ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [98] Purimakammabhavasmiṃ moho avijjā āyuhanā saṅkhārā nikanti taṇhā
upagamanaṃ   upādānaṃ   cetanā  bhavo  ime  pañca  dhammā  purimakammabhavasmiṃ
idha   paṭisandhiyā   paccayā   idha   paṭisandhi  viññāṇaṃ  okkanti  nāmarūpaṃ
pasādo   āyatanaṃ  phuṭṭho  phasso  vedayitaṃ  vedanā  ime  pañca  dhammā
idhupapattibhavasmiṃ   pure   katassa   kammassa   paccayā   idha   paripakkattā
Āyatanānaṃ    moho   avijjā   āyuhanā   saṅkhārā   nikanti   taṇhā
upagamanaṃ    upādānaṃ    cetanā    bhavo   ime   pañca   dhammā   idha
kammabhavasmiṃ    āyatipaṭisandhiyā   1-   paccayā   āyatipaṭisandhi   viññāṇaṃ
okkanti    nāmarūpaṃ    pasādo    āyatanaṃ   phuṭṭho   phasso   vedayitaṃ
vedanā   ime   pañca   dhammā   āyatiṃ   upapattibhavasmiṃ   idha   katassa
kammassa   paccayā   iti   ime   catusaṅkhepe   tayo   addhe  vīsatiyā
ākārehi    tisandhiṃ    paṭicca   samuppādaṃ   jānāti   passati   aññāti
paṭivijjhati    taṃ    ñātaṭṭhena    ñāṇaṃ    pajānanaṭṭhena   paññā   tena
vuccati paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 31 page 75-76. http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=98&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=31&item=98&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=98&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=98&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=98              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=5739              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=5739              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :