ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [82]   Tattha   katamo   appiyehi  sampayogo  dukkho  idha  yassa
te   honti   aniṭṭhā   akantā  amanāpā  rūpā  saddā  gandhā  rasā
phoṭṭhabbā   ye   vā   panassa   te   honti  anatthakāmā  ahitakāmā
aphāsukāmā   ayogakkhemakāmā   yā   tehi   1-   saṅgati   samāgamo
samodhānaṃ missībhāvo ayaṃ vuccati appiyehi sampayogo dukkho.
     {82.1}   Tattha katamo piyehi vippayogo dukkho idha yassa te honti
iṭṭhā   kantā   manāpā   rūpā   saddā   gandhā   rasā   phoṭṭhabbā
ye   vā   panassa   te   honti   atthakāmā   hitakāmā   phāsukāmā
yogakkhemakāmā  mātā  vā  pitā  vā  bhātā  vā  bhaginī  vā  mittā
vā  amaccā  vā  ñātī  vā  sālohitā  vā  yā  tehi [2]- asaṅgati
asamāgamo   asamodhānaṃ   amissībhāvo   ayaṃ   vuccati  piyehi  vippayogo
dukkho.
     {82.2}  Tattha  katamaṃ  yampicchaṃ  na  labhati  tampi  dukkhaṃ jātidhammānaṃ
sattānaṃ   evaṃ   icchā   uppajjati   aho   vata   mayaṃ  na  jātidhammā
assāma  na  ca  vata  no  jāti  āgaccheyyāti  na  kho  panetaṃ icchāya
pattabbaṃ    idampi    yampicchaṃ   na   labhati   tampi   dukkhaṃ   jarādhammānaṃ
sattānaṃ    .pe.    byādhidhammānaṃ    sattānaṃ    maraṇadhammānaṃ   sattānaṃ
sokaparidevadukkhadomanassupāyāsadhammānaṃ      sattānaṃ     evaṃ     icchā
@Footnote: 1-2 Ma. saddhiṃ.
Uppajjati   aho   vata   mayaṃ   na   sokaparidevadukkhadomanassupāyāsadhammā
assāma     na    ca    vata    no    sokaparidevadukkhadomanassupāyāsā
āgaccheyyunti   na   kho   panetaṃ   icchāya   pattabbaṃ  idampi  yampicchaṃ
na labhati tampi dukkhaṃ.
     {82.3}    Tattha   katame  saṅkhittena  pañcupādānakkhandhā  dukkhā
seyyathīdaṃ    rūpūpādānakkhandho   vedanūpādānakkhandho   saññūpādānakkhandho
saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho      ime     vuccanti
saṅkhittena pañcupādānakkhandhā dukkhā idaṃ vuccati dukkhaṃ ariyasaccaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 56-57. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=82&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=82&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=82&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=82&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=82              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=3435              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=3435              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :