ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [92]   Kathaṃ   saṃvaritvā   samādahane   paññā   samādhibhāvanāmaye
ñāṇaṃ    eko    samādhi    cittassa   ekaggatā   .   dve   samādhī
lokiyo   samādhi   lokuttaro  samādhi  .  tayo  samādhī  savitakkasavicāro
@Footnote: 1 Ma. avikkhepaṃ. 2 Ma. Yu. pajānanto.
Samādhi    avitakkavicāramatto    samādhi    avitakkāvicāro   samādhi  .
Cattāro     samādhī     hānabhāgiyo    samādhi    ṭhitibhāgiyo    samādhi
visesabhāgiyo    samādhi    nibbedhabhāgiyo   samādhi   .   pañca   samādhī
pītipharaṇatā        sukhapharaṇatā       cetopharaṇatā       ālokapharaṇatā
paccavekkhaṇānimittaṃ    .    cha    samādhī    buddhānussativasena   cittassa
ekaggatā   avikkhepo   samādhi   dhammānussativasena  cittassa  ekaggatā
avikkhepo     samādhi     saṅghānussativasena     cittassa     ekaggatā
avikkhepo   samādhi   sīlānussativasena   cittassa   ekaggatā  avikkhepo
samādhi    cāgānussativasena   cittassa   ekaggatā   avikkhepo   samādhi
devatānussativasena cittassa ekaggatā avikkhepo samādhi.
     {92.1}  Satta  samādhī  samādhissa kusalatā samādhissa samāpattikusalatā
samādhissa     ṭhitikusalatā     samādhissa     vuṭṭhānakusalatā     samādhissa
kallitakusalatā  1-  samādhissa  gocarakusalatā  samādhissa  abhinīhārakusalatā.
Aṭṭha    samādhī    paṭhavīkasiṇavasena    cittassa    ekaggatā   avikkhepo
samādhi    āpokasiṇavasena    .pe.   tejokasiṇavasena   vāyokasiṇavasena
nīlakasiṇavasena     pītakasiṇavasena     lohitakasiṇavasena    odātakasiṇavasena
cittassa  ekaggatā  avikkhepo  samādhi  .  nava  samādhī rūpāvacaro samādhi
atthi  hīno  atthi  majjhimo  atthi  paṇīto  arūpāvacaro  samādhi atthi hīno
atthi   majjhimo   atthi   paṇīto   suññato   samādhi   animitto   samādhi
@Footnote: 1 Ma. Yu. kalyatākusalatā.
Appaṇihito     samādhi     .    dasa    samādhī    uddhumātakasaññāvasena
cittassa    ekaggatā   avikkhepo   samādhi   vinīlakasaññāvasena   .pe.
Vipubbakasaññāvasena       vicchiddakasaññāvasena      vikkhāyitakasaññāvasena
vikkhittakasaññāvasena      hatavikkhāyitakasaññāvasena     lohitakasaññāvasena
pulavakasaññāvasena     1-    aṭṭhikasaññāvasena    cittassa    ekaggatā
avikkhepo samādhi ime pañcapaññāsa samādhī.



             The Pali Tipitaka in Roman Character Volume 31 page 69-71. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=92&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=92&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=92&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=92&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=92              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5530              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5530              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :