ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [315] |315.10| Ākāseva padaṃ natthi    ambare anilañjase
                       siddhatthaṃ jinamaddakkhiṃ          gacchantaṃ tidivaṅgaṇaṃ 1-.
      |315.11| Anileneritaṃ disvā              sammāsambuddhacīvaraṃ
                       vitti me 2- pāhunā tāva   disvāna gamanaṃ mune 3-.
      |315.12| Catunavute ito kappe          yaṃ saññamalabhiṃ tadā
                       duggatiṃ nābhijānāmi          buddhasaññāyidaṃ phalaṃ.
      |315.13| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. tidivaṅgaṇe. 2 Ma. vitti mamāhu tāvade. Yu. vitti me tāvade jātā.
@3 Ma. muniṃ.
        Itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo
abhāsitthāti.
                             Gatasaññakattherassa apadānaṃ samattaṃ.
                            Catutthaṃ sattapadumiyattherāpadānaṃ (314)
     [316] |316.14| Nadīkūle vasāmahaṃ        nesādo nāma brāhmaṇo
                       sattapattehi pupphehi         sammajjitvāna assamaṃ.
      |316.15| Suvaṇṇavaṇṇaṃ sambuddhaṃ      siddhatthaṃ lokanāyakaṃ
                       disvā vanena 1- gacchantaṃ   hāso me upapajjatha.
      |316.16| Paccuggantvāna sambuddhaṃ   lokajeṭṭhaṃ narāsabhaṃ
                       assamaṃ atināmetvā         jalajaggehi okiriṃ.
      |316.17| Catunavute ito kappe          yaṃ pupphamabhipūjayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |316.18| Ito te sattame kappe       caturo pādapāvarā
                       sattaratanasampannā          cakkavattī mahabbalā.
      |316.19| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sattapadumiyo thero imā gāthāyo
abhāsitthāti.
                            Sattapadumiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. nabhena.
                          Pañcamaṃ pupphāsanadāyakattherāpadānaṃ (315)



             The Pali Tipitaka in Roman Character Volume 32 page 389-391. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=315&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=315&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=315&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=315&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=315              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :