ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page10.

Dutiyaṃ paccekabuddhāpadānaṃ [2] |2.82| Atha paccekabuddhāpadānaṃ suṇātha. Tathāgataṃ jetavane vasantaṃ apucchi vedehamunī nataṅgo paccekabuddhā kira nāma honti bhavanti te hetuhi kehi dhīrā 1-. |2.83| Tadāha sabbaññuvaro mahesī ānandabhaddaṃ madhurassarena ye sabbabuddhesu 2- katādhikārā aladdhamokkhā jinasāsanesu. |2.84| Teneva saṃvegamukhena dhīrā vināpi buddhehi sutikkhapaññā ārammaṇenāpi parittakena paccekabodhiṃ anupāpuṇanti. |2.85| Sabbamhi lokamhi mamaṃ ṭhapetvā paccekabuddhāna 3- samova natthi tesaṃ imaṃ vaṇṇapadesamattaṃ vakkhāmahaṃ sādhu mahāmunīnaṃ. @Footnote: 1 Ma. vīra. 2 Ma. pubbabuddhesu. 3 Ma. paccekabuddhehi.

--------------------------------------------------------------------------------------------- page11.

|2.86| Sayameva buddhāna mahāisīnaṃ sādhūni vākyāni madhuṃva khuddaṃ anuttaraṃ bhesajjaṃ patthayantā suṇātha sabbe supasannacittā. |2.87| Paccekabuddhāna samāgatānaṃ paramparaṃ byākaraṇāni yāni ādīnavo yañca virāgavatthuṃ yathā ca bodhiṃ anupāpuṇiṃsu. |2.88| Sarāgavatthūsu virāgasaññī rattamhi lokamhi virattacittā hitvā papañcaṃ 1- jitaphanditāni tattheva bodhiṃ anupāpuṇiṃsu. |2.89| Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesaṃ mettena cittena hitānukampī eko care khaggavisāṇakappo. |2.90| Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññatarampi tesaṃ na puttamiccheyya kuto sahāyaṃ eko care khaggavisāṇakappo. @Footnote: 1 Ma. papañce.

--------------------------------------------------------------------------------------------- page12.

|2.91| Saṃsaggajātassa bhavanti snehā snehanvayaṃ dukkhamidaṃ pahoti ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo. |2.92| Mitte suhajje anukampamāno hāpeti atthaṃ paṭibandhacitto etaṃ bhayaṃ santhave pekkhamāno eko care khaggavisāṇakappo. |2.93| Vaṃso visālova yathā visatto puttesu dāresu ca yā apekkhā vaṃsakkaḷīrova asajjamāno eko care khaggavisāṇakappo. |2.94| Migo araññamhi yathā abandho yenicchakaṃ gacchati gocarāya viññū naro seritaṃ pekkhamāno eko care khaggavisāṇakappo. |2.95| Āmantanā hoti sahāyamajjhe vāse ṭhāne gamane cārikāya anabhijjhitaṃ seritaṃ pekkhamāno eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page13.

|2.96| Khiḍḍā ratī hoti sahāyamajjhe puttesu pemaṃ vipulañca hoti piyavippayogaṃ vijigucchamāno eko care khaggavisāṇakappo. |2.97| Cātuddiso appaṭigho ca hoti santussamāno itarītarena parissayānaṃ sahitā achambhī eko care khaggavisāṇakappo. |2.98| Dussaṅgahā pabbajitāpi eke atho gahaṭṭhā gharamāvasantā appossukko paraputtesu hutvā eko care khaggavisāṇakappo. |2.99| Oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro chetvāna vīro gihibandhanāni eko care khaggavisāṇakappo. |2.100| Sace labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ abhibhuyya sabbāni parissayāni careyya tenattamano satimā.

--------------------------------------------------------------------------------------------- page14.

|2.101| No ce labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo. |2.102| Addhā pasaṃsāma sahāyasampadaṃ seṭṭhā samā sevitabbā sahāyā ete aladdhā anavajjabhojī eko care khaggavisāṇakappo. |2.103| Disvā suvaṇṇassa pabhassarāni kammāraputtena suniṭṭhitāni saṅghaṭṭamānāni duve bhujasmiṃ eko care khaggavisāṇakappo. |2.104| Evaṃ dutiyena sahā mamassa vācābhilāpo abhisajjanā vā etaṃ bhayaṃ āyati pekkhamāno eko care khaggavisāṇakappo. |2.105| Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page15.

|2.106| Ītī ca gaṇḍo ca upaddavo ca rogo ca sallañca bhayañca metaṃ etaṃ bhayaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo. |2.107| Sītañca uṇhañca khudaṃ pipāsaṃ vātātape ḍaṃsasiriṃsape ca sabbānipetāni abhibhavitvā eko care khaggavisāṇakappo. |2.108| Nāgova yūthāni vivajjayitvā sañjātakhandho padumī uḷāro yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo. |2.109| Aṭṭhānataṃ saṅgaṇikāratassa yaṃ phussaye 1- sāmayikaṃ vimuttiṃ ādiccabandhussa vaco nisamma eko care khaggavisāṇakappo. |2.110| Diṭṭhīvisūkāni upātivatto patto niyāmaṃ paṭiladdhamaggo uppannañāṇomhi anaññaneyyo eko care khaggavisāṇakappo. @Footnote: 1 Ma. phassaye.

--------------------------------------------------------------------------------------------- page16.

|2.111| Nillolupo nikkuho nippipāso nimmakkho niddhantakasāvamoho nirāsayo sabbaloke bhavitvā eko care khaggavisāṇakappo. |2.112| Pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ sayaṃ na seve pasutaṃ pamattaṃ eko care khaggavisāṇakappo. |2.113| Bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhāṇavantaṃ aññāya atthāni vineyya kaṅkhaṃ eko care khaggavisāṇakappo. |2.114| Khiḍḍaṃ ratiṃ kāmasukhañca loke analaṅkaritvā anapekkhamāno vibhūsanaṭṭhānā virato saccavādī eko care khaggavisāṇakappo. |2.115| Puttañca dāraṃ pitarañca mātaraṃ dhanāni dhaññāni ca bandhavāni hitvāna kāmāni yathodhikāni eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page17.

|2.116| Saṅgo eso parittamettha sokhyaṃ appassādo dukkhamevettha bhiyyo kaṇḍo eso iti ñatvā matimā eko care khaggavisāṇakappo. |2.117| Sandālayitvāna saṃyojanāni jālaṃva bhitvā salilambucārī aggīva daḍḍhaṃ anivattamāno eko care khaggavisāṇakappo. |2.118| Okkhittacakkhū na ca pādalolo guttindriyo rakkhitamānasāno anavassuto appariḍayhamāno eko care khaggavisāṇakappo. |2.119| Ohārayitvā gihibyañjanāni sañchinnapatto yathā pārichatto kāsāyavattho abhinikkhamitvā eko care khaggavisāṇakappo. |2.120| Rasesu gedhaṃ akaraṃ alolo anaññaposī sapadānacārī kule kule appaṭibaddhacitto eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page18.

|2.121| Pahāya pañcāvaraṇāni cetaso upakkilese byapanujja sabbe anissito chejja sinehadosaṃ eko care khaggavisāṇakappo. |2.122| Vipiṭṭhikatvāna sukhañca dukkhaṃ pubbeva somanassaṃ domanassaṃ laddhānupekkhaṃ samathaṃ visuddhaṃ eko care khaggavisāṇakappo. |2.123| Āraddhaviriyo paramatthapattiyā alīnacitto akusītavutti daḷhanikkamo thāmabalūpapanno eko care khaggavisāṇakappo. |2.124| Paṭisallānaṃ jhānamariñcamāno dhammesu niccaṃ anudhammacārī ādīnavaṃ sammasitā bhavesu eko care khaggavisāṇakappo. |2.125| Taṇhakkhayaṃ patthayamappamatto anelamūgo sutavā satimā saṅkhātadhammo niyato padhānavā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page19.

|2.126| Sīhova saddesu asantasanto vātova jālamhi asajjamāno padumaṃva toyena alimpamāno eko care khaggavisāṇakappo. |2.127| Sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī sevetha pantāni senāsanāni eko care khaggavisāṇakappo. |2.128| Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañca kāle sabbena lokena avirujjhamāno eko care khaggavisāṇakappo. |2.129| Rāgañca dosañca pahāya mohaṃ sandālayitvāna saṃyojanāni asantasaṃ jīvitasaṅkhayamhi eko care khaggavisāṇakappo. |2.130| Bhajanti sevanti ca kāraṇatthā nikkāraṇā dullabhā ajja mittā attatthapaññā asucī manussā eko care khaggavisāṇakappo.

--------------------------------------------------------------------------------------------- page20.

|2.131| Visuddhasīlā suvisuddhapaññā samāhitā jāgariyānuyuttā vipassakā dhammavisesadassī maggaṅgabojjhaṅgagate vijaññā. |2.132| Suññappaṇidhiñca tathānimittaṃ āsevayitvā jinasāsanamhi ye sāvakattaṃ na vajanti dhīrā bhavanti paccekajinā sayambhū. |2.133| Mahantadhammā bahudhammakāyā cittissarā sabbadukkhoghatiṇṇā udaggacittā paramatthadassī sīhopamā khaggavisāṇakappā. |2.134| Santindriyā santamanā samādhī paccantasattesu matippacārā dīpā parattha idha vijjalantā paccekabuddhā sattahitāme 1-. |2.135| Pahīnasabbāvaraṇā janindā lokappadīpā ghanakañcanābhā nissaṃsayaṃ lokasudakkhiṇeyyā paccekabuddhā satatappitāme. @Footnote: 1 Ma. satataṃ hitā me.

--------------------------------------------------------------------------------------------- page21.

|2.136| Paccekabuddhāna subhāsitāni caranti lokamhi sadevakamhi sutvā tathā ye na karonti bālā vajjanti 1- dukkhesu punappunante. |2.137| Paccekabuddhāna subhāsitāni madhuṃ yathā khuddamivassavantaṃ sutvā tathā ye paṭipattiyuttā bhavanti te saccadasā sapaññā. |2.138| Paccekabuddhehi jinehi bhāsitā gāthā 2- uḷārā abhinikkhamitvā tā sakyasīhena naruttamena pakāsitā dhammavijānanatthaṃ. |2.139| Lokānukampāya imāni tesaṃ paccekabuddhāna vikubbitāni saṃvegasaṅgamativaḍḍhanatthaṃ sayambhusīhena pakāsitānīti. Paccekabuddhāpadānaṃ samattaṃ. Dutiyaṃ. @Footnote: 1 Ma. caranti. 2 Ma. kathā.


             The Pali Tipitaka in Roman Character Volume 32 page 10-21. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=2&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=2&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=2&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=2&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=3800              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=3800              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :