ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page75.

Dvādasamaṃ ānandattherāpadānaṃ (10) [12] |12.639| Ārāmadvārā nikkhamma padumuttaro mahāmuni vassanto amatavuṭṭhiṃ nibbāpesi mahājanaṃ. |12.640| Satasahassā 1- te dhīrā chaḷabhiññā mahiddhikā parivārenti sambuddhaṃ chāyāva anupāyinī. |12.641| Hatthikkhandhagato āsiṃ setacchattaṃ varuttamaṃ sutānurūpaṃ 2- disvāna pīti me upapajjatha. |12.642| Oruyha hatthikkhandhamhā upagañchiṃ narāsabhaṃ ratanamayaṃ chattaṃ me buddhaseṭṭhassa dhārayiṃ. |12.643| Mama saṅkappamaññāya padumuttaro mahāisi taṃ kathaṃ ṭhapayitvāna imā gāthā abhāsatha. |12.644| Yo so chattaṃ adhārayi soṇṇalaṅkārabhūsitaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |12.645| Ito gantvā ayaṃ poso tusitaṃ āvasissati anubhossati sampattiṃ accharāhi purakkhato. |12.646| Catuttiṃsatikkhattuṃ ca devarajjaṃ karissati narādhipo 3- aṭṭhasataṃ vasudhaṃ āvasissati. |12.647| Aṭṭhapaññāsakkhattuṃ ca cakkavatti bhavissati padesarajjaṃ vipulaṃ mahiyā kārayissati. @Footnote: 1 Ma. satasahassaṃ. 2 Ma. Yu. sucārurūpaṃ. 3 Ma. Yu. balādhipo.

--------------------------------------------------------------------------------------------- page76.

|12.648| Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |12.649| Sakyānaṃ kulaketussa ñātibandhu bhavissati ānando nāma nāmena upaṭṭhāko mahesino. |12.650| Ātāpī nipako cāpi bāhusaccesu kovido nivātavutti atthaddho sabbapāṭhī bhavissati. |12.651| Padhānaṃ pahitatto so upasanto nirūpadhi sabbāsave pariññāya nibbāyissatyanāsavo. |12.652| Santi āraññakā nāgā kuñjarā saṭṭhihāyanā tidhappabhinnā mātaṅgā īsādantā uruḷhavā. |12.653| Anekasatasahassā paṇḍitāpi mahiddhikā sabbe te buddhanāgassa na honti 1- parivimbhitā. |12.654| Ādiyāme namassāmi majjhime atha pacchime pasannacitto sumano buddhaseṭṭhaṃ upaṭṭhahiṃ. |12.655| Ātāpī nipako cāpi sampajāno paṭissato sotāpattiphalaṃ patto sekhabhūmīsu kovido. |12.656| Kappeto satasahasse yaṃ kammamabhinīhariṃ tāhaṃ bhūmiṃ anuppatto ṭhitā 2- saddhā mahapphalā. |12.657| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. na hontu. 2 Ma. ṭhitā saddhammamācalā. Yu. ṭhito saṅgāmamācalo.

--------------------------------------------------------------------------------------------- page77.

|12.658| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo abhāsitthāti. Ānandattherassa apadānaṃ samattaṃ. Uddānaṃ buddho paccekasambuddho sārīputto ca kolito kassapo anuruddho ca puṇṇatthero upāli ca. Koṇḍañño cāpi piṇḍolo revatonandapaṇḍito cha satāni ca paññāsā gāthāyo sabbapiṇḍitā. Apadāne buddhavaggo paṭhamo. -------------


             The Pali Tipitaka in Roman Character Volume 32 page 75-77. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=12&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=12&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=12&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=12&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=12              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=9262              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=9262              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :