ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                           Dasamaṃ ukkhittapadumiyattherāpadānaṃ (340)
     [342] |342.130| Nagare haṃsavatiyā      ahosiṃ māliko tadā
                          ogāhetvā padumasaraṃ     sattapatte 1- ocināmahaṃ.
      |342.131| Padumuttaro nāma jino     sabbadhammāna pāragū
                          saha satasahassehi           santacittehi tādibhi.
@Footnote: 1 Ma. sabbattha satapattanti dissati.
      |342.132| Khīṇāsavehi suddhehi         chaḷabhiññehi jhāyibhi
                          mama vuḍḍhiṃ samanvesaṃ       āgañchi purisuttamo 1-.
      |342.133| Disvānahaṃ devadevaṃ          sayambhuṃ lokanāyakaṃ
                          vaṇṭe chetvā sattapattaṃ     ukkhipiṃ ambare tadā.
      |342.134| Yadi buddho tuvaṃ dhīra           lokajeṭṭho narāsabho
                          sayaṃ gantvā sattapatto  matthake dhārayantu te.
      |342.135| Adhiṭṭhahi mahāvīro           lokajeṭṭho narāsabho
                          buddhassa ānubhāvena      matthake dhārayiṃsu te.
      |342.136| Tena kammena sukatena       cetanāpaṇidhīhi ca
                          jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agacchahaṃ.
      |342.137| Tattha me sukataṃ byamhaṃ      sattapattanti vuccati
                          saṭṭhiyojanamubbiddhaṃ        tiṃsayojanavitthataṃ.
      |342.138| Sahassakkhattuṃ devindo     devarajjamakārayiṃ
                          pañcasattatikkhattuñca    cakkavatti ahosahaṃ.
      |342.139| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                          anubhomi sakaṃ kammaṃ          pubbe sukatamattano.
      |342.140| Tenevekapadumena            anubhotvāna sampadā
                          gotamassa bhagavato          dhammaṃ sacchikariṃ ahaṃ.
      |342.141| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
@Footnote: 1 Ma. -- mama santikaṃ.
      |342.142| Satasahasse ito kappe     yaṃ pupphamabhipūjayiṃ
                          duggatiṃ nābhijānāmi       ekapadumassidaṃ phalaṃ.
      |342.143| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ukkhittapadumiyo thero imā gāthāyo
abhāsitthāti.
                           Ukkhittapadumiyattherassa apadānaṃ samattaṃ.
                                              Uddānaṃ
                      gandhodakaṃ pūjanī ca              punnāgaṃ ekadussikā
                      phussito ca pabhaṅkaro            kuṭido uttarīyako.
                      Savanaṃ ekapadumi                  gāthāyo sabbapiṇḍitā
                      ekagāthāsatañceva            catutāḷīsameva ca.
                                Gandhodakavaggo catuttiṃso.
                                             ---------



             The Pali Tipitaka in Roman Character Volume 32 page 426-428. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=342&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=342&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=342&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=342&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=342              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :