ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Sattamaṃ ekacintikattherāpadānaṃ (187)
     [189] |189.34| Yadā devo devakāyā  cavate āyusaṅkhayā
                       tayo saddā niccharanti        devānaṃ anumodataṃ.
      |189.35| Ito bho sugatiṃ gaccha            manussānaṃ sahabyataṃ
                       manussabhūto saddhamme         labha saddhaṃ anuttaraṃ.
      |189.36| Sā te saddhā niviṭṭhassa 1-  mūlajātā patiṭṭhitā
                       yāvajīvaṃ asaṃhirā                 saddhamme supavedite.
      |189.37| Kāyena kusalaṃ katvā            vācāya kusalaṃ bahuṃ
                       manasā kusalaṃ katvā            abyāpajjhaṃ nirūpadhiṃ.
      |189.38| Tato upacitaṃ puññaṃ            katvā dānena taṃ bahuṃ
                       aññepi macce saddhamme   brahmacariye nivesaya.
      |189.39| Imāya anukampāya            devadevaṃ 2- yathāvidū
                       bhavantaṃ anumodanti            ehi deva punappunaṃ.
      |189.40| Saṃviggohaṃ 3- tadā āsiṃ      devasaṅghe samāgate
                       kaṃsu nāma ahaṃ yoniṃ             gamissāmi ito cuto.
      |189.41| Mama saṃvegamaññāya            samaṇo bhāvitindriyo
                       mamuddharitukāmo so            āgacchi mama santike.
      |189.42| Sumano nāma nāmena           padumuttarasāvako
                       atthadhammānusāsitvā        saṃvejesi mamaṃ tadā.
@Footnote: 1 Ma. niviṭṭhāssa. Yu. naviṭṭhāya. 2 Ma. devādevaṃ. 3 Ma. saṃvego me tadā āsi.
@Yu. saṃviggomhi tadā āsiṃ.
      |189.43| Tassāhaṃ vacanaṃ sutvā           buddhe cittaṃ pasādayiṃ
                  abhivādetvāpi 1- sambuddhaṃ     tattha kālaṃ kato ahaṃ.
      |189.44| Upapajjiṃ sa tattheva             sukkamūlena codito
                       kappānaṃ satasahassaṃ            duggatiṃ nūpapajjahaṃ.
      |189.45| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo
abhāsitthāti.
                            Ekacintikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 287-288. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=189&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=189&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=189&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=189&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=189              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :