ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Chaṭṭhaṃ sampasādikattherāpadānaṃ (306)
     [308] |308.24| Namo te buddhavīratthu   vippamuttosi sabbadhi
                       byasanamhi anuppatto      tassa me saraṇaṃ bhava.
      |308.25| Siddhattho tassa byākāsi   loke appaṭipuggalo
                       mahodadhisamo saṅgho           appameyyo anuttaro.
      |308.26| Tattha tvaṃ viraje khette        anantaphaladāyake
                       saṅghe cittaṃ pasādehi 1-    suvījaṃ vāpi ropaya.
      |308.27| Idaṃ vatvāna sabbaññū       lokajeṭṭho narāsabho
                       mamevaṃ 2- anusāsitvā       vehāsatalamuggami 3-.
      |308.28| Aciraṃ gatamattamhi 4-          sabbaññumhi narāsabhe
                       maraṇaṃ samanuppatto           tusitaṃ upapajjahaṃ.
      |308.29| Tadāhaṃ viraje khette           anantaphaladāyake
                       saṅghe cittaṃ pasādetvā     kappaṃ saggamhi modahaṃ.
      |308.30| Catunavute ito kappe         pasādamalabhiṃ tadā
                       duggatiṃ nābhijānāmi          pasādassa idaṃ phalaṃ.
@Footnote: 1 Ma. --- pasādetvā      subījaṃ vāpa ropaya.
@  Yu. --- pasādetvā        sukhī bījañca ---.
@2 Ma. mameva. 3 Ma. Yu. vehāsaṃ nabhamuggami. 4 Yu. gatamaggamhi.
      |308.31| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sampasādiko 1- thero imā gāthāyo
abhāsitthāti.
                            Sampasādikattherassa apadānaṃ samattaṃ.
                           Sattamaṃ ārāmadāyakattherāpadānaṃ (307)
     [309] |309.32| Siddhatthassa bhagavato   ārāmo ropito mama 2-
                       sītacchāyesu 3- rukkhesu      upāsantesu 4- pakkhisu.
             |309.33| Addasaṃ virajaṃ buddhaṃ      āhutīnaṃ paṭiggahaṃ
                       ārāmaṃ atināmesiṃ           lokajeṭṭhaṃ narāsabhaṃ.
      |309.34| Haṭṭho haṭṭhena cittena       phalaṃ pupphañcadāsahaṃ 5-
                       tato jātappasādo ca 6-   taṃ dānaṃ 7- pariṇāmayiṃ.
      |309.35| Buddhassa yamidaṃ dāsiṃ          vippasannena cetasā
                       bhave nibbattamānamhi       nibbattati phalaṃ mama.
      |309.36| Catunavute ito kappe          yaṃ ārāmamadaṃ 8- tadā
                       duggatiṃ nābhijānāmi          ārāmassa idaṃ phalaṃ.
      |309.37| Sattatiṃse ito kappe         sattāsuṃ mudusītalā
                       sattaratanasampannā          cakkavattī mahabbalā.
@Footnote: 1 Ma. sampasādako. 2 Ma. mayā. 3 Ma. sandacchāyesu ---.
@4 Yu. upavattesu. 5 Ma. pupphamadāsahaṃ. 6 Ma. va. 7 Ma. --- vanaṃ.
@8 Yu. --- dānamadadiṃ ---.
      |309.38| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ārāmadāyako thero imā gāthāyo
abhāsitthāti.
             Ārāmadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 383-385. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=308&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=308&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=308&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=308&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=308              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5180              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5180              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :