ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                           Pañcamaṃ phussitakammiyattherāpadānaṃ (335)
     [337] |337.39| Vipassī nāma sambuddho    lokajeṭṭho narāsabho
                       khīṇāsavehi sahito              saṅghārāme vasī tadā.
      |337.40| Ārāmadvārā nikkhamma      vipassī lokanāyako
                       saha satasahassehi               aṭṭhakhīṇāsavehi so.
      |337.41| Ajinena nivatthohaṃ              vākacīradharopi ca
                       kusumbhodakamādāya 1-      sambuddhaṃ upasaṅkamiṃ.
      |337.42| Sakaṃ cittaṃ pasādetvā         vedajāto katañjalī
                       kusumbhodakamādāya 2-      buddhamabbhukiriṃ 3- ahaṃ.
      |337.43| Tena kammena sambuddho       jalajuttamanāmako
                       mama kammaṃ pakittetvā        agamā yena patthitaṃ.
      |337.44| Phussitā pañcasahassā        yehi pūjesahaṃ jinaṃ
                       aḍḍhateyyasahassehi         devarajjamakārayiṃ.
      |337.45| Aḍḍhateyyasahassehi         cakkavatti ahosahaṃ
                       avasesena kammena             arahattaṃ apāpuṇiṃ.
      |337.46| Devarājā yadāhosiṃ 4-       manujādhipati tadā 5-
                       taṃyeva nāmadheyyaṃ me           phussito nāmahosahaṃ 6-.
      |337.47| Devabhūtassa santassa           athāpi mānusassa vā
                       samantā byāmato mayhaṃ    phussitaṃpi 7- pavassati.
@Footnote: 1-2 Ma. kusumodakamādāya. 3 Ma. Yu. buddhamabbhukkiriṃ. 4 Ma. Yu. yathā homi.
@5 Ma. yadā. Yu. yathā. 6 Ma. Yu. nāmahomahaṃ. 7 Ma. Yu. phussitaṃva.
      |337.48| Bhavā ugghāṭitā mayhaṃ       kilesā jhāpitā mama
                       sabbāsavaparikkhīṇo           phussitassa idaṃ phalaṃ.
      |337.49| Candanasseva me vasso 1-   tathā gandho pavāyati
                       sārīrako 2- mama gandho      aḍḍhakose pavāyati.
      |337.50| Dibbagandhaṃ sampavantaṃ        puññakammasamaṅginaṃ
                       gandhaṃ ghatvāna jānanti       phussito āgato idha.
      |337.51| Sākhā palāsakaṭṭhāni         tiṇānipica sabbaso
                       mama saṅkappamaññāya       gandho sampajjate khaṇe.
      |337.52| Satasahasse ito kappe       candanaṃ abhipūjayiṃ
                       duggatiṃ nābhijānāmi          phussitadassidaṃ phalaṃ.
      |337.53| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā phussitakammiyo thero imā gāthāyo
abhāsitthāti.
                            Phussitakammiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 416-417. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=337&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=337&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=337&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=337&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=337              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :