ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                                 Catuttiṃso gandhodakavaggo
                             paṭhamaṃ gandhadhūpiyattherāpadānaṃ (331)
     [333] |333.1| Siddhatthassa bhagavato      gandhadhūpaṃ adāsahaṃ
                     sumanehi paṭicchannaṃ              buddhānucchavikañca taṃ.
      |333.2| Kañcanagghiyasaṅkāsaṃ             buddhaṃ lokagganāyakaṃ
                     indīvaraṃva jalitaṃ                   ādittaṃva hutāsanaṃ.
      |333.3| Byagghusabhaṃva paramaṃ                abhijātaṃva kesariṃ
                     nisinnaṃ samaṇānaggaṃ            bhikkhusaṅghapurakkhataṃ.
      |333.4| Disvā cittaṃ pasādetvā        paggahetvāna añjaliṃ
                     vanditvā satthuno pāde       pakkāmiṃ uttarāmukho.
      |333.5| Catunavute ito kappe             yaṃ gandhamadadiṃ tadā
                     duggatiṃ nābhijānāmi             gandhapūjāyidaṃ phalaṃ.
      |333.6| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā gandhadhūpiyo thero imā gāthāyo
abhāsitthāti.
                             Gandhadhūpiyattherassa apadānaṃ samattaṃ.
                             Dutiyaṃ udakapūjakattherāpadānaṃ (332)
     [334] |334.7| Suvaṇṇavaṇṇaṃ sambuddhaṃ  gacchantaṃ anilañjase
                     ghatāsanaṃva jalitaṃ                   ādittaṃva hutāsanaṃ.
      |334.8| Pāṇinā udakaṃ gayha             ākāse ukkhipiṃ ahaṃ
                     sampaṭicchi mahāvīro             buddho kāruṇiko isi.
      |334.9| Antalikkhe ṭhito satthā          padumuttaranāmako
                     mama saṅkappamaññāya          imaṃ gāthaṃ abhāsatha.
      |334.10| Iminā dakadānena             pītiuppādanena ca
                       kappasatasahassaṃpi              duggatiṃ nūpapajjasi.
      |334.11| Tena kammena dipadinda        lokajeṭṭha narāsabha
                       pattomhi acalaṃ ṭhānaṃ         hitvā jayaparājayaṃ.
      |334.12| Sahassarājanāmena             tayo ca cakkavattino
                       pañcasaṭṭhikappasate          cāturanto janādhipā.
      |334.13| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo
abhāsitthāti.
                             Udakapūjakattherassa apadānaṃ samattaṃ.
                           Tatiyaṃ punnāgapupphiyattherāpadānaṃ (333)
     [335] |335.14| Kānanaṃ vanamoggayha    vasāmi luddako ahaṃ
                       punnāgaṃ pupphitaṃ disvā       buddhaseṭṭhaṃ anussariṃ.
      |335.15| Taṃ pupphaṃ ocinitvāna          sugandhaṃ gandhitaṃ subhaṃ
                       thūpaṃ katvāna puḷine            buddhassa abhiropayiṃ.
      |335.16| Dvenavute ito kappe         yaṃ pupphamabhipūjayiṃ
                       duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
      |335.17| Ekamhi navute kappe          eko āsi tamonudo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |335.18| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gāthāyo
abhāsitthāti.
                            Punnāgapupphittherassa apadānaṃ samattaṃ.
                          Catutthaṃ ekadussadāyakattherāpadānaṃ (334)
     [336] |336.19| Nagare haṃsavatiyā          ahosiṃ tiṇahārako
                       tiṇahārena jīvāmi              tena posemi dārake.
      |336.20| Padumuttaro nāma jino         sabbadhammāna pāragū
                       tamandhakāraṃ nāsetvā         uppajji lokanāyako.
      |336.21| Sake ghare nisīditvā             evaṃ cintesahaṃ tadā
                       buddho loke samuppanno     deyyadhammo ca natthi me.
      |336.22| Idaṃ me sāṭakaṃ ekaṃ             natthi me koci dāyako
                       dukkho nirayasamphasso         ropayissāmi dakkhiṇaṃ.
      |336.23| Evāhaṃ cintayitvāna          sakaṃ cittaṃ pasādayiṃ
                       ekaṃ dussaṃ gahetvāna         buddhaseṭṭhassadāsahaṃ.
      |336.24| Ekaṃ dussaṃ daditvāna          ukkuṭṭhiṃ sampavattayiṃ
                       yadi buddho tuvaṃ vīra              tārehi maṃ mahāmuni.
      |336.25| Padumuttaro lokavidū            āhutīnaṃ paṭiggaho
                       mama dānaṃ pakittento        akā me anumodanaṃ.
      |336.26| Iminā ekadussena            cetanāpaṇidhīhi ca
                       kappasatasahassāni            vinipātaṃ na gacchati.
      |336.27| Chattiṃsakkhattu devindo       devarajjaṃ karissati
                       tettiṃsakkhattu rājā ca       cakkavatti bhavissati.
      |336.28| Padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ
                       devaloke manusse vā         saṃsaranto tuvaṃ bhave.
      |336.29| Rūpavā guṇasampanno          anavakkantadehavā
                       akkhobhaṃ amitaṃ dussaṃ           bhavissati 1- yathicchakaṃ.
@Footnote: 1 Ma. labhissasi.
      |336.30| Idaṃ vatvāna sambuddho        jalajuttamanāmako
                       nabhaṃ abbhuggami dhīro           haṃsarājāva ambare.
      |336.31| Yaṃ yaṃ yonūpapajjāmi            devattaṃ atha mānusaṃ
                       bhoge me ūnatā natthi        ekadussassidaṃ phalaṃ.
      |336.32| Paduddhāre paduddhāre         dussaṃ nibbattate mamaṃ
                       heṭṭhā dussamhi tiṭṭhāmi   upari chadanaṃ mama.
      |336.33| Cakkavāḷamupādāya            sakānanaṃ sapabbataṃ
                       icchamāno cahaṃ ajja          dussehacchādayeyyahaṃ.
      |336.34| Teneva ekadussena             saṃsaranto bhavābhave
                       suvaṇṇavaṇṇo hutvāna      saṃsarāmi bhavābhave.
      |336.35| Vipākaṃ ekadussassa            najjhagaṃ katthacikkhayaṃ
                       ayaṃ me antimā jāti          vipaccati idhāpi me.
      |336.36| Satasahassito kappe            yaṃ dussamadadiṃ tadā
                       duggatiṃ nābhijānāmi           ekadussassidaṃ phalaṃ.
      |336.37| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
      |336.38| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo
abhāsitthāti.
                           Ekadussadāyakattherassa apadānaṃ samattaṃ.
                           Pañcamaṃ phussitakammiyattherāpadānaṃ (335)
     [337] |337.39| Vipassī nāma sambuddho    lokajeṭṭho narāsabho
                       khīṇāsavehi sahito              saṅghārāme vasī tadā.
      |337.40| Ārāmadvārā nikkhamma      vipassī lokanāyako
                       saha satasahassehi               aṭṭhakhīṇāsavehi so.
      |337.41| Ajinena nivatthohaṃ              vākacīradharopi ca
                       kusumbhodakamādāya 1-      sambuddhaṃ upasaṅkamiṃ.
      |337.42| Sakaṃ cittaṃ pasādetvā         vedajāto katañjalī
                       kusumbhodakamādāya 2-      buddhamabbhukiriṃ 3- ahaṃ.
      |337.43| Tena kammena sambuddho       jalajuttamanāmako
                       mama kammaṃ pakittetvā        agamā yena patthitaṃ.
      |337.44| Phussitā pañcasahassā        yehi pūjesahaṃ jinaṃ
                       aḍḍhateyyasahassehi         devarajjamakārayiṃ.
      |337.45| Aḍḍhateyyasahassehi         cakkavatti ahosahaṃ
                       avasesena kammena             arahattaṃ apāpuṇiṃ.
      |337.46| Devarājā yadāhosiṃ 4-       manujādhipati tadā 5-
                       taṃyeva nāmadheyyaṃ me           phussito nāmahosahaṃ 6-.
      |337.47| Devabhūtassa santassa           athāpi mānusassa vā
                       samantā byāmato mayhaṃ    phussitaṃpi 7- pavassati.
@Footnote: 1-2 Ma. kusumodakamādāya. 3 Ma. Yu. buddhamabbhukkiriṃ. 4 Ma. Yu. yathā homi.
@5 Ma. yadā. Yu. yathā. 6 Ma. Yu. nāmahomahaṃ. 7 Ma. Yu. phussitaṃva.
      |337.48| Bhavā ugghāṭitā mayhaṃ       kilesā jhāpitā mama
                       sabbāsavaparikkhīṇo           phussitassa idaṃ phalaṃ.
      |337.49| Candanasseva me vasso 1-   tathā gandho pavāyati
                       sārīrako 2- mama gandho      aḍḍhakose pavāyati.
      |337.50| Dibbagandhaṃ sampavantaṃ        puññakammasamaṅginaṃ
                       gandhaṃ ghatvāna jānanti       phussito āgato idha.
      |337.51| Sākhā palāsakaṭṭhāni         tiṇānipica sabbaso
                       mama saṅkappamaññāya       gandho sampajjate khaṇe.
      |337.52| Satasahasse ito kappe       candanaṃ abhipūjayiṃ
                       duggatiṃ nābhijānāmi          phussitadassidaṃ phalaṃ.
      |337.53| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā phussitakammiyo thero imā gāthāyo
abhāsitthāti.
                            Phussitakammiyattherassa apadānaṃ samattaṃ.
                             Chaṭṭhaṃ pabhaṅkarattherāpadānaṃ (336)
     [338] |338.54| Padumuttarabhagavato        lokajeṭṭhassa tādino
                       pavane 3- cetiyaṃ āsi          vāḷamigasamākule.
@Footnote: 1 Ma. kāyā. 2 Ma. sarīrato. Yu. sārīriko. 3 Ma. sabbattha vipine.
      |338.55| Na koci visahi gantuṃ             cetiyaṃ abhivandituṃ
                        tiṇakaṭṭhalatonaddhaṃ           paluggaṃ āsi cetiyaṃ.
      |338.56| Vanakammiko tadā āsiṃ        pitāpetāmahenahaṃ 1-
                        addasaṃ pavane thūpaṃ             luggaṃ tiṇalatākulaṃ.
      |338.57| Disvānāhaṃ buddhathūpaṃ          garucittaṃ upaṭṭhahiṃ
                        buddhaseṭṭhassa thūpoyaṃ        paluggo acchati vane.
      |338.58| Nacchannaṃ nappaṭirūpaṃ            jānantassa guṇāguṇaṃ
                        buddhathūpaṃ asodhetvā         aññaṃ kammaṃ payojaye.
      |338.59| Tiṇakaṭṭhañca valliñca        sodhayitvāna cetiye
                        vanditvā aṭṭha vārāni      paṭikuṭiko agacchahaṃ.
      |338.60| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
      |338.61| Tattha me sukataṃ byamhaṃ        sovaṇṇaṃ sappabhassaraṃ
                        saṭṭhiyojanamubbiddhaṃ          tiṃsayojanavitthataṃ.
      |338.62| Tisatāni ca vārāni             devarajjamakārayiṃ
                        pañcavīsatikkhattuñca        cakkavatti ahosahaṃ.
      |338.63| Bhavābhave saṃsaranto             mahābhogaṃ labhāmahaṃ
                        bhoge me ūnatā natthi       sodhanāya idaṃ phalaṃ.
      |338.64| Siviyā 2- hatthikhandhena       pavane gacchato mama 3-
                        yaṃ yaṃ disāhaṃ gacchāmi         saraṇaṃ sampajjate 4- vanaṃ.
@Footnote: 1 Ma. pitumātumatenahaṃ. Yu. pitupetāmahenahaṃ. 2 Ma. sivikā. 3 Yu. mamaṃ.
@4 Ma. sampate.
      |338.65| Khāṇuṃ vā kaṇṭakaṃ vāpi        nāhaṃ passāmi cakkhunā
                        puññakammena saṃyutto      sayamevāpanīyare.
      |338.66| Kuṭṭhaṃ gaṇḍo kilāso ca       apamāro vitacchikā
                        daddu kaṇḍu ca me natthi     sodhanāya idaṃ phalaṃ.
      |338.67| Aññaṃpi me acchariyaṃ           buddhathūpamhi 1- sodhite
                        nābhijānāmi me kāye       jātaṃ piḷakabindukaṃ.
      |338.68| Aññaṃpi me acchariyaṃ           buddhathūpamhi sodhite
                        duve bhave saṃsarāmi              devatte atha mānuse.
      |338.69| Aññaṃpi me acchariyaṃ           buddhathūpamhi sodhite
                        suvaṇṇavaṇṇo sabbattha    sappabhāso bhavāmahaṃ.
      |338.70| Aññaṃpi me acchariyaṃ           buddhathūpamhi sodhite
                        amanāpaṃ vivajjeti             manāpaṃ upatiṭṭhati.
      |338.71| Aññaṃpi me acchariyaṃ           buddhathūpamhi sodhite
                        visuddhaṃ hoti me cittaṃ         ekaggaṃ susamāhitaṃ.
      |338.72| Aññaṃpi me acchariyaṃ           buddhathūpamhi sodhite
                        ekāsane nisīditvā          arahattaṃ apāpuṇiṃ.
      |338.73| Satasahasse ito kappe        yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi         sodhanāya idaṃ phalaṃ.
      |338.74| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. buddhathūpassa sodhane.
        Itthaṃ sudaṃ āyasmā pabhaṅkaro thero imā gāthāyo
abhāsitthāti.
                             Pabhaṅkarattherassa apadānaṃ samattaṃ.
                           Sattamaṃ tiṇakuṭidāyakattherāpadānaṃ (337)
     [339] |339.75| Nagare bandhumatiyā      ahosiṃ parakammiko
                        parakammāyane yutto        parabhattaṃ apassito.
      |339.76| Rahogato nisīditvā            evaṃ cintesahaṃ 1- tadā
                        buddho loke samuppanno   adhikāro ca natthi me.
      |339.77| Kālo gatiṃ me sodhetuṃ          khaṇo me paṭipādito
                        dukkho nirayasamphasso        apuññānaṃ hi pāṇinaṃ.
      |339.78| Evāhaṃ cintayitvāna          kammasāmiṃ upāgamiṃ
                        ekāhaṃ kammaṃ yācitvā     pavanaṃ pāvisiṃ ahaṃ.
      |339.79| Tiṇakaṭṭhañca valliñca       āharitvānahantadā
                        tidaṇḍake ṭhapetvāna       akaṃ tiṇakuṭiṃ ahaṃ.
      |339.80| Saṅghassatthāya kuṭikaṃ          niyyādetvāna taṃ ahaṃ
                        tadaheyeva āgantvā       kammāsāmiṃ upāgamiṃ.
      |339.81| Tena kammena sukatena         tāvatiṃsaṃ agañchahaṃ
                        tattha me sukataṃ byamhaṃ      tiṇakuṭikāya 2- nimmitaṃ.
@Footnote: 1 Yu. --- cintesi tāvade. 2 Ma. kuṭikāya sunimmitaṃ.
      |339.82| Sahassakaṇḍo satageṇḍu   dhajālu haritāmayo
                        satasahassaniyyūhā           byamhe pātubhaviṃsu me.
      |339.83| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                        mama saṅkappamaññāya     pāsādo upatiṭṭhati.
      |339.84| Bhayaṃ vā chambhitattaṃ vā        lomahaṃso na vijjati
                        tāsaṃ mama na jānāmi        tiṇakuṭikāyidaṃ phalaṃ
      |339.85| sīhā byagghā ca dīpi ca      acchakokataracchayo 1-
                        sabbe maṃ parivajjanti        tiṇakuṭikāyidaṃ phalaṃ.
      |339.86| Siriṃsapā ca bhūtā ca             ahikumbhaṇḍarakkhasā
                        tepi maṃ parivajjanti           tiṇakuṭikāyidaṃ phalaṃ.
      |339.87| Na pāpasupinassāhaṃ           sarāmi dassanaṃ mama
                        upaṭṭhitā sati mayhaṃ         tiṇakuṭikāyidaṃ phalaṃ.
      |339.88| Tāyeva tiṇakuṭikāya          anubhotvāna sampadā
                        gotamassa bhagavato            dhammaṃ sacchikariṃ ahaṃ.
      |339.89| Ekanavute ito kappe        yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi        tiṇakuṭikāyidaṃ phalaṃ.
      |339.90| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. acchakokataracchakā.
        Itthaṃ sudaṃ āyasmā tiṇakuṭidāyako thero imā gāthāyo
abhāsitthāti.
                            Tiṇakuṭidāyakattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ uttareyyadāyakattherāpadānaṃ (338)
     [340] |340.91| Nagare haṃsavatiyā        ahosiṃ brāhmaṇo tadā
                        ajjhāyiko mantadharo       tiṇṇaṃ vedāna pāragū.
      |340.92| Purakkhato sasissehi           jātimo 1- ca susikkhito
                        toyābhisecanatthāya         nagarā nikkhamiṃ tadā.
      |340.93| Padumuttaro 2- lokavidū      sabbadhammāna pāragū
                        khīṇāsavasahassehi            nagaraṃ pāvisī jino.
      |340.94| Sucārurūpaṃ disvāna              aneñjaṃ kāritaṃ viya
                        parivutaṃ arahantehi            disvā cittaṃ pasādayiṃ.
      |340.95| Sirasi añjaliṃ katvā            namassitvāna subbataṃ
                        pasannacitto sumano         uttariyamadāsahaṃ.
      |340.96| Ubhohatthehi paggayha        sāṭakaṃ ukkhipiṃ ahaṃ
                        yāvatā buddhaparisā          tāva chādesi sāṭakaṃ.
      |340.97| Piṇḍacāraṃ carantassa         mahābhikkhugaṇādino 3-
                        chādaṃ karonto aṭṭhāsi     hāsayanto mamaṃ tadā.
@Footnote: 1 Ma. jātimā. 2 Ma. Yu. padumuttaro nāma jino. 3 Yu. mahābhikkhugaṇādinaṃ.
      |340.98| Gharato nikkhamantassa          sayambhū aggapuggalo
                        vīthiyaṃ 1- ṭhitako satthā      akāsi anumodanaṃ.
      |340.99| Pasannacitto sumano          yo me pādāsi 2- sāṭakaṃ
                        tamahaṃ kittayissāmi          suṇātha mama bhāsato.
      |340.100| Tiṃsakappasahassāni         devaloke ramissati
                          paññāsakkhattuṃ devindo      devarajjaṃ karissati.
      |340.101| Devaloke vasantassa        puññakammasamaṅgino
                          samantā yojanasataṃ         dussacchannaṃ bhavissati.
      |340.102| Chattiṃsakkhattuṃ rājā ca      cakkavatti bhavissati
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
      |340.103| Bhave saṃsaramānassa           puññakammasamaṅgino
                          manasā patthitaṃ sabbaṃ       nibbattissati tāvade.
      |340.104| Koseyyakambalāni 3- ca  khomakappāsikāni ca
                          mahagghāni ca dussāni     paṭilacchatiyaṃ naro.
      |340.105| Manasā patthitaṃ sabbaṃ       paṭilacchatiyaṃ naro
                          ekadussassa vipākaṃ        anubhossati sabbadā.
      |340.106| So pacchā pabbajitvāna   sukkamūlena codito
                          gotamassa bhagavato          dhammaṃ sacchikarissati.
      |340.107| Aho me sukataṃ kammaṃ        sambuddhassa 4- mahesino
                          ekāhaṃ sāṭakaṃ datvā     pattomhi amataṃ padaṃ.
@Footnote: 1 Ma. Yu. vithiyaṃva ṭhito satthā akāme anumodanaṃ. 2 Ma. adāsi.
@3 Ma. koseyyakambaliyāni. 4 Ma. Yu. sabbaññussa.
      |340.108| Maṇḍape rukkhamūle vā      vasato suññake ghare
                          dhāreti dussachadanaṃ          samantā byāmato mama.
      |340.109| Aviññattaṃ 1- nivāsemi  cīvaraṃ paccayañcahaṃ
                          lābhimhi 2- annapānassa     uttareyyassidaṃ phalaṃ.
      |340.110| Satasahasse ito kappe     yaṃ kammamakariṃ tadā
                          duggatiṃ nābhijānāmi       vatthadānassidaṃ phalaṃ.
      |340.111| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gāthāyo
abhāsitthāti.
                          Uttareyyadāyakattherassa apadānaṃ samattaṃ.
                            Navamaṃ dhammassavaniyattherāpadānaṃ (339)
     [341] |341.112| Padumuttaro nāma jino       sabbadhammāna pāragū
                          catusaccaṃ pakāsento       santāreti 3- bahujjanaṃ.
      |341.113| Ahaṃ tena samayena             jaṭilo uggatāpano
                          dhunanto vākacīrāni         gacchāmi ambare tadā.
      |341.114| Buddhaseṭṭhassa upari        gantuṃ na visahāmahaṃ
                          pakkhīva selamāpajja 4-   gamanaṃ na labhintadā 5-.
@Footnote: 1 Yu. aviññatti nisevāmi. 2 Ma. lābhī. Yu. lābhīhi. 3 Ma. santāresi bahuṃ janaṃ.
@4 Ma. Yu. selamāsajja. 5 Ma. na labhāmahaṃ. Yu. na labhe tadā.
      |341.115| Na me idaṃ bhūtapubbaṃ         iriyassa vikopanaṃ
                          dake yathā ummilitvā     evaṃ gacchāmi ambare.
      |341.116| Uḷārabhūto manujo ca         heṭṭhāsīno bhavissati
                          handa metaṃ gavesissaṃ        api atthaṃ labheyyahaṃ.
      |341.117| Orohanto antalikkhā    saddamassosi satthuno
                          aniccataṃ kathentassa        tamahaṃ uggahiṃ tadā.
      |341.118| Aniccasaññamuggayha      agamāsiṃ mamassamaṃ
                          yāvatāyuṃ vasitvāna         tattha kālaṃ kato ahaṃ.
      |341.119| Carime vattamānamhi         taṃ dhammassavanaṃ sariṃ
                          tena kammena sukatena      tāvatiṃsaṃ agacchahaṃ.
      |341.120| Tiṃsakappasahassāni          devaloke ramiṃ ahaṃ
                          ekapaññāsakkhattuñca  devarajjamakārayiṃ.
      |341.121| Ekasattatikkhattuñca       cakkavatti ahosahaṃ
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
      |341.122| Pitughare nisīditvā           samaṇo bhāvitindriyo
                          gāthāya paridīpento       aniccavatthudāhari 1-.
      |341.123| Anussarāmi taṃ saññaṃ       saṃsaranto bhavābhave
                          na koṭiṃ paṭivijjhāmi       nibbānaṃ accutaṃ padaṃ.
      |341.124| Aniccā vata saṅkhārā       uppādavayadhammino
                          uppajjitvā nirujjhanti  tesaṃ vūpasamo sukho.
@Footnote: 1 Ma. aniccatamudāhari.
      |341.125| Saha gāthaṃ suṇitvāna        pubbakammaṃ anussariṃ
                          ekāsane nisīditvā       arahattaṃ apāpuṇiṃ.
      |341.126| Jātiyā sattavassohaṃ       arahattaṃ apāpuṇiṃ
                          upasampādayi buddho       guṇamaññāya cakkhumā.
      |341.127| Dārakova ahaṃ santo         karaṇīyaṃ samāpayiṃ
                          kiṃ me karaṇīyaṃ ajja          sakyaputtassa sāsane.
      |341.128| Satasahasse ito kappe     yaṃ kammamakariṃ tadā
                          duggatiṃ nābhijānāmi       saddhammassavane phalaṃ.
      |341.129| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā dhammassavaniyo thero imā gāthāyo
abhāsitthāti.
                            Dhammassavaniyattherassa apadānaṃ samattaṃ.
                           Dasamaṃ ukkhittapadumiyattherāpadānaṃ (340)
     [342] |342.130| Nagare haṃsavatiyā      ahosiṃ māliko tadā
                          ogāhetvā padumasaraṃ     sattapatte 1- ocināmahaṃ.
      |342.131| Padumuttaro nāma jino     sabbadhammāna pāragū
                          saha satasahassehi           santacittehi tādibhi.
@Footnote: 1 Ma. sabbattha satapattanti dissati.
      |342.132| Khīṇāsavehi suddhehi         chaḷabhiññehi jhāyibhi
                          mama vuḍḍhiṃ samanvesaṃ       āgañchi purisuttamo 1-.
      |342.133| Disvānahaṃ devadevaṃ          sayambhuṃ lokanāyakaṃ
                          vaṇṭe chetvā sattapattaṃ     ukkhipiṃ ambare tadā.
      |342.134| Yadi buddho tuvaṃ dhīra           lokajeṭṭho narāsabho
                          sayaṃ gantvā sattapatto  matthake dhārayantu te.
      |342.135| Adhiṭṭhahi mahāvīro           lokajeṭṭho narāsabho
                          buddhassa ānubhāvena      matthake dhārayiṃsu te.
      |342.136| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agacchahaṃ.
      |342.137| Tattha me sukataṃ byamhaṃ      sattapattanti vuccati
                          saṭṭhiyojanamubbiddhaṃ        tiṃsayojanavitthataṃ.
      |342.138| Sahassakkhattuṃ devindo     devarajjamakārayiṃ
                          pañcasattatikkhattuñca    cakkavatti ahosahaṃ.
      |342.139| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                          anubhomi sakaṃ kammaṃ          pubbe sukatamattano.
      |342.140| Tenevekapadumena            anubhotvāna sampadā
                          gotamassa bhagavato          dhammaṃ sacchikariṃ ahaṃ.
      |342.141| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
@Footnote: 1 Ma. -- mama santikaṃ.
      |342.142| Satasahasse ito kappe     yaṃ pupphamabhipūjayiṃ
                          duggatiṃ nābhijānāmi       ekapadumassidaṃ phalaṃ.
      |342.143| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ukkhittapadumiyo thero imā gāthāyo
abhāsitthāti.
                           Ukkhittapadumiyattherassa apadānaṃ samattaṃ.
                                              Uddānaṃ
                      gandhodakaṃ pūjanī ca              punnāgaṃ ekadussikā
                      phussito ca pabhaṅkaro            kuṭido uttarīyako.
                      Savanaṃ ekapadumi                  gāthāyo sabbapiṇḍitā
                      ekagāthāsatañceva            catutāḷīsameva ca.
                                Gandhodakavaggo catuttiṃso.
                                             ---------



             The Pali Tipitaka in Roman Character Volume 32 page 411-428. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=333&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=333&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=333&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=333&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=333              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5221              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5221              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :