ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                                Aṭṭhattiṃso bodhivandanavaggo
                            paṭhamaṃ bodhivandakattherāpadānaṃ (371)
     [373] |373.1| Pāṭaliṃ jalitaṃ 1- disvā  pādapaṃ dharaṇīruhaṃ
                     ekaṃsaṃ añjaliṃ katvā           avandiṃ pāṭaliṃ ahaṃ.
      |373.2| Añjaliṃ paggahetvāna          garuṃ katvāna mānasaṃ
                     antosuddhaṃ bahisuddhaṃ           suvimuttaṃ anāsavaṃ.
      |373.3| Vipassiṃ lokamahitaṃ                 karuṇāñāṇasāgaraṃ
                     sammukhā viya sambuddhaṃ          avandiṃ pāṭaliṃ ahaṃ.
      |373.4| Ekanavute ito kappe           yaṃ bodhimabhivandihaṃ
                     duggatiṃ nābhijānāmi           vandanāya idaṃ phalaṃ.
      |373.5| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bodhivandako thero imā gāthāyo
abhāsitthāti.
                            Bodhivandakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. haritaṃ.
                            Dutiyaṃ pāṭalipupphiyattherāpadānaṃ (372)
     [374] |374.6| Vipassī nāma bhagavā      sayambhū aggapuggalo
                     purakkhato sasissehi             bandhumaṃ pāvisī jino.
      |374.7| Tīṇi pāṭalipupphāni             ucchaṅge ṭhapitāni me
                     sīsaṃ nhāyitukāmohaṃ 1-       nadītīraṃ 2- agacchahaṃ.
      |374.8| Nikkhamma bandhumatiyā           addasaṃ lokanāyakaṃ
                     indīvaraṃva jalitaṃ                   ādittaṃva hutāsanaṃ.
      |374.9| Byagghūsabhaṃva pavaraṃ                 abhijātaṃva kesariṃ
                     gacchantaṃ samaṇānaggaṃ          bhikkhusaṅghapurakkhataṃ.
      |374.10| Tasmiṃ pasanno sugate          kilesamaladhovane
                        gahetvā tīṇi pupphāni     buddhaseṭṭhaṃ apūjayiṃ.
      |374.11| Ekanavute ito kappe        yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
      |374.12| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo
abhāsitthāti.
                            Pāṭalipupphiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. ... nhāyitukāmo va. 2 Ma. Yu. nadītitthaṃ.
                           Tatiyaṃ tīṇuppalamāliyattherāpadānaṃ (373)
     [375] |375.13| Candabhāgānadītīre     ahosiṃ vānaro tadā
                        addasaṃ virajaṃ buddhaṃ            nisinnaṃ pabbatantare.
      |375.14| Obhāsentaṃ disā sabbā    sālarājaṃva phullitaṃ
                        lakkhaṇabyañjanūpetaṃ        disvā attamano ahaṃ.
      |375.15| Udaggacitto sumano           pītiyā haṭṭhamānaso
                        tīṇi uppalapupphāni         matthake abhiropayiṃ.
      |375.16| Pūjayitvāna pupphāni          phussassāpi 1- mahesino
                        sagāravo bhavitvāna           pakkāmiṃ uttarāmukho.
      |375.17| Gacchanto paṭikuṭiko           vippasannena cetasā
                        selantare patitvāna         pāpuṇiṃ jīvitakkhayaṃ.
      |375.18| Tena kammena sukatena         cetanāpaṇidhīhi ca
                        jahitvā purimaṃ jātiṃ           tāvatiṃsaṃ agacchahaṃ.
      |375.19| Satānaṃ tīṇikkhattuñca        devarajjamakārayiṃ
                        satānaṃ pañcakkhattuṃ ca       cakkavatti ahosahaṃ.
      |375.20| Dvenavute ito kappe         yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
      |375.21| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. phussassāhaṃ. Yu. phussassātha.
        Itthaṃ sudaṃ āyasmā tīṇuppalamāliyo thero imā gāthāyo
abhāsitthāti.
             Tīṇuppalamāliyattherassa apadānaṃ samattaṃ.
              Catutthaṃ pattipupphiyattherāpadānaṃ (374)
     [376] |376.22| Yadā nibbāyi sambuddho      mahesī padumuttaro
                        samāgamma janā sabbe     sarīraṃ nīharanti te.
      |376.23| Nīharante sarīramhi              vijjamānāsu bherisu
                        pasannacitto sumano         pattipupphamabhipūjayiṃ.
      |376.24| Satasahasse ito kappe       yaṃ pupphamabhipūjayiṃ
                        duggatiṃ nābhijānāmi        sarīre pūjite phalaṃ.
      |376.25| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |376.26| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |376.27| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pattipupphiyo thero imā gāthāyo
abhāsitthāti.
                            Pattipupphiyattherassa apadānaṃ samattaṃ.
                            Pañcamaṃ sattapaṇṇiyattherāpadānaṃ (375)
     [377] |377.28| Sumano nāma sambuddho       uppajji lokanāyako
                        pasannacitto sumano         sattapaṇṇimapūjayiṃ.
      |377.29| Satasahasse ito kappe       sattapaṇṇimapūjayiṃ
                        duggatiṃ nābhijānāmi         sattapaṇṇipūjāyidaṃ phalaṃ.
      |377.30| Svāgataṃ vata me āsi           mama buddhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |377.31| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |377.32| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sattapaṇṇiyo thero imā gāthāyo
abhāsitthāti.
                            Sattapaṇṇiyattherassa apadānaṃ samattaṃ.
                            Chaṭṭhaṃ gandhamuṭṭhiyattherāpadānaṃ (376)
     [378] |378.33| Citake kayiramāne        nānāgandhe samāgate 1-
                        pasannacitto sumano         gandhamuṭṭhiṃ apūjayiṃ.
@Footnote: 1 Ma. samāhate.
      |378.34| Satasahasse ito kappe      citakaṃ yaṃ apūjayiṃ
                        duggatiṃ nābhijānāmi        citapūjāyidaṃ phalaṃ.
      |378.35| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |378.36| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |378.37| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā gandhamuṭṭhiyo thero imā gāthāyo
abhāsitthāti.
                      Gandhamuṭṭhiyattherassa apadānaṃ samattaṃ.
                      Sattamaṃ citakapūjakattherāpadānaṃ (377)
     [379] |379.38| Parinibbute bhagavati   jalajuttamanāmake
                        āropitamhi citake           sālapupphaṃ apūjayiṃ.
      |379.39| Satasahasse ito kappe       yaṃ pupphaṃ apūjayiṃ 1-
                        duggatiṃ nābhijānāmi         citapūjāyidaṃ phalaṃ.
      |379.40| Svāgataṃ vata me āsi          mama buddhassa 2- santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 abhipūjayinti yuttataraṃ .  2 Yu. buddhaseṭṭhassa ....
      |379.41| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |379.42| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo
abhāsitthāti.
                             Citakapūjakattherassa apadānaṃ samattaṃ.
                          Aṭṭhamaṃ sumanatālavaṇṭiyattherāpadānaṃ (378)
     [380] |380.43| Siddhatthassa bhagavato   tālavaṇṭaṃ adāsahaṃ
                        sumenahi paṭicchannaṃ          dhārayāmi mahāyasaṃ 1-.
      |380.44| Catunavute ito kappe          tālavaṇṭaṃ adāsahaṃ
                        duggatiṃ nābhijānāmi        tālavaṇṭassidaṃ phalaṃ.
      |380.45| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppatā    kataṃ buddhassa sāsanaṃ.
      |380.46| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |380.47| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
@Footnote: 1 Ma. mahārahaṃ.
        Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā gāthāyo
abhāsitthāti.
                           Sumanatālavaṇṭiyattherassa apadānaṃ samattaṃ.
                            Navamaṃ sumanadāmiyattherāpadānaṃ (379)
     [381] |381.48| Siddhatthassa bhagavato   nhātakassa tapassino
                        katvāna sumanadāmaṃ          dhārayiṃ purato ṭhito.
      |381.49| Catunavute ito kappe          yaṃ dāmaṃ abhipūjayiṃ 1-
                        duggatiṃ nābhijānāmi         sumanadāmassidaṃ 2- phalaṃ.
      |381.50| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |381.51| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |381.52| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sumanadāmiyo thero imā gāthāyo
abhāsitthāti.
                            Sumanadāmiyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. .. dhārayiṃ tadā. 2 Ma. Yu. sumanadhāraṇe phalaṃ.
                          Dasamaṃ kāsumāriphaladāyakattherāpadānaṃ (380)
     [382] |382.53| Kaṇikāraṃva jotantaṃ     nisinnaṃ pabbatantare
                        addasaṃ virajaṃ buddhaṃ           lokajeṭṭhaṃ narāsabhaṃ.
      |382.54| Pasannacitto sumano          sire katvāna añjaliṃ
                        kāsumāriphalaṃ gayha           buddhaseṭṭhassadāsahaṃ.
      |382.55| Ekattiṃse ito kappe        yaṃ phalaṃ adadiṃ tadā 1-
                        duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
      |382.56| Svāgataṃ vata me āsi          mama buddhassa santike
                        tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
      |382.57| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                        nāgova bandhanaṃ chetvā      viharāmi anāsavo.
      |382.58| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā kāsumāriphaladāyako thero imā gāthāyo
abhāsitthāti.
                          Kāsumāriphaladāyakattherassa apadānaṃ samattaṃ.
                                         Uddānaṃ
                      bodhipāṭaliuppali              patti ca sattapaṇṇiyo
@Footnote: 1 Ma. Yu. ahaṃ.
                      Gandhamuṭṭhī ca citako              tālaṃ sumanadāmako
                      kāsumāriphalīpica                  gāthā ekūnasaṭṭhiyo.
                               Bodhivandanavaggo aṭṭhattiṃso.
                                            ----------



             The Pali Tipitaka in Roman Character Volume 32 page 453-462. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=373&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=373&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=373&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=373&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=373              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :