ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                             Chaṭṭhaṃ padapūjakattherāpadānaṃ (296)
     [298] |298.27| Pabbate himavantamhi  ahosiṃ kinnaro tadā
                       addasaṃ virajaṃ buddhaṃ             pitaraṃsīva bhāṇumaṃ.
      |298.28| Upetopi 1- tadā buddhaṃ     vipassiṃ lokanāyakaṃ
                        candanaṃ tagaraṃ vāpi             pāde osiñcahaṃ tadā.
      |298.29| Ekanavute ito kappe         yaṃ padaṃ 2- abhipūjayiṃ
                        duggatiṃ nābhijānāmi         padapūjāyidaṃ phalaṃ.
      |298.30| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padapūjako 3- thero imā gāthāyo
abhāsitthāti.
                             Padapūjakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. upetaṃ tamahaṃ buddhaṃ. Yu. upetaṃ maṃ tadā buddhaṃ. 2 Ma. Yu. --- pādaṃ ---.
@3 Ma. Yu. pādapūjako.
                            Sattamaṃ desakittikattherāpadānaṃ (297)
     [299] |299.31| Upasālhakanāmohaṃ 1-       ahosiṃ brāhmaṇo tadā
                       kānanaṃ vanamogayh2-        lokanāthaṃ 3- narāsabhaṃ.
      |299.32| Disvāna vandi 4- pādesu   lokāhutipaṭiggahaṃ
                       pasannacittaṃ maṃ ñatvā       buddho antaradhāyatha.
      |299.33| Kānanā abhinikkhamma         buddhaseṭṭhaṃ anussariṃ
                       tandesaṃ kittayitvāna        kappaṃ saggamhi modahaṃ.
      |299.34| Dvenavute ito kappe         yaṃ desamabhikittayiṃ
                       duggatiṃ nābhijānāmi         kittanāya idaṃ phalaṃ.
      |299.35| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā desakittiko thero imā gāthāyo
abhāsitthāti.
                            Desakittikattherassa apadānaṃ samattaṃ.
                            Aṭṭhamaṃ saraṇagamaniyattherāpadānaṃ (298)
     [300] |300.36| Pabbate himavantamhi   ahosiṃ luddako tadā
                        vipassiṃ addasaṃ buddhaṃ          lokajeṭṭhaṃ narāsabhaṃ.
@Footnote: 1 Ma. Yu. upasālakanāmohaṃ. 2 Ma. Yu. vanamogāḷhaṃ. 3 Ma. Yu. lokajeṭṭhaṃ.
@4 Po. Ma. Yu. vandiṃ.
      |300.37| Upāsitvāna sambuddhaṃ        veyyāvaccamakāsahaṃ
                        saraṇañca upāgañchiṃ         dipadindassa tādino.
      |300.38| Ekanavute ito kappe         yaṃ saraṇaṃ agañchahaṃ
                        duggatiṃ nābhijānāmi         saraṇāya 1- idaṃ phalaṃ.
      |300.39| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo
abhāsitthāti.
                            Saraṇagamaniyattherassa apadānaṃ samattaṃ.
                            Navamaṃ ambapiṇḍiyattherāpadānaṃ (299)
     [301] |301.40| Romaso nāma nāmena  dānavo iti vissuto
                        ambapiṇḍo 2- mayā dinno  vipassissa mahesino.
      |301.41| Ekanavute ito kappe         yaṃ ambamadadiṃ tadā
                        duggatiṃ nābhijānāmi         ambadānassidaṃ phalaṃ.
      |301.42| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo
abhāsitthāti.
                            Ambapiṇḍiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. saraṇāgamanapphalaṃ. 2 Ma. Yu. ambapiṇḍī mayā dinnā.
                            Dasamaṃ anusaṃsāvakattherāpadānaṃ (300)
     [302] |302.43| Piṇḍāya caramānāhaṃ  vipassiṃ addasaṃ jinaṃ
                        uluṅkabhikkhaṃ adāsiṃ 1-      dipadindassa tādino.
      |302.44| Pasannacitto sumano           abhivādesahaṃ tadā
                        anusaṃsāvayiṃ buddhaṃ             uttamatthassa pattiyā.
      |302.45| Ekanavute ito kappe         anusaṃsāvayiṃ ahaṃ
                        duggatiṃ nābhijānāmi         anusaṃsāvanāphalaṃ.
      |302.46| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā anusaṃsāvako thero imā gāthāyo
abhāsitthāti.
                            Anusaṃsāvakattherassa apadānaṃ samattaṃ.
                                            Uddānaṃ
                      citakaṃ pārichattañca             saddaṃ gosīsasantharaṃ
                      padaṃ padesaṃ saraṇaṃ                 ambo saṃsāvakopica
                      sattatāḷīsagāthāyo 2-      gaṇitāyo vibhāvihi.
                                        Citakapūjakavaggo tiṃso.
@Footnote: 1 Ma. Yu. pādāsiṃ. 2 Ma. aṭṭhatāḷīsagāthāyo.
                                             Atha vagguddānaṃ
                      kaṇikāro hatthidado           ālambanudakāsanaṃ
                      tuvaraṃ thomako ceva               ukkhepaṃ sīsupadhānaṃ.
                      Paṇṇado citapūjī ca            gāthāyo ceva sabbaso
                      cattāri ca satānīha            ekapaññāsameva ca.
                      Pañcavīsa satā sabbā        dvāsattati taduttari
                      tiṃsa 1- satānaṃ padānaṃ        gaṇitā atthadassibhi.
                                        Tatiyaṃ satakaṃ samattaṃ.
                                             --------------



             The Pali Tipitaka in Roman Character Volume 32 page 375-379. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=298&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=298&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=298&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=298&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=298              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5151              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5151              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :