ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Dutiyaṃ bhojanadāyakattherāpadānaṃ (312)
     [314] |314.4| Sujāto sālalaṭṭhīva       sobhañjanaṃ ivuggato
                     indalaṭṭhīrivākāse             virocati sadā jino.
      |314.5| Tassa devātidevassa              vessabhussa mahesino
                     adāsiṃ bhojanamahaṃ                 vippasannena cetasā.
      |314.6| Taṃ me buddho anumodi            sayambhū aparājito
                     bhave nibbattamānamhi          phalaṃ nibbattatu tava.
@Footnote: 1 ma ... kammavisesena.
      |314.7| Ekattiṃse ito kappe           yaṃ dānamadadiṃ tadā
                     duggatiṃ nābhijānāmi            bhojanassa idaṃ phalaṃ.
      |314.8| Pañcavīse ito kappe            eko āsiṃ amittako
                     sattaratanasampanno             cakkavatti mahabbalo.
      |314.9| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bhojanadāyako thero imā gāthāyo
abhāsitthāti.
                            Bhojanadāyakattherassa apadānaṃ samattaṃ.
                             Tatiyaṃ gatasaññakattherāpadānaṃ (313)
     [315] |315.10| Ākāseva padaṃ natthi    ambare anilañjase
                       siddhatthaṃ jinamaddakkhiṃ          gacchantaṃ tidivaṅgaṇaṃ 1-.
      |315.11| Anileneritaṃ disvā              sammāsambuddhacīvaraṃ
                       vitti me 2- pāhunā tāva   disvāna gamanaṃ mune 3-.
      |315.12| Catunavute ito kappe          yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi          buddhasaññāyidaṃ phalaṃ.
      |315.13| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. tidivaṅgaṇe. 2 Ma. vitti mamāhu tāvade. Yu. vitti me tāvade jātā.
@3 Ma. muniṃ.
        Itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo
abhāsitthāti.
                             Gatasaññakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 388-390. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=314&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=314&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=314&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=314&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=314              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :