ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                             Chaṭṭhaṃ pabhaṅkarattherāpadānaṃ (336)
     [338] |338.54| Padumuttarabhagavato        lokajeṭṭhassa tādino
                       pavane 3- cetiyaṃ āsi          vāḷamigasamākule.
@Footnote: 1 Ma. kāyā. 2 Ma. sarīrato. Yu. sārīriko. 3 Ma. sabbattha vipine.
      |338.55| Na koci visahi gantuṃ             cetiyaṃ abhivandituṃ
                        tiṇakaṭṭhalatonaddhaṃ           paluggaṃ āsi cetiyaṃ.
      |338.56| Vanakammiko tadā āsiṃ        pitāpetāmahenahaṃ 1-
                        addasaṃ pavane thūpaṃ             luggaṃ tiṇalatākulaṃ.
      |338.57| Disvānāhaṃ buddhathūpaṃ          garucittaṃ upaṭṭhahiṃ
                        buddhaseṭṭhassa thūpoyaṃ        paluggo acchati vane.
      |338.58| Nacchannaṃ nappaṭirūpaṃ            jānantassa guṇāguṇaṃ
                        buddhathūpaṃ asodhetvā         aññaṃ kammaṃ payojaye.
      |338.59| Tiṇakaṭṭhañca valliñca        sodhayitvāna cetiye
                        vanditvā aṭṭha vārāni      paṭikuṭiko agacchahaṃ.
      |338.60| Tena kammena sukatena          cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
      |338.61| Tattha me sukataṃ byamhaṃ        sovaṇṇaṃ sappabhassaraṃ
                        saṭṭhiyojanamubbiddhaṃ          tiṃsayojanavitthataṃ.
      |338.62| Tisatāni ca vārāni             devarajjamakārayiṃ
                        pañcavīsatikkhattuñca        cakkavatti ahosahaṃ.
      |338.63| Bhavābhave saṃsaranto             mahābhogaṃ labhāmahaṃ
                        bhoge me ūnatā natthi       sodhanāya idaṃ phalaṃ.
      |338.64| Siviyā 2- hatthikhandhena       pavane gacchato mama 3-
                        yaṃ yaṃ disāhaṃ gacchāmi         saraṇaṃ sampajjate 4- vanaṃ.
@Footnote: 1 Ma. pitumātumatenahaṃ. Yu. pitupetāmahenahaṃ. 2 Ma. sivikā. 3 Yu. mamaṃ.
@4 Ma. sampate.
      |338.65| Khāṇuṃ vā kaṇṭakaṃ vāpi        nāhaṃ passāmi cakkhunā
                        puññakammena saṃyutto      sayamevāpanīyare.
      |338.66| Kuṭṭhaṃ gaṇḍo kilāso ca       apamāro vitacchikā
                        daddu kaṇḍu ca me natthi     sodhanāya idaṃ phalaṃ.
      |338.67| Aññaṃpi me acchariyaṃ           buddhathūpamhi 1- sodhite
                        nābhijānāmi me kāye       jātaṃ piḷakabindukaṃ.
      |338.68| Aññaṃpi me acchariyaṃ           buddhathūpamhi sodhite
                        duve bhave saṃsarāmi              devatte atha mānuse.
      |338.69| Aññaṃpi me acchariyaṃ           buddhathūpamhi sodhite
                        suvaṇṇavaṇṇo sabbattha    sappabhāso bhavāmahaṃ.
      |338.70| Aññaṃpi me acchariyaṃ           buddhathūpamhi sodhite
                        amanāpaṃ vivajjeti             manāpaṃ upatiṭṭhati.
      |338.71| Aññaṃpi me acchariyaṃ           buddhathūpamhi sodhite
                        visuddhaṃ hoti me cittaṃ         ekaggaṃ susamāhitaṃ.
      |338.72| Aññaṃpi me acchariyaṃ           buddhathūpamhi sodhite
                        ekāsane nisīditvā          arahattaṃ apāpuṇiṃ.
      |338.73| Satasahasse ito kappe        yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi         sodhanāya idaṃ phalaṃ.
      |338.74| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. Yu. buddhathūpassa sodhane.
        Itthaṃ sudaṃ āyasmā pabhaṅkaro thero imā gāthāyo
abhāsitthāti.
                             Pabhaṅkarattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 417-420. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=338&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=338&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=338&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=338&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=338              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :