bhavana  lokiya  ca bhavana lokuttara ca bhavana.
Tisso   bhavana   rupavacarakusalanam   dhammanam  bhavana  arupavacarakusalanam
dhammanam    bhavana   apariyapannanam   kusalanam   dhammanam   bhavana  .
Rupavacarakusalanam   dhammanam   bhavana   atthi  hina  atthi  majjhima  atthi
panita       arupavacarakusalanam       dhammanam      bhavana      atthi
@Footnote: 1 Ma. samadhi.
Hina   atthi   majjhima   atthi  panita  apariyapannanam  kusalanam  dhammanam
bhavana   [1]-  panita  .  catasso  bhavana  dukkhasaccam  parinnapativedham
pativijjhanto     bhaveti    samudayasaccam    pahanappativedham    pativijjhanto
bhaveti   nirodhasaccam   sacchikiriyapativedham  pativijjhanto  bhaveti  maggasaccam
bhavanapativedham pativijjhanto bhaveti ima catasso bhavana.
     [69]   Aparapi  catasso  bhavana  esanabhavana  patilabhabhavana
ekarasabhavana asevanabhavana.
     {69.1}  Katama  esanabhavana sabbesam samadhim samapajjantanam tattha
jata dhamma ekarasa hontiti ayam esanabhavana.
     {69.2}  Katama  patilabhabhavana  sabbesam  samadhim samapannanam tattha
jata dhamma annamannam nativattantiti ayam patilabhabhavana.
     [70]    Katama    ekarasabhavana   adhimokkhatthena   saddhindriyam
bhavayato    saddhindriyassa    vasena    cattari   indriyani   ekarasa
hontiti   indriyanam   ekarasatthena   bhavana   paggahatthena  viriyindriyam
bhavayato    viriyindriyassa    vasena    cattari   indriyani   ekarasa
hontiti   indriyanam   ekarasatthena   bhavana  upatthanatthena  satindriyam
bhavayato   satindriyassa   vasena  cattari  indriyani  ekarasa  hontiti
indriyanam    ekarasatthena    bhavana    avikkhepatthena    samadhindriyam
bhavayato  samadhindriyassa  vasena  cattari  indriyani  ekarasa  hontiti
indriyanam   ekarasatthena   bhavana   dassanatthena  pannindriyam  bhavayato
@Footnote: 1 Yu. atthi.
Pannindriyassa  vasena  cattari  indriyani  ekarasa  hontiti  indriyanam
ekarasatthena bhavana
     {70.1}  assaddhiye  akampiyatthena  saddhabalam bhavayato saddhabalassa
vasena  cattari  balani  ekarasa  hontiti  balanam  ekarasatthena bhavana
kosajje   akampiyatthena  viriyabalam  bhavayato  viriyabalassa  vasena  cattari
balani   ekarasa   hontiti   balanam   ekarasatthena   bhavana  pamade
akampiyatthena   satibalam   bhavayato   satibalassa   vasena   cattari  balani
ekarasa  hontiti  balanam  ekarasatthena  bhavana  uddhacce akampiyatthena
samadhibalam   bhavayato   samadhibalassa   vasena   cattari  balani  ekarasa
hontiti    balanam    ekarasatthena   bhavana   avijjaya   akampiyatthena
pannabalam     bhavayato     pannabalassa    vasena    cattari    balani
ekarasa hontiti balanam ekarasatthena bhavana.
     {70.2}  Upatthanatthena  satisambojjhangam bhavayato satisambojjhangassa
vasena  cha  bojjhanga  ekarasa hontiti bojjhanganam ekarasatthena bhavana
pavicayatthena    dhammavicayasambojjhangam    bhavayato   dhammavicayasambojjhangassa
vasena  cha  bojjhanga  ekarasa hontiti bojjhanganam ekarasatthena bhavana
paggahatthena   viriyasambojjhangam   bhavayato  viriyasambojjhangassa  vasena  cha
bojjhanga   ekarasa   hontiti   bojjhanganam   ekasaratthena   bhavana
pharanatthena    pitisambojjhangam    bhavayato    pitisambojjhangassa    vasena
cha   bojjhanga   ekarasa  hontiti  bojjhanganam  ekarasatthena  bhavana
Upasamatthena     passaddhisambojjhangam    bhavayato    passaddhisambojjhangassa
vasena   cha   bojjhanga   ekarasa  hontiti  bojjhanganam  ekarasatthena
bhavana  avikkhepatthena  samadhisambojjhangam  bhavayato  samadhisambojjhangassa
vasena   cha   bojjhanga   ekarasa  hontiti  bojjhanganam  ekarasatthena
bhavana       patisankhanatthena      upekkhasambojjhangam      bhavayato
upekkhasambojjhangassa    vasena   cha   bojjhanga   ekarasa   hontiti
bojjhanganam ekarasatthena bhavana.
     {70.3}  Dassanatthena  sammaditthim  bhavayato  sammaditthiya  vasena
satta   magganga   ekarasa  hontiti  magganganam  ekarasatthena  bhavana
abhiniropanatthena    sammasankappam    bhavayato   sammasankappassa   vasena
satta   magganga   ekarasa  hontiti  magganganam  ekarasatthena  bhavana
pariggahatthena  sammavacam  bhavayato  sammavacaya  vasena  satta magganga
ekarasa   hontiti   magganganam   ekarasatthena  bhavana  samutthanatthena
sammakammantam    bhavayato   sammakammantassa   vasena   satta   magganga
ekarasa   hontiti   magganganam   ekarasatthena   bhavana  vodanatthena
sammaajivam  bhavayato  sammaajivassa  vasena  satta  magganga  ekarasa
hontiti   magganganam   ekarasatthena  bhavana  paggahatthena  sammavayamam
bhavayato    sammavayamassa    vasena    satta    magganga   ekarasa
hontiti   magganganam   ekarasatthena   bhavana  upatthanatthena  sammasatim
bhavayato   sammasatiya   vasena   satta   magganga   ekarasa  hontiti
Magganganam    ekarasatthena    bhavana    avikkhepatthena    sammasamadhim
bhavayato   sammasamadhissa   vasena   satta  magganga  ekarasa  hontiti
magganganam ekarasatthena bhavana ayam ekarasabhavana.
     [71]   Katama   asevanabhavana  idha  bhikkhu  pubbanhasamayampi  1-
asevati     majjhantikasamayampi     asevati    sayanhasamayampi    asevati
purebhattampi    asevati    pacchabhattampi    asevati    purimepi   yame
asevati    pacchimepi   yame   asevati   rattimpi   asevati   divapi
asevati    rattindivapi    asevati    kalepi    asevati   junhepi
asevati    vassepi    asevati    hemantepi    asevati    gimhepi
asevati    purimepi    vayokhandhe    asevati   majjhimepi   vayokhandhe
asevati    pacchimepi   vayokhandhe   asevati   ayam   asevanabhavana
ima catasso bhavana.
     [72]   Aparapi   catasso   bhavana   tattha   jatanam   dhammanam
anativattanatthena     bhavana     indriyanam    ekarasatthena    bhavana
tadupagaviriyavahanatthena bhavana asevanatthena bhavana.
     [73]   Katham   tattha   jatanam  dhammanam  anativattanatthena  bhavana
kamacchandam    pajahato    nekkhammavasena    jata    dhamma   annamannam
nativattantiti    tattha    jatanam   dhammanam   anativattanatthena   bhavana
byapadam    pajahato    abyapadavasena    jata    dhamma   annamannam
nativattantiti    tattha    jatanam   dhammanam   anativattanatthena   bhavana
@Footnote: 1 Ma. pisaddo natthi.
Thinamiddham    pajahato    alokasannavasena    jata   dhamma   annamannam
nativattantiti    tattha    jatanam   dhammanam   anativattanatthena   bhavana
uddhaccam     pajahato    avikkhepavasena    jata    dhamma    annamannam
nativattantiti    tattha    jatanam   dhammanam   anativattanatthena   bhavana
vicikiccham    pajahato    dhammavavatthanavasena    jata   dhamma   annamannam
nativattantiti    tattha    jatanam   dhammanam   anativattanatthena   bhavana
avijjam   pajahato   nanavasena   jata   dhamma  annamannam  nativattantiti
tattha   jatanam   dhammanam   anativattanatthena   bhavana   aratim   pajahato
pamujjavasena    jata    dhamma    annamannam    nativattantiti    tattha
jatanam dhammanam anativattanatthena bhavana
     {73.1}   nivarane   pajahato   pathamajjhanavasena   jata   dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana  vitakkavicare  pajahato  dutiyajjhanavasena  jata  dhamma annamannam
nativattantiti   tattha   jatanam   dhammanam  anativattanatthena  bhavana  pitim
pajahato    tatiyajjhanavasena   jata   dhamma   annamannam   nativattantiti
tattha   jatanam   dhammanam   anativattanatthena  bhavana  sukhadukkhe  pajahato
catutthajjhanavasena    jata    dhamma   annamannam   nativattantiti   tattha
jatanam    dhammanam    anativattanatthena    bhavana   rupasannam   patighasannam
nanattasannam   pajahato   akasanancayatanasamapattivasena   jata  dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
Bhavana      akasanancayatanasannam      pajahato     vinnanancayatana-
samapattivasena    jata    dhamma    annamannam   nativattantiti   tattha
jatanam    dhammanam    anativattanatthena    bhavana   vinnanancayatanasannam
pajahato       akincannayatanasamapattivasena       jata       dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana     akincannayatanasannam     pajahato    nevasannanasannayatana-
samapattivasena    jata    dhamma    annamannam   nativattantiti   tattha
jatanam    dhammanam    anativattanatthena    bhavana   niccasannam   pajahato
aniccanupassanavasena     jata    dhamma    annamannam    nativattantiti
tattha jatanam dhammanam anativattanatthena bhavana
     {73.2}   sukhasannam   pajahato  dukkhanupassanavasena  jata  dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana    attasannam   pajahato   anattanupassanavasena   jata   dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana    nandim    pajahato    nibbidanupassanavasena    jata   dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana    ragam    pajahato    viraganupassanavasena    jata   dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana    samudayam    pajahato    nirodhanupassanavasena   jata   dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
Bhavana     adanam     pajahato    patinissagganupassanavasena    jata
dhamma     annamannam     nativattantiti     tattha    jatanam    dhammanam
anativattanatthena    bhavana    ghanasannam    pajahato    khayanupassanavasena
jata    dhamma   annamannam   nativattantiti   tattha   jatanam   dhammanam
anativattanatthena    bhavana    ayuhanam    pajahato    vayanupassanavasena
jata    dhamma   annamannam   nativattantiti   tattha   jatanam   dhammanam
anativattanatthena   bhavana   dhuvasannam   pajahato   viparinamanupassanavasena
jata    dhamma   annamannam   nativattantiti   tattha   jatanam   dhammanam
anativattanatthena bhavana
     {73.3}   nimittam  pajahato  animittanupassanavasena  jata  dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana    panidhim    pajahato   appanihitanupassanavasena   jata   dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana    abhinivesam   pajahato   sunnatanupassanavasena   jata   dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana     saradanabhinivesam    pajahato    adhipannadhammavipassanavasena
jata     dhamma     annamannam     nativattantiti     tattha    jatanam
dhammanam     anativattanatthena     bhavana    sammohabhinivesam    pajahato
yathabhutananadassanavasena         jata        dhamma        annamannam
nativattantiti      tattha      jatanam     dhammanam     anativattanatthena
bhavana       alayabhinivesam      pajahato      adinavanupassanavasena
Jata    dhamma   annamannam   nativattantiti   tattha   jatanam   dhammanam
anativattanatthena   bhavana   appatisankham   pajahato  patisankhanupassanavasena
jata    dhamma   annamannam   nativattantiti   tattha   jatanam   dhammanam
anativattanatthena   bhavana   sannogabhinivesam  pajahato  vivattananupassana-
vasena  jata  dhamma  annamannam  nativattantiti  tattha  jatanam  dhammanam
anativattanatthena bhavana
     {73.4}  ditthekatthe  kilese  pajahato sotapattimaggavasena jata
dhamma  annamannam  nativattantiti  tattha  jatanam  dhammanam  anativattanatthena
bhavana  olarike  kilese  pajahato  sakadagamimaggavasena  jata dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana  anusahagate  kilese  pajahato  anagamimaggavasena  jata  dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana    sabbakilese    pajahato   arahattamaggavasena   jata   dhamma
annamannam    nativattantiti   tattha   jatanam   dhammanam   anativattanatthena
bhavana evam tattha jatanam dhammanam anativattanatthena bhavana.
     [74]  Katham  indriyanam  ekarasatthena  bhavana  kamacchandam pajahato
nekkhammavasena     pancindriyani     ekarasa    hontiti    indriyanam
ekarasatthena  bhavana  byapadam  pajahato  abyapadavasena  pancindriyani
ekarasa    hontiti    indriyanam    ekarasatthena    bhavana   .pe.
Sabbakilese    pajahato    arahattamaggavasena    pancindriyani   ekarasa
hontiti    indriyanam    ekarasatthena    bhavana    evam   indriyanam
ekarasatthena bhavana.
     [75]     Katham    tadupagaviriyavahanatthena    bhavana    kamacchandam
pajahato    nekkhammavasena    viriyam    vahetiti    tadupagaviriyavahanatthena
bhavana    byapadam    pajahato    abyapadavasena    viriyam   vahetiti
tadupagaviriyavahanatthena     bhavana     .pe.    sabbakilese    pajahato
arahattamaggavasena    viriyam    vahetiti   tadupagaviriyavahanatthena   bhavana
evam tadupagaviriyavahanatthena bhavana.
     [76]    Katham   asevanatthena   bhavana   kamacchandam   pajahanto
nekkhammam   asevatiti   asevanatthena   bhavana   byapadam   pajahanto
abyapadam   asevatiti   asevanatthena   bhavana   .pe.  sabbakilese
pajahanto    arahattamaggam   asevatiti   asevanatthena   bhavana   evam
asevanatthena    bhavana   ima   catasso   bhavana   rupam   passanto
bhaveti    vedanam    passanto    bhaveti   sannam   passanto   bhaveti
sankhare   passanto  bhaveti  vinnanam  passanto  bhaveti  cakkhum  .pe.
Jaramaranam      amatogadham     nibbanam     pariyosanatthena     passanto
bhaveti   ye  ye  dhamma  bhavita  honti  te  te  dhamma  ekarasa
honti    tam    natatthena    nanam    pajananatthena    panna    tena
vuccati    ime    dhamma    bhavetabbati    sotavadhanam    tampajanana
Panna sutamaye nanam.
                     Catutthabhanavaram.



             The Pali Tipitaka in Roman Character Volume 31 page 40-50. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=67&items=10&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=67&items=10&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=67&items=10&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=67&items=10&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3019              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3019              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :