ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                          Aṭṭhamaṃ uttareyyadāyakattherāpadānaṃ (338)
     [340] |340.91| Nagare haṃsavatiyā        ahosiṃ brāhmaṇo tadā
                        ajjhāyiko mantadharo       tiṇṇaṃ vedāna pāragū.
      |340.92| Purakkhato sasissehi           jātimo 1- ca susikkhito
                        toyābhisecanatthāya         nagarā nikkhamiṃ tadā.
      |340.93| Padumuttaro 2- lokavidū      sabbadhammāna pāragū
                        khīṇāsavasahassehi            nagaraṃ pāvisī jino.
      |340.94| Sucārurūpaṃ disvāna              aneñjaṃ kāritaṃ viya
                        parivutaṃ arahantehi            disvā cittaṃ pasādayiṃ.
      |340.95| Sirasi añjaliṃ katvā            namassitvāna subbataṃ
                        pasannacitto sumano         uttariyamadāsahaṃ.
      |340.96| Ubhohatthehi paggayha        sāṭakaṃ ukkhipiṃ ahaṃ
                        yāvatā buddhaparisā          tāva chādesi sāṭakaṃ.
      |340.97| Piṇḍacāraṃ carantassa         mahābhikkhugaṇādino 3-
                        chādaṃ karonto aṭṭhāsi     hāsayanto mamaṃ tadā.
@Footnote: 1 Ma. jātimā. 2 Ma. Yu. padumuttaro nāma jino. 3 Yu. mahābhikkhugaṇādinaṃ.
      |340.98| Gharato nikkhamantassa          sayambhū aggapuggalo
                        vīthiyaṃ 1- ṭhitako satthā      akāsi anumodanaṃ.
      |340.99| Pasannacitto sumano          yo me pādāsi 2- sāṭakaṃ
                        tamahaṃ kittayissāmi          suṇātha mama bhāsato.
      |340.100| Tiṃsakappasahassāni         devaloke ramissati
                          paññāsakkhattuṃ devindo      devarajjaṃ karissati.
      |340.101| Devaloke vasantassa        puññakammasamaṅgino
                          samantā yojanasataṃ         dussacchannaṃ bhavissati.
      |340.102| Chattiṃsakkhattuṃ rājā ca      cakkavatti bhavissati
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
      |340.103| Bhave saṃsaramānassa           puññakammasamaṅgino
                          manasā patthitaṃ sabbaṃ       nibbattissati tāvade.
      |340.104| Koseyyakambalāni 3- ca  khomakappāsikāni ca
                          mahagghāni ca dussāni     paṭilacchatiyaṃ naro.
      |340.105| Manasā patthitaṃ sabbaṃ       paṭilacchatiyaṃ naro
                          ekadussassa vipākaṃ        anubhossati sabbadā.
      |340.106| So pacchā pabbajitvāna   sukkamūlena codito
                          gotamassa bhagavato          dhammaṃ sacchikarissati.
      |340.107| Aho me sukataṃ kammaṃ        sambuddhassa 4- mahesino
                          ekāhaṃ sāṭakaṃ datvā     pattomhi amataṃ padaṃ.
@Footnote: 1 Ma. Yu. vithiyaṃva ṭhito satthā akāme anumodanaṃ. 2 Ma. adāsi.
@3 Ma. koseyyakambaliyāni. 4 Ma. Yu. sabbaññussa.
      |340.108| Maṇḍape rukkhamūle vā      vasato suññake ghare
                          dhāreti dussachadanaṃ          samantā byāmato mama.
      |340.109| Aviññattaṃ 1- nivāsemi  cīvaraṃ paccayañcahaṃ
                          lābhimhi 2- annapānassa     uttareyyassidaṃ phalaṃ.
      |340.110| Satasahasse ito kappe     yaṃ kammamakariṃ tadā
                          duggatiṃ nābhijānāmi       vatthadānassidaṃ phalaṃ.
      |340.111| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā uttareyyadāyako thero imā gāthāyo
abhāsitthāti.
                          Uttareyyadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 422-424. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=340&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=340&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=340&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=340&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=340              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :