ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [86]   Kathaṃ   sutvāna   saṃvare   paññā   sīlamaye   ñāṇaṃ  pañca
sīlāni   pariyantapārisuddhisīlaṃ   apariyantapārisuddhisīlaṃ  paripuṇṇapārisuddhisīlaṃ
aparāmaṭṭhapārisuddhisīlaṃ paṭippassaddhipārisuddhisīlanti.
     {86.1}      Tattha   katamaṃ   pariyantapārisuddhisīlaṃ   anupasampannānaṃ
pariyantasikkhāpadānaṃ idaṃ pariyantapārisuddhisīlaṃ.
     {86.2}       Katamaṃ      apariyantapārisuddhisīlaṃ     upasampannānaṃ
apariyantasikkhāpadānaṃ idaṃ apariyantapārisuddhisīlaṃ.
     {86.3} Katamaṃ paripuṇṇapārisuddhisīlaṃ puthujjanakalyāṇakānaṃ kusaladhamme
     {86.4} yuttānaṃ asekkhapariyante paripūrikārīnaṃ 1- kāye ca jīvite ca
anapekkhānaṃ pariccattajīvitānaṃ idaṃ paripuṇṇapārisuddhisīlaṃ.
     {86.5}   Katamaṃ   aparāmaṭṭhapārisuddhisīlaṃ   sattannaṃ  sekkhānaṃ  idaṃ
aparāmaṭṭhapārisuddhisīlaṃ.
     {86.6}     Katamaṃ     paṭippassaddhipārisuddhisīlaṃ    tathāgatasāvakānaṃ
khīṇāsavānaṃ    paccekabuddhānaṃ   tathāgatānaṃ   arahantānaṃ   sammāsambuddhānaṃ
idaṃ paṭippassaddhipārisuddhisīlaṃ.
@Footnote: 1 Ma. Yu. paripūrakārīnaṃ.
     [87]   Atthi   sīlaṃ   pariyantaṃ   atthi   sīlaṃ  apariyantaṃ  .  tattha
katamantaṃ    sīlaṃ    pariyantaṃ    atthi    sīlaṃ   lābhapariyantaṃ   atthi   sīlaṃ
yasapariyantaṃ    atthi    sīlaṃ    ñātipariyantaṃ    atthi   sīlaṃ   aṅgapariyantaṃ
atthi sīlaṃ jīvitapariyantaṃ.
     {87.1}    Katamantaṃ   sīlaṃ   lābhapariyantaṃ   idhekacco   lābhahetu
lābhapaccayā     lābhakāraṇā     yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamati
idantaṃ sīlaṃ lābhapariyantaṃ.
     {87.2}   Katamantaṃ  sīlaṃ  yasapariyantaṃ  idhekacco yasahetu yasapaccayā
yasakāraṇā     yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamati    idantaṃ    sīlaṃ
yasapariyantaṃ.
     {87.3}    Katamantaṃ   sīlaṃ   ñātipariyantaṃ   idhekacco   ñātihetu
ñātipaccayā     ñātikāraṇā     yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamati
idantaṃ sīlaṃ ñātipariyantaṃ.
     {87.4}   Katamantaṃ sīlaṃ aṅgapariyantaṃ idhekacco aṅgahetu aṅgapaccayā
aṅgakāraṇā    yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamati    idantaṃ    sīlaṃ
aṅgapariyantaṃ.
     {87.5}   Katamantaṃ sīlaṃ jīvitapariyantaṃ idhekacco jīvitahetu jīvitapaccayā
jīvitakāraṇā  yathāsamādinnaṃ  sikkhāpadaṃ  vītikkamati  idantaṃ sīlaṃ jīvitapariyantaṃ.
Evarūpāni   sīlāni   khaṇḍāni   chiddāni  sabalāni  kammāsāni  nabhujissāni
naviññupasatthāni parāmaṭṭhāni asamādhisaṃvattanikāni
Naavippaṭisāravatthukāni          napāmujjavatthukāni         napītivatthukāni
napassaddhivatthukāni            nasukhavatthukāni           nasamādhivatthukāni
nayathābhūtañāṇadassanavatthukāni      na      ekantanibbidāya      virāgāya
nirodhāya      upasamāya      abhiññāya      sambodhāya     nibbānāya
saṃvattanti idantaṃ sīlaṃ pariyantaṃ.
     [88]    Katamantaṃ   sīlaṃ   apariyantaṃ   atthi   sīlaṃ   nalābhapariyantaṃ
atthi    sīlaṃ    nayasapariyantaṃ   atthi   sīlaṃ   nañātipariyantaṃ   atthi   sīlaṃ
naaṅgapariyantaṃ atthi sīlaṃ najīvitapariyantaṃ.
     {88.1}   Katamantaṃ   sīlaṃ   nalābhapariyantaṃ   idhekacco   lābhahetu
lābhapaccayā     lābhakāraṇā    yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamāya
cittaṃpi na uppādeti kiṃ so vītikkamissati idantaṃ sīlaṃ nalābhapariyantaṃ.
     {88.2}   Katamantaṃ  sīlaṃ  nayasapariyantaṃ idhekacco yasahetu yasapaccayā
yasakāraṇā     yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamāya    cittaṃpi    na
uppādeti kiṃ so vītikkamissati idantaṃ sīlaṃ nayasapariyantaṃ.
     {88.3}    Katamantaṃ   sīlaṃ   nañātipariyantaṃ   idhekacco  ñātihetu
ñātipaccayā     ñātikāraṇā    yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamāya
cittaṃpi na uppādeti kiṃ so vītikkamissati idantaṃ sīlaṃ nañātipariyantaṃ.
     {88.4}    Katamantaṃ   sīlaṃ   naaṅgapariyantaṃ   idhekacco  aṅgahetu
aṅgapaccayā     aṅgakāraṇā    yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamāya
cittaṃpi na uppādeti kiṃ so vītikkamissati idantaṃ sīlaṃ naaṅgapariyantaṃ.
     {88.5}    Katamantaṃ   sīlaṃ   najīvitapariyantaṃ   idhekacco  jīvitahetu
jīvitapaccayā     jīvitakāraṇā    yathāsamādinnaṃ    sikkhāpadaṃ    vītikkamāya
cittaṃpi  na  uppādeti  kiṃ  so  vītikkamissati  idantaṃ  sīlaṃ najīvitapariyantaṃ.
Evarūpāni    sīlāni   akkhaṇḍāni   acchiddāni   asabalāni   akammāsāni
bhujissāni       viññūpasatthāni      aparāmaṭṭhāni      samādhisaṃvattanikāni
avippaṭisāravatthukāni    pāmujjavatthukāni    pītivatthukāni   passaddhivatthukāni
sukhavatthukāni          samādhivatthukāni         yathābhūtañāṇadassanavatthukāni
ekantanibbidāya     virāgāya     nirodhāya     upasamāya     abhiññāya
sambodhāya nibbānāya saṃvattanti idantaṃ sīlaṃ apariyantaṃ.
     [89] Kiṃ sīlaṃ kati sīlāni kiṃsamuṭṭhānaṃ sīlaṃ katidhammasamodhānaṃ sīlaṃ.
     {89.1}  Kiṃ sīlanti cetanā sīlaṃ cetasikaṃ sīlaṃ saṃvaro sīlaṃ avītikkamo sīlaṃ.
     {89.2} Kati sīlānīti tīṇi sīlāni kusalasīlaṃ akusalasīlaṃ abyākatasīlaṃ.
     {89.3}     Kīsamuṭṭhānaṃ    sīlanti    kusalacittasamuṭṭhānaṃ   kusalasīlaṃ
akusalacittasamuṭṭhānaṃ akusalasīlaṃ abyākatacittasamuṭṭhānaṃ abyākatasīlaṃ.
     {89.4}      Katidhammasamodhānaṃ    sīlanti    saṃvarasamodhānaṃ    sīlaṃ
avītikkamasamodhānaṃ    sīlaṃ    tathābhāve   jātacetanāsamodhānaṃ   sīlaṃ  .
Pāṇātipātaṃ    saṃvaraṭṭhena    sīlaṃ    avītikkamaṭṭhena   sīlaṃ   adinnādānaṃ
saṃvaraṭṭhena  sīlaṃ  avītikkamaṭṭhena  sīlaṃ  kāmesu  micchācāraṃ  saṃvaraṭṭhena sīlaṃ
Avītikkamaṭṭhena    sīlaṃ    musāvādaṃ    saṃvaraṭṭhena   sīlaṃ   avītikkamaṭṭhena
sīlaṃ    pisuṇāvācaṃ   saṃvaraṭṭhena   sīlaṃ   avītikkamaṭṭhena   sīlaṃ   pharusavācaṃ
saṃvaraṭṭhena   sīlaṃ   avītikkamaṭṭhena   sīlaṃ   samphappalāpaṃ   saṃvaraṭṭhena  sīlaṃ
avītikkamaṭṭhena   sīlaṃ   abhijjhaṃ   saṃvaraṭṭhena   sīlaṃ   avītikkamaṭṭhena   sīlaṃ
byāpādaṃ     saṃvaraṭṭhena    sīlaṃ    avītikkamaṭṭhena    sīlaṃ    micchādiṭṭhiṃ
saṃvaraṭṭhena    sīlaṃ    avītikkamaṭṭhena    sīlaṃ    nekkhammena   kāmacchandaṃ
saṃvaraṭṭhena    sīlaṃ    avītikkamaṭṭhena    sīlaṃ    abyāpādena   byāpādaṃ
saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ
     {89.5}    ālokasaññāya    thīnamiddhaṃ   avikkhepaṭṭhena   uddhaccaṃ
dhammavavatthānena  vicikicchaṃ  ñāṇena avijjaṃ pāmujjena aratiṃ paṭhamajjhānena 1-
nīvaraṇe   dutiyajjhānena  vitakkavicāre  tatiyajjhānena  pītiṃ  catutthajjhānena
sukhadukkhaṃ      ākāsānañcāyatanasamāpattiyā      rūpasaññaṃ      paṭighasaññaṃ
nānattasaññaṃ      viññāṇañcāyatanasamāpattiyā      ākāsānañcāyatanasaññaṃ
ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ
nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ
     {89.6}     aniccānupassanāya     niccasaññaṃ     dukkhānupassanāya
sukhasaññaṃ       anattānupassanāya       attasaññaṃ      nibbidānupassanāya
nandiṃ      virāgānupassanāya     rāgaṃ     nirodhānupassanāya     samudayaṃ
paṭinissaggānupassanāya       ādānaṃ       khayānupassanāya      ghanasaññaṃ
vayānupassanāya       āyuhanaṃ       vipariṇāmānupassanāya       dhuvasaññaṃ
@Footnote: 1 Ma. paṭhamena jhānena. evamuparipi.
Animittānupassanāya       nimittaṃ       appaṇihitānupassanāya       paṇidhiṃ
suññatānupassanāya           abhinivesaṃ          adhipaññādhammavipassanāya
sārādānābhinivesaṃ         yathābhūtañāṇadassanena        sammohābhinivesaṃ
ādīnavānupassanāya          ālayābhinivesaṃ         paṭisaṅkhānupassanāya
appaṭisaṅkhaṃ    vivaṭṭanānupassanāya    saññogābhinivesaṃ    sotāpattimaggena
diṭṭhekaṭṭhe     kilese     sakadāgāmimaggena    oḷārike    kilese
anāgāmimaggena    aṇusahagate    kilese   arahattamaggena   sabbakilese
saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ.
     [90]   Pañca   sīlāni   pāṇātipātassa   pahānaṃ   sīlaṃ   veramaṇī
sīlaṃ   cetanā   sīlaṃ   saṃvaro   sīlaṃ  avītikkamo  sīlaṃ  evarūpāni  sīlāni
cittassa    avippaṭisārāya    saṃvattanti    pāmujjāya    1-   saṃvattanti
pītiyā    saṃvattanti    passaddhiyā    saṃvattanti   somanassāya   saṃvattanti
āsevanāya      saṃvattanti     bhāvanāya     saṃvattanti     bahulīkammāya
saṃvattanti      alaṅkārāya     saṃvattanti     parikkhārāya     saṃvattanti
parivārāya     saṃvattanti     pāripūriyā    saṃvattanti    ekantanibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
saṃvattanti   evarūpānaṃ   sīlānaṃ   saṃvarapārisuddhi   adhisīlaṃ  saṃvarapārisuddhiyā
ṭhitaṃ    cittaṃ    na    vikkhepaṃ    gacchati    avikkhepapārisuddhi   adhicittaṃ
saṃvarapārisuddhiṃ      sammā      passati     avikkhepapārisuddhiṃ     sammā
passati    dassanapārisuddhi    adhipaññā    yo    tattha   saṃvaraṭṭho   ayaṃ
@Footnote: 1 Ma. Yu. pāmojjāya. evamuparipi.
Adhisīlasikkhā    yo    tattha   avikkhepaṭṭho   ayaṃ   adhicittasikkhā   yo
tattha    dassanaṭṭho    ayaṃ   adhipaññāsikkhā   imā   tisso   sikkhāyo
āvajjanto   sikkhati  jānanto  sikkhati  passanto  sikkhati  paccavekkhanto
sikkhati    cittaṃ   adhiṭṭhahanto   sikkhati   saddhāya   adhimuccanto   sikkhati
viriyaṃ    paggaṇhanto    sikkhati    satiṃ    upaṭṭhahanto    sikkhati   cittaṃ
samādahanto    sikkhati    paññāya    pajānanto    sikkhati    abhiññeyyaṃ
abhijānanto    sikkhati    pariññeyyaṃ    parijānanto   sikkhati   pahātabbaṃ
pajahanto    sikkhati    bhāvetabbaṃ    bhāvento    sikkhati   sacchikātabbaṃ
sacchikaronto sikkhati.
     [91]   Pañca   sīlāni   pāṇātipātassa   adinnādānassa  kāmesu
micchācārassa    musāvādassa    pisuṇāya    vācāya   pharusāya   vācāya
samphappalāpassa    abhijjhāya    byāpādassa   micchādiṭṭhiyā   nekkhammena
kāmacchandassa       abyāpādena      byāpādassa      ālokasaññāya
thīnamiddhassa    avikkhepena    uddhaccassa    dhammavavatthānena   vicikicchāya
ñāṇena avijjāya pāmujjena aratiyā
     {91.1}   paṭhamajjhānena   nīvaraṇānaṃ  dutiyajjhānena  vitakkavicārānaṃ
tatiyajjhānena   pītiyā   catutthajjhānena   sukhadukkhānaṃ  ākāsānañcāyatana-
samāpattiyā       rūpasaññāya       paṭighasaññāya       nānattasaññāya
viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya
ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya
nevasaññānāsaññāyatanasamāpattiyā
     {91.2}        Ākiñcaññāyatanasaññāya        aniccānupassanāya
niccasaññāya      dukkhānupassanāya      sukhasaññāya     anattānupassanāya
attasaññāya      nibbidānupassanāya      nandiyā      virāgānupassanāya
rāgassa      nirodhānupassanāya      samudayassa     paṭinissaggānupassanāya
ādānassa       khayānupassanāya       ghanasaññāya       vayānupassanāya
āyuhanassa     vipariṇāmānupassanāya     dhuvasaññāya    animittānupassanāya
nimittassa      appaṇihitānupassanāya      paṇidhiyā      suññatānupassanāya
abhinivesassa        adhipaññādhammavipassanāya        sārādānābhinivesassa
yathābhūtañāṇadassanena        sammohābhinivesassa        ādīnavānupassāya
ālayābhinivesassa           paṭisaṅkhānupassanāya          appaṭisaṅkhāya
vivaṭṭanānupassanāya saññogābhinivesassa
     {91.3}  sotāpattimaggena diṭṭhekaṭṭhānaṃ kilesānaṃ sakadāgāmimaggena
oḷārikānaṃ    kilesānaṃ    anāgāmimaggena    aṇusahagatānaṃ    kilesānaṃ
arahattamaggena   sabbakilesānaṃ   pahānaṃ  sīlaṃ  veramaṇī  sīlaṃ  cetanā  silaṃ
saṃvaro sīlaṃ avītikkamo sīlaṃ.
     {91.4}   Evarūpāni   sīlāni  cittassa  avippaṭisārāya  saṃvattanti
pāmujjāya    saṃvattanti    pītiyā    saṃvattanti    passaddhiyā   saṃvattanti
somanassāya   saṃvattanti   āsevanāya   saṃvattanti   bhāvanāya   saṃvattanti
bahulīkammāya   saṃvattanti   alaṅkārāya   saṃvattanti  parikkhārāya  saṃvattanti
parivārāya   saṃvattanti   pāripūriyā  saṃvattanti  ekantanibbidāya  virāgāya
Nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti
     {91.5}  evarūpānaṃ  sīlānaṃ  saṃvarapārisuddhi  adhisīlaṃ saṃvarapārisuddhiyā
ṭhitaṃ  cittaṃ  na  1- vikkhepaṃ gacchati avikkhepapārisuddhi adhicittaṃ saṃvarapārisuddhiṃ
sammā    passati    avikkhepapārisuddhiṃ   sammā   passati   dassanapārisuddhi
adhipaññā  yo  tattha  saṃvaraṭṭho  ayaṃ  adhisīlasikkhā  yo tattha avikkhepaṭṭho
ayaṃ   adhicittasikkhā   yo   tattha  dassanaṭṭho  ayaṃ  adhipaññāsikkhā  imā
tisso   sikkhāyo   āvajjanto   sikkhati   jānanto   sikkhati  passanto
sikkhati   paccavekkhanto   sikkhati   cittaṃ   adhiṭṭhahanto   sikkhati  saddhāya
adhimuccanto   sikkhati   viriyaṃ   paggaṇhanto   sikkhati   satiṃ  upaṭṭhapento
sikkhati   cittaṃ   samādahanto   sikkhati   paññāya   jānanto  2-  sikkhati
abhiññeyyaṃ    abhijānanto    sikkhati   pariññeyyaṃ   parijānanto   sikkhati
pahātabbaṃ   pajahanto  sikkhati  bhāvetabbaṃ  bhāvento  sikkhati  sacchikātabbaṃ
sacchikaronto sikkhati
     {91.6}  taṃ  ñātaṭṭhena  ñāṇaṃ  pajānanaṭṭhena  paññā  tena vuccati
sutvāna saṃvare paññā sīlamaye ñāṇaṃ.
                     --------



             The Pali Tipitaka in Roman Character Volume 31 page 61-69. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=86&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=86&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=86&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=86&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=86              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=4865              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=4865              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :