ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                [2] |2.82| Atha paccekabuddhāpadānaṃ suṇātha.
                                   Tathāgataṃ jetavane vasantaṃ
                                   apucchi vedehamunī nataṅgo
                                   paccekabuddhā kira nāma honti
                                   bhavanti te hetuhi kehi dhīrā 1-.
                       |2.83| Tadāha sabbaññuvaro mahesī
                                   ānandabhaddaṃ madhurassarena
                                   ye sabbabuddhesu 2- katādhikārā
                                   aladdhamokkhā jinasāsanesu.
                       |2.84| Teneva saṃvegamukhena dhīrā
                                   vināpi buddhehi sutikkhapaññā
                                   ārammaṇenāpi parittakena
                                   paccekabodhiṃ anupāpuṇanti.
                       |2.85| Sabbamhi lokamhi mamaṃ ṭhapetvā
                                   paccekabuddhāna 3- samova natthi
                                   tesaṃ imaṃ vaṇṇapadesamattaṃ
                                   vakkhāmahaṃ sādhu mahāmunīnaṃ.
@Footnote: 1 Ma. vīra. 2 Ma. pubbabuddhesu. 3 Ma. paccekabuddhehi.
                       |2.86| Sayameva buddhāna mahāisīnaṃ
                                   sādhūni vākyāni madhuṃva khuddaṃ
                                   anuttaraṃ bhesajjaṃ patthayantā
                                   suṇātha sabbe supasannacittā.
                       |2.87| Paccekabuddhāna samāgatānaṃ
                                   paramparaṃ byākaraṇāni yāni
                                   ādīnavo yañca virāgavatthuṃ
                                   yathā ca bodhiṃ anupāpuṇiṃsu.
                       |2.88| Sarāgavatthūsu virāgasaññī
                                   rattamhi lokamhi virattacittā
                                   hitvā papañcaṃ 1- jitaphanditāni
                                   tattheva bodhiṃ anupāpuṇiṃsu.
                       |2.89| Sabbesu bhūtesu nidhāya daṇḍaṃ
                                   aviheṭhayaṃ aññatarampi tesaṃ
                                   mettena cittena hitānukampī
                                   eko care khaggavisāṇakappo.
                        |2.90| Sabbesu bhūtesu nidhāya daṇḍaṃ
                                   aviheṭhayaṃ aññatarampi tesaṃ
                                   na puttamiccheyya kuto sahāyaṃ
                                   eko care khaggavisāṇakappo.
@Footnote: 1 Ma. papañce.
                       |2.91| Saṃsaggajātassa bhavanti snehā
                                   snehanvayaṃ dukkhamidaṃ pahoti
                                   ādīnavaṃ snehajaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.92| Mitte suhajje anukampamāno
                                   hāpeti atthaṃ paṭibandhacitto
                                   etaṃ bhayaṃ santhave pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.93| Vaṃso visālova yathā visatto
                                   puttesu dāresu ca yā apekkhā
                                   vaṃsakkaḷīrova asajjamāno
                                   eko care khaggavisāṇakappo.
                       |2.94| Migo araññamhi yathā abandho
                                   yenicchakaṃ gacchati gocarāya
                                   viññū naro seritaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.95| Āmantanā hoti sahāyamajjhe
                                   vāse ṭhāne gamane cārikāya
                                   anabhijjhitaṃ seritaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.96| Khiḍḍā ratī hoti sahāyamajjhe
                                   puttesu pemaṃ vipulañca hoti
                                   piyavippayogaṃ vijigucchamāno
                                   eko care khaggavisāṇakappo.
                       |2.97| Cātuddiso appaṭigho ca hoti
                                   santussamāno itarītarena
                                   parissayānaṃ sahitā achambhī
                                   eko care khaggavisāṇakappo.
                       |2.98| Dussaṅgahā pabbajitāpi eke
                                   atho gahaṭṭhā gharamāvasantā
                                   appossukko paraputtesu hutvā
                                   eko care khaggavisāṇakappo.
                       |2.99| Oropayitvā gihibyañjanāni
                                   sañchinnapatto yathā koviḷāro
                                   chetvāna vīro gihibandhanāni
                                   eko care khaggavisāṇakappo.
                      |2.100| Sace labhetha nipakaṃ sahāyaṃ
                                    saddhiñcaraṃ sādhuvihāridhīraṃ
                                    abhibhuyya sabbāni parissayāni
                                    careyya tenattamano satimā.
                      |2.101| No ce labhetha nipakaṃ sahāyaṃ
                                    saddhiñcaraṃ sādhuvihāridhīraṃ
                                    rājāva raṭṭhaṃ vijitaṃ pahāya
                                    eko care mātaṅgaraññeva nāgo.
                     |2.102| Addhā pasaṃsāma sahāyasampadaṃ
                                    seṭṭhā samā sevitabbā sahāyā
                                    ete aladdhā anavajjabhojī
                                    eko care khaggavisāṇakappo.
                     |2.103| Disvā suvaṇṇassa pabhassarāni
                                    kammāraputtena suniṭṭhitāni
                                    saṅghaṭṭamānāni duve bhujasmiṃ
                                    eko care khaggavisāṇakappo.
                      |2.104| Evaṃ dutiyena sahā mamassa
                                    vācābhilāpo abhisajjanā vā
                                    etaṃ bhayaṃ āyati pekkhamāno
                                    eko care khaggavisāṇakappo.
                      |2.105| Kāmā hi citrā madhurā manoramā
                                    virūparūpena mathenti cittaṃ
                                    ādīnavaṃ kāmaguṇesu disvā
                                    eko care khaggavisāṇakappo.
                      |2.106| Ītī ca gaṇḍo ca upaddavo ca
                                    rogo ca sallañca bhayañca metaṃ
                                    etaṃ bhayaṃ kāmaguṇesu disvā
                                    eko care khaggavisāṇakappo.
                      |2.107| Sītañca uṇhañca khudaṃ pipāsaṃ
                                    vātātape ḍaṃsasiriṃsape ca
                                    sabbānipetāni abhibhavitvā
                                    eko care khaggavisāṇakappo.
                      |2.108| Nāgova yūthāni vivajjayitvā
                                    sañjātakhandho padumī uḷāro
                                    yathābhirantaṃ viharaṃ araññe
                                    eko care khaggavisāṇakappo.
                      |2.109| Aṭṭhānataṃ saṅgaṇikāratassa
                                    yaṃ phussaye 1- sāmayikaṃ vimuttiṃ
                                    ādiccabandhussa vaco nisamma
                                    eko care khaggavisāṇakappo.
                      |2.110| Diṭṭhīvisūkāni upātivatto
                                    patto niyāmaṃ paṭiladdhamaggo
                                    uppannañāṇomhi anaññaneyyo
                                    eko care khaggavisāṇakappo.
@Footnote: 1 Ma. phassaye.
                      |2.111| Nillolupo nikkuho nippipāso
                                    nimmakkho niddhantakasāvamoho
                                    nirāsayo sabbaloke bhavitvā
                                    eko care khaggavisāṇakappo.
                     |2.112| Pāpaṃ sahāyaṃ parivajjayetha
                                    anatthadassiṃ visame niviṭṭhaṃ
                                    sayaṃ na seve pasutaṃ pamattaṃ
                                    eko care khaggavisāṇakappo.
                     |2.113| Bahussutaṃ dhammadharaṃ bhajetha
                                    mittaṃ uḷāraṃ paṭibhāṇavantaṃ
                                    aññāya atthāni vineyya kaṅkhaṃ
                                    eko care khaggavisāṇakappo.
                      |2.114| Khiḍḍaṃ ratiṃ kāmasukhañca loke
                                    analaṅkaritvā anapekkhamāno
                                    vibhūsanaṭṭhānā virato saccavādī
                                    eko care khaggavisāṇakappo.
                     |2.115| Puttañca dāraṃ pitarañca mātaraṃ
                                    dhanāni dhaññāni ca bandhavāni
                                    hitvāna kāmāni yathodhikāni
                                    eko care khaggavisāṇakappo.
                      |2.116| Saṅgo eso parittamettha sokhyaṃ
                                    appassādo dukkhamevettha bhiyyo
                                    kaṇḍo eso iti ñatvā matimā
                                    eko care khaggavisāṇakappo.
                     |2.117| Sandālayitvāna saṃyojanāni
                                    jālaṃva bhitvā salilambucārī
                                    aggīva daḍḍhaṃ anivattamāno
                                    eko care khaggavisāṇakappo.
                     |2.118| Okkhittacakkhū na ca pādalolo
                                    guttindriyo rakkhitamānasāno
                                    anavassuto appariḍayhamāno
                                    eko care khaggavisāṇakappo.
                     |2.119| Ohārayitvā gihibyañjanāni
                                    sañchinnapatto yathā pārichatto
                                    kāsāyavattho abhinikkhamitvā
                                    eko care khaggavisāṇakappo.
                     |2.120| Rasesu gedhaṃ akaraṃ alolo
                                    anaññaposī sapadānacārī
                                    kule kule appaṭibaddhacitto
                                    eko care khaggavisāṇakappo.
                     |2.121| Pahāya pañcāvaraṇāni cetaso
                                    upakkilese byapanujja sabbe
                                    anissito chejja sinehadosaṃ
                                    eko care khaggavisāṇakappo.
                     |2.122| Vipiṭṭhikatvāna sukhañca dukkhaṃ
                                    pubbeva somanassaṃ domanassaṃ
                                    laddhānupekkhaṃ samathaṃ visuddhaṃ
                                    eko care khaggavisāṇakappo.
                      |2.123| Āraddhaviriyo paramatthapattiyā
                                    alīnacitto akusītavutti
                                    daḷhanikkamo thāmabalūpapanno
                                    eko care khaggavisāṇakappo.
                     |2.124| Paṭisallānaṃ jhānamariñcamāno
                                    dhammesu niccaṃ anudhammacārī
                                    ādīnavaṃ sammasitā bhavesu
                                    eko care khaggavisāṇakappo.
                      |2.125| Taṇhakkhayaṃ patthayamappamatto
                                    anelamūgo sutavā satimā
                                    saṅkhātadhammo niyato padhānavā
                                    eko care khaggavisāṇakappo.
                      |2.126| Sīhova saddesu asantasanto
                                    vātova jālamhi asajjamāno
                                    padumaṃva toyena alimpamāno
                                    eko care khaggavisāṇakappo.
                     |2.127| Sīho yathā dāṭhabalī pasayha
                                    rājā migānaṃ abhibhuyyacārī
                                    sevetha pantāni senāsanāni
                                    eko care khaggavisāṇakappo.
                     |2.128| Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ
                                    āsevamāno muditañca kāle
                                    sabbena lokena avirujjhamāno
                                    eko care khaggavisāṇakappo.
                     |2.129| Rāgañca dosañca pahāya mohaṃ
                                    sandālayitvāna saṃyojanāni
                                    asantasaṃ jīvitasaṅkhayamhi
                                    eko care khaggavisāṇakappo.
                     |2.130| Bhajanti sevanti ca kāraṇatthā
                                    nikkāraṇā dullabhā ajja mittā
                                    attatthapaññā asucī manussā
                                    eko care khaggavisāṇakappo.
                     |2.131| Visuddhasīlā suvisuddhapaññā
                                    samāhitā jāgariyānuyuttā
                                    vipassakā dhammavisesadassī
                                    maggaṅgabojjhaṅgagate vijaññā.
                     |2.132| Suññappaṇidhiñca tathānimittaṃ
                                    āsevayitvā jinasāsanamhi
                                    ye sāvakattaṃ na vajanti dhīrā
                                    bhavanti paccekajinā sayambhū.
                     |2.133| Mahantadhammā bahudhammakāyā
                                    cittissarā sabbadukkhoghatiṇṇā
                                    udaggacittā paramatthadassī
                                    sīhopamā khaggavisāṇakappā.
                      |2.134| Santindriyā santamanā samādhī
                                    paccantasattesu matippacārā
                                    dīpā parattha idha vijjalantā
                                    paccekabuddhā sattahitāme 1-.
                     |2.135| Pahīnasabbāvaraṇā janindā
                                    lokappadīpā ghanakañcanābhā
                                    nissaṃsayaṃ lokasudakkhiṇeyyā
                                    paccekabuddhā satatappitāme.
@Footnote: 1 Ma. satataṃ hitā me.
                     |2.136| Paccekabuddhāna subhāsitāni
                                    caranti lokamhi sadevakamhi
                                    sutvā tathā ye na karonti bālā
                                    vajjanti 1- dukkhesu punappunante.
                     |2.137| Paccekabuddhāna subhāsitāni
                                    madhuṃ yathā khuddamivassavantaṃ
                                    sutvā tathā ye paṭipattiyuttā
                                    bhavanti te saccadasā sapaññā.
                     |2.138| Paccekabuddhehi jinehi bhāsitā
                                    gāthā 2- uḷārā abhinikkhamitvā
                                    tā sakyasīhena naruttamena
                                    pakāsitā dhammavijānanatthaṃ.
                     |2.139| Lokānukampāya imāni tesaṃ
                                    paccekabuddhāna vikubbitāni
                                    saṃvegasaṅgamativaḍḍhanatthaṃ
                                    sayambhusīhena pakāsitānīti.
                                    Paccekabuddhāpadānaṃ samattaṃ.
                                                  Dutiyaṃ.
@Footnote: 1 Ma. caranti. 2 Ma. kathā.
                                    Tatiyaṃ sārīputtattherāpadānaṃ (1)
                                       atha therāpadānaṃ suṇātha



             The Pali Tipitaka in Roman Character Volume 32 page 10-22. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=2&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=2&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=2&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=2&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=3800              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=3800              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :