ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                                 Chattiṃso saddasaññikavaggo
                            paṭhamaṃ saddasaññikattherāpadānaṃ (351)
     [353] |353.1| Migaluddho pure āsiṃ      araññe kānane ahaṃ
                      tatthaddasāsiṃ sambuddhaṃ       dvesaṅghapurakkhataṃ.
      |353.2| Catusaccaṃ pakāsentaṃ              uddharantaṃ mahājanaṃ
                     assosiṃ madhuraṃ vācaṃ               karavikarudopamaṃ.
      |353.3| Brahmasarassa munino             sikhino lokabandhuno
                     ghose cittaṃ pasādetvā        pattomhi āsavakkhayaṃ.
      |353.4| Ekattiṃse ito kappe           yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi            pasādassa idaṃ phalaṃ.
      |353.5| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā saddasaññiko thero imā gāthāyo
abhāsitthāti .
                            Saddasaññikattherassa apadānaṃ samattaṃ.
                            Dutiyaṃ yavakalāpiyattherāpadānaṃ (352)
     [354] |354.6| Nagare aruṇavatiyā         āsiṃ yavasiko tadā
                      panthe disvāna sambuddhaṃ      yavakalāpaṃ apatthariṃ 1-.
@Footnote: 1 Ma. asanthariṃ.
      |354.7| Anukampako kāruṇiko          sikhī lokagganāyako
                     mama saṅkappamaññāya         nisīdi yavasanthare.
      |354.8| Disvā nisinnaṃ vimalaṃ             mahājhāyiṃ vināyakaṃ
                     pāmojjaṃ janayitvāna          tattha kālaṃ kato ahaṃ.
      |354.9| Ekattiṃse ito kappe          yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi           yavatthare idaṃ phalaṃ.
      |354.10| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā yavakalāpiyo thero imā gāthāyo
abhāsitthāti.
                            Yavakalāpiyattherassa apadānaṃ samattaṃ.
                             Tatiyaṃ kiṃsukapūjakattherāpadānaṃ (353)
     [355] |355.11| Kiṃsukaṃ pupphitaṃ disvā   paggahetvāna añjaliṃ
                        buddhaṃ saritvā siddhatthaṃ      ākāse abhipūjayiṃ.
      |355.12| Catunavute ito kappe         yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
      |355.13| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kiṃsukapūjako thero imā gāthāyo
abhāsitthāti.
                             Kiṃsukapūjakattherassa apadānaṃ samattaṃ.
                        Catutthaṃ sakoṭakakoraṇḍadāyakattherāpadānaṃ (354)
     [356] |356.14| Akkantañca padaṃ disvā    sikhino lokabandhuno
                        ekaṃsaṃ ajinaṃ katvā           padaṃ 1- seṭṭhaṃ avandahaṃ.
      |356.15| Koraṇḍaṃ pupphitaṃ disvā      pādapaṃ dharaṇīruhaṃ
                        sakoṭakaṃ 2- gahetvāna      pade cakkaṃ apūjayiṃ.
      |356.16| Ekattiṃse ito kappe        yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ
      |356.17| paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sakoṭakakoraṇḍadāyako thero imā
gāthāyo abhāsitthāti.
                         Sakoṭakakoraṇḍadāyakattherassa apadānaṃ samattaṃ.
                            Pañcamaṃ daṇḍadāyakattherāpadānaṃ (355)
     [357] |357.18| Kānanaṃ vanamoggayha  veḷuṃ chetvānahantadā
                        ālambanaṃ gahetvāna       saṅghassa adadaṃ ahaṃ.
@Footnote: 1 Yu. padaseyyaṃ. 2 Ma. sakosakaṃ.
      |357.19| Tena cittappasādena         subbate 1- abhivādiya
                        ālambanampi datvāna     pakkāmi uttarāmukho.
      |357.20| Catunavute ito kappe         yaṃ daṇḍamadadintadā
                        duggatiṃ nābhijānāmi        daṇḍadānassidaṃ phalaṃ.
      |357.21| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo
abhāsitthāti.
                            Daṇḍadāyakattherassa apadānaṃ samattaṃ.
                           Chaṭṭhaṃ ambayāgudāyakattherāpadānaṃ (356)
     [358] |358.22| Sataraṃsī nāma sambuddho   sayambhū aparājito
                        vuṭṭhahitvā samādhimhā     bhikkhāya mamupāgami.
      |358.23| Paccekabuddhaṃ disvāna         ambayāguṃ adāpayiṃ 2-
                        vippasannamanantassa         vippasannena cetasā.
      |358.24| Catunavute ito kappe          yaṃ kammamakariṃ tadā
                        duggatiṃ nābhijānāmi         ambayāguyidaṃ phalaṃ.
      |358.25| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
@Footnote: 1 Yu. sukhante. 2 Ma. adāsahaṃ.
        Itthaṃ sudaṃ āyasmā ambayāgudāyako thero imā gāthāyo
abhāsitthāti.
                           Ambayāgudāyakattherassa apadānaṃ samattaṃ.
                            Sattamaṃ puṭakapūjakattherāpadānaṃ (357)
     [359] |359.26| Divāvihārā nikkhanto vipassī lokanāyako
                        bhikkhāya vicaranto so        mama santikamupāgami.
      |359.27| Tato pītito 1- sumano        buddhaseṭṭhassa tādino
                        loṇasupuṭakaṃ datvā           kappaṃ saggamhi modahaṃ.
      |359.28| Ekanavute ito kappe         yaṃ puṭakamadāsahaṃ 2-
                        duggatiṃ nābhijānāmi         puṭakassa 3- idaṃ phalaṃ.
      |359.29| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā puṭakapūjako 4- thero imā gāthāyo
abhāsitthāti.
               Puṭakapūjakattherassa apadānaṃ samattaṃ.
              Aṭṭhamaṃ vacchadāyakattherāpadānaṃ (358)
     [360] |360.30| Vipassino bhagavato       lokajeṭṭhassa tādino
                        ekavaccho 5- mayā dinno  pasannena sapāṇinā.
@Footnote: 1 Ma. Yu. patito. 2 Po. puthukatamadāsahaṃ. Yu. supuṭakamadāsahaṃ.
@3 Po. puthukatassa. Yu. supuṭakassa. 4 Ma. Yu. supuṭakapūjako. 5 Ma. ekaṃ mañcaṃ
@mayā dinnaṃ. Yu. ... sajjhaṃ ....
      |360.31| Hatthiyānaṃ assayānaṃ         dibbayānaṃ samajjhagaṃ
                        tena vacchakadānena 1-     pattomhi āsavakkhayaṃ.
      |360.32| Ekanavute ito kappe        yaṃ vacchamadadiṃ 2- tadā
                        duggatiṃ nābhijānāmi        vacchadānassidaṃ phalaṃ.
      |360.33| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā vacchadāyako 3- thero imā gāthāyo
abhāsitthāti.
                            Vacchadāyakattherassa apadānaṃ samattaṃ.
                            Navamaṃ saraṇāgamaniyattherāpadānaṃ (359)
     [361] |361.34| Āruhimhā tadā nāvaṃ bhikkhu cājīvako cahaṃ
                        nāvāya bhijjamānāya        bhikkhu me saraṇaṃ adā.
      |361.35| Ekattiṃse ito kappe         yañca me saraṇaṃ adā
                        duggatiṃ nābhijānāmi         saraṇāgamane phalaṃ.
      |361.36| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā saraṇāgamaniyo thero imā gāthāyo
abhāsitthāti.
              Saraṇāgamaniyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. mañcakadānena. Yu. sajjhakadānena. 2 Ma. mañcamadadiṃ. Yu. sajjhamadadiṃ.
@3 Ma. mañcadāyako. Yu. sajjhadāyako.
              Dasamaṃ piṇḍapātikattherāpadānaṃ (360)
     [362] |362.37| Tisso nāmāsi sambuddho     vihāsi pavane 1- tadā
                        tusitāhi idhāgantvā       piṇḍapātaṃ adāsahaṃ.
      |362.38| Sambuddhaṃ abhivādetvā       tissaṃ nāma mahāyasaṃ
                        sakaṃ cittaṃ pasādetvā       tusitaṃ agamāsahaṃ.
      |362.39| Dvenavute ito kappe        yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi        piṇḍapātassidaṃ phalaṃ.
      |362.40| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā piṇḍapātiko thero imā gāthāyo
abhāsitthāti.
                            Piṇḍapātikattherassa apadānaṃ samattaṃ.
                                             Uddānaṃ
                      saddasaññī yavasiko           kiṃsukoraṇḍapupphiyo
                      ālambanambayāgū ca          puṭakavacchadāyako
                      saraṇaṃ piṇḍapāto ca          gāthā tāḷīsameva ca.
                                Saddasaññikavaggo chattiṃso.
                                             ---------
@Footnote: 1 Ma. vipine.



             The Pali Tipitaka in Roman Character Volume 32 page 439-445. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=353&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=353&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=353&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=353&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=353              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :