ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                          Tatiyaṃ mahākaccāyanattherāpadānaṃ (33)
     [35] |35.31| Padumuttaranāthassa       padumaṃ nāma cetiyaṃ
                   silāpaṭaṃ 1- kārayitvāna     suvaṇṇenābhilepayiṃ.
    |35.32| Ratanāmayachattañca              paggayha vālavījaniṃ
                   buddhassa abhiropesiṃ            lokabandhussa tādino.
    |35.33| Yāvatā devatā bhummā        sabbe sannipatuṃ tadā
                   ratanāsanachattānaṃ              vipākaṃ kathayissati.
    |35.34| Tañca sabbaṃ suṇissāma       kathayantassa satthuno
                   bhiyyo hāsaṃ janeyyāma       sammā sambuddhasāsane.
    |35.35| Hemāsane nisīditvā           sayambhū aggapuggalo
                   bhikkhusaṅghaparibyuḷho          imā gāthā abhāsatha.
    |35.36| Yenidaṃ āsanaṃ dinnaṃ             sovaṇṇaṃ ratanāmayaṃ
                   tamahaṃ kittayissāmi            suṇātha mama bhāsato.
@Footnote: 1 Ma. Yu. silāsanaṃ.
      |35.37| Tiṃsakappāni devindo         devarajjaṃ karissati
                    samantā yojanasataṃ             ābhāyābhibhavissati.
      |35.38| Manussalokamāgantvā       cakkavatti bhavissati
                    pabhassaroti nāmena           uggatejo bhavissati.
      |35.39| Divā vā yadivā rattiṃ          sataraṃsīva uggato
                    samantā aṭṭharatanaṃ            ujjotissati khattiyo.
      |35.40| Kappasatasahassamhi           okkākakulasambhavo
                    gotamo nāma nāmena         satthā loke bhavissati.
      |35.41| Tusitāhi cavitvāna             sukkamūlena codito
                    kaccāno nāma nāmena       brahmabandhu bhavissati.
      |35.42| So pacchā pabbajitvāna     buddho 1- hessatyanāsavo
                    gotamo lokapajjoto         aggaṭṭhāne ṭhapessati.
      |35.43| Saṅkhittaṃ pucchitaṃ pañhaṃ        vitthārena kathessati
                    kathayanto ca taṃ pañhaṃ         ajjhāsayaṃ puressati.
      |35.44| Addhakule abhijāto            brāhmaṇo mantapāragū
                    ohāya dhanadhaññāni         pabbaji 2- anagāriyaṃ.
      |35.45| Saṅkhittenāpi pucchante      vitthārena kathemahaṃ
                    ajjhāsayantesaṃ pūremi       tosemi dipaduttamaṃ.
      |35.46| Tosito me mahāvīro           sayambhū aggapuggalo
                    bhikkhusaṅghe nisīditvā          etadagge ṭhapesi maṃ.
@Footnote: 1 Ma. Yu. arahā. 2 Ma. Yu. pabbajiṃ.
      |35.47| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo
abhāsitthāti.
                      Mahākaccāyanattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 120-122. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=35&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=35&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=35&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=35&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=35              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1396              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :