ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                               Dutiyaṃ bhājanadāyakattherāpadānaṃ (232)
     [234] |234.5| Nagare bandhumatiyā      kumbhakāro ahaṃ tadā
                           bhājanaṃ anupālesiṃ      bhikkhusaṅghassa tāvade.
      |234.6| Ekanavutito kappe             bhājanaṃ anupālayiṃ
                     duggatiṃ nābhijānāmi         bhājanassa idaṃ phalaṃ.
      |234.7| Tepaññāse ito kappe     anantajalināmako
                     sattaratanasampanno           cakkavatti mahabbalo.
      |234.8| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bhājanadāyako 1- thero imā gāthāyo
abhāsitthāti.
                              Bhājanadāyakattherassa apadānaṃ samattaṃ.
                              Tatiyaṃ sālapupphiyattherāpadānaṃ (233)
     [235] |235.9| Aruṇavatiyā nagare       ahosiṃ puviko 2- tadā
                     mama dvārena gacchantaṃ        sikhinaṃ addasaṃ jinaṃ.
      |235.10| Buddhassa pattaṃ paggayha    sālapupphaṃ adāsahaṃ
                         sammaggatassa buddhassa   vippasannena cetasā.
@Footnote: 1 Ma. bhājanapālako. 2 Ma. pūpiko. Yu. pūviko.
      |235.11| Ekattiṃse ito kappe      yaṃ pupphamabhidāsahaṃ
                        duggatiṃ nābhijānāmi      sālapupphassidaṃ phalaṃ.
      |235.12| Ito cuddasakappamhi       ahosiṃ amitañjalo
                        sattaratanasampanno       cakkavatti mahabbalo.
      |235.13| Paṭisambhidā catasso       vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sālapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Sālapupphiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 327-328. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=234&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=234&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=234&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=234&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=234              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :