ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [94]    Kathaṃ   paccayapariggahe   paññā   dhammaṭṭhitiñāṇaṃ   avijjā
saṅkhārānaṃ    uppādaṭṭhiti    ca    pavattaṭṭhiti    ca    nimittaṭṭhiti   ca
āyuhanaṭṭhiti   ca   saññogaṭṭhiti   ca   palibodhaṭṭhiti   ca   samudayaṭṭhiti  ca
hetuṭṭhiti   ca   paccayaṭṭhiti   ca  imehi  navahākārehi  avijjā  paccayo
saṅkhārā    paccayasamuppannā    ubhopete    dhammā   paccayasamuppannāti
paccayapariggahe      paññā      dhammaṭṭhitiñāṇaṃ     atītampi     addhānaṃ
avijjāsaṅkhārānaṃ   anāgatampi  addhānaṃ  avijjā  saṅkhārānaṃ  uppādaṭṭhiti
ca   pavattaṭṭhiti   ca   nimittaṭṭhiti   ca  āyuhanaṭṭhiti  ca  saññogaṭṭhiti  ca
palibodhaṭṭhiti   ca   samudayaṭṭhiti   ca  hetuṭṭhiti  ca  paccayaṭṭhiti  ca  imehi
navahākārehi   avijjā   paccayo  saṅkhārā  paccayasamuppannā  ubhopete
dhammā    paccayasamuppannāti    paccayapariggahe    paññā    dhammaṭṭhitiñāṇaṃ
saṅkhārā     viññāṇassa    .pe.    viññāṇaṃ    nāmarūpassa    nāmarūpaṃ
saḷāyatanassa   saḷāyatanaṃ   phassassa   phasso   vedanāya  vedanā  taṇhāya
taṇhā  upādānassa  upādānaṃ  bhavassa  bhavo  jātiyā  jāti  jarāmaraṇassa
uppādaṭṭhiti   ca   pavattaṭṭhiti   ca   nimittaṭṭhiti   ca   āyuhanaṭṭhiti   ca
saññogaṭṭhiti  ca  palibodhaṭṭhiti  ca  samudayaṭṭhiti  ca  hetuṭṭhiti  ca paccayaṭṭhiti
ca   imehi   navahākārehi   jāti   paccayo   jarāmaraṇaṃ  paccayasamuppannaṃ
Ubhopete     dhammā     paccayasamuppannāti    paccayapariggahe    paññā
dhammaṭṭhitiñāṇaṃ     atītampi    addhānaṃ    anāgatampi    addhānaṃ    jāti
jarāmaraṇassa    uppādaṭṭhiti    ca    pavattaṭṭhiti    ca   nimittaṭṭhiti   ca
āyuhanaṭṭhiti   ca   saññogaṭṭhiti   ca   palibodhaṭṭhiti   ca   samudayaṭṭhiti  ca
hetuṭṭhiti   ca   paccayaṭṭhiti   ca   imehi   navahākārehi  jāti  paccayo
jarāmaraṇaṃ    paccayasamuppannaṃ    ubhopete    dhammā    paccayasamuppannāti
paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.



             The Pali Tipitaka in Roman Character Volume 31 page 72-73. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=94&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=94&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=94&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=94&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=94              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5739              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5739              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :